________________
वाक्पारुष्यम् .
(४) कर्म तपश्चर्यादिरूपं, शारीरं शरीरावयवं, . (२) काणं पादविकलं वा अन्यमपि वा तथारूपं वितथेनासत्येन । तेन श्रुतदेशजातितपश्चर्या शरीरावयव- अङ्गविकलमन्धादिकं काणादिशब्देन सत्येनापि ब्रुवन् विशेषमधिकृत्य दर्पादसत्यं वदति तत्र द्विशतं दण्डः। यदि सर्वनिकृष्टं कार्षापणं दण्डं दाप्यः। गोरा वितथेनेति 'प्रकृत्यादिभ्य उपसंख्यानमिति तृतीया । (३) तदाक्षेप्तरत्यन्तोत्कर्षे स्वल्पे वा आशयदोषे श्रुतादिवितथवचनोदाहरणानि । नानेन वेदः श्रुतः । ग्राह्यम् ।
अप. २।२०४ नास्यार्यावों देशः । नायं विप्रः । नानेन तपः कृतम् ।
तम्। (४)ब्रवन् काणस्त्वं इत्यादिकमभिमानात् कार्षापणोऽनायमदुश्चर्मा इत्यादि । दर्पः स्वगुणदाढर्थज्ञानेन पराव
त्यन्तावरो यत्र दण्डे तम् । अधिकसंभवे तु ततोऽपि ज्ञानम् ।
विर. २५५ किञ्चिदधिकं दाप्य इत्यर्थः ।
मवि. (५) समवणे आह- श्रुतमिति । न त्वं द्विजातिन
(५) किञ्चान्यत् वस्तुतोऽङ्गहीनस्य तथावदने दण्डतवायमुचितो देश इत्येवं वितथेन वितथं ब्रुवन् ,
माह--काणमिति । तथाविधं विरूपम् । तथ्येनापीत्यत्राशूद्रः शूद्रस्यैव ब्रुवन् । 'प्रकृत्यादिभ्य उपसंख्यानमिति
पेरवधारणार्थत्वात् परिहासवारणाय । कार्षापणावरं पणातृतीया । अथवा स्वख्यात्यर्थ दर्पात् मिथ्या वदन् शद्रो
दपि न्यूनं पुन: प्रसङ्गवारणाय ।
मच. दण्डनीय इत्याह-- श्रुतमिति । मयैतत्पुराणादिकं श्रुतं,
भातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।। मम मध्यदेशे वसतिः , अतीव कुलीनोऽहं, अतीव
आक्षारयन् शतं दाप्यः पन्थानं चाददद्गुरोः ॥ सत्कर्माऽस्मि, ममातीव चूडादिसंस्कारो वृत्त इति ।
(१) आक्षारणं भेदनं द्वेषजननमनतेन । 'एषा ते अन्यथा वितथेनेत्यनुपपत्तेरिति ।
मच.
माता न स्नेहवती द्वितीये पुत्रेऽत्यन्ततृष्णावती कनक. (६) सर्ववर्णानामविशेषेण दण्डमाह-- श्रुतं देशं
मयमङगुलीयक रहसि तस्मै दत्तवती' इत्येवमाद्युक्त्वा चेति । देशं जन्मभूम्यादिकम् । कर्म यज्ञादिकम् । शारीरमुपनयनादिकम् । वितथेन वैतथ्येन। नन्द.
भेदयति । एवं पितापुत्रौ जायापती भ्रातृन् गुरुशिष्यौ । काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् ।
तनयग्रहणं द्वितीयसंबन्धिप्रदर्शनार्थम् । अन्यथा मातरतथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् * ॥
मित्युक्ते मातरं पुत्राद्भिन्दतो दण्डः स्यात् न पुत्रं मातुः । (१) एकेनाक्ष्णा विकल: काणः । खञ्जः पादविकलः ।
यद्यपि भेदनमुभयाधिष्ठानं तथापि यन्मुखेन क्रियते स तथाविधं कुणिं 'चिपटं, तथ्येन नासत्येन, अपिशब्दात्
एव भेदयितव्य इति व्यवहारः । तत्रासति तनयग्रहणे वितथेन, अकाणे काणे च काण इत्युक्ते कापणावरो
प्रदर्शनार्थे यदैव मातरमाह-'नैष ते पुत्रोऽभक्तो दण्डः । अत्यन्ताल्पो यदि दण्डः कथञ्चिदनुग्राह्यतया
दुःशीलश्च' इत्येवमादिना मातरमाक्षारयति तत्रैव स्यान्न तदा कार्षापणोऽवरो दण्डः । अन्यथा द्वौ त्रयः पञ्च वा
पुत्रं, यथा दर्शितम् । अन्ये त चित्तकदर्थनोत्पादनमापुरुषविशेषापेक्षयाऽपि दण्ड्यः शूद्रः, सर्वे वा पूर्ववत् । ___* ममु., नन्द., भाच. गोरावत् ।
(१) मस्मृ. ८।२७५ श्वशुरं ( तनयं ); अपु. २२७।२८ * मिता. व्याख्यानं 'सत्यासत्यान्यथास्तोत्रैः ' इति । जायां (ज्येष्ठं ) दाप्यः ( दण्ड्यः); मिता. २।२०४; व्यक. याज्ञवल्क्यवचने द्रष्टव्यम् ।
१०२ मस्मृवत् ; विर. २५० मस्मृवत् ; पमा. ४३१ चा (१) मस्मृ. ८१२७४; मिता. २०२०४; अप. २।२०४ (वा); रत्न. १२०; व्यनि: ४८५ गुरुम् (गुरून् ) शेषं ऽप्यथ ( यदि ) पणा (पणं); व्यक. १०२ मनुनारदौ; विर. मस्मृवत् ; स्मृचि. २४ चा (वा) शेषं मस्मृवत् ; दवि.२११ २४७-८ ब्रुवन् ( वदन् ) मनुनारदविष्णवः ; पमा. ४३१) मस्मृवत् : २१२ आक्षारयन् (आक्रोशयन् ) इति धर्मकोषे रत्न. १२१; स्मृचि. २४ मन्यं (मन्धं नृप्र. २७६; पाठान्तरम्, नृप. २७६ मातरं गुरं (गुरं माता। ग्यप्र. ३८४ मनुनारदौ; व्यउ. १२२ मनुनारदौ; विता. | वीमि. २।२०४; व्यप्र. ३८२; व्यउ. १२१ चा (वा); ७२४ समु. १६०.
व्यम. ९९; विता. ७२४ चा (वा); राकौ. ४८८-९; १ विटपं त.
| सेतु. २१४ दाप्यः ( दण्ड्यः ) शेषं मस्मृवत् ; समु. १६०
मेधा.