________________
१७७६
व्यवहारकाण्डम्
(१) अभिद्रोह आक्रोशः कुत्साबुद्धिः, ब्राह्मणक त्वं | श्रवणम् ।
. +मेधा. मा मया स्पर्धिष्ठाः। एवमन्यदपि योज्यम् । ग्रहणं | (२) कथञ्चिद्धर्मलेशमवगम्यायं ते धर्मोऽनुष्ठेय ग्रहः । निरुपपदं नाम गृह्णाति कुत्साप्रत्यययोगेन वा, | इति ब्राह्मणस्याहङ्कारादुपदिशतोऽस्य शूद्रस्य मुखे कर्ण'देवदत्तके ति । अभिद्रोहेण क्रोधेनाभिद्रोहः क्रोधः गर्दा योश्च ज्वलत्तैलं राजा प्रक्षेपयेत् ।
ममु. क्षेपः । न प्रणयेन । निक्षेप्यः प्रक्षेप्यः । शकुः मिथ्याक्षेपे अङ्गवैकल्योक्तौ गुर्वाधाक्षारणे च दण्डः कीलकः । ज्वलन्नग्निना दीप्यमानोऽयोमयो लोहमयः ।
श्रुतं देशं च जातिं च कर्म शारीरमेव च । * मेधा.
वितथेन ब्रुवन् दादाप्यः स्याद्विशतं दमम् ।। (२) अत्यन्ताभ्यासे एतत् । अप. २।२०७ (१) सत्ये च श्रुते, नैतदनेन सम्यक् श्रुतमित्याह । (३) नामग्रहं मैत्र इति । जातिग्रहं ब्राह्मण इति । श्रुतमेव वाक्षिपति । नैतत्संस्कारकं यदनेन श्रतमिति । अभिद्रोहेणाक्रोशाभिमानेन कुर्वत: शद्रस्य । ज्वलन्नति- ब्रह्मावर्तीयमभिजनाभिमानिनं बाह्यकोऽयमित्याह । एवं तप्तः ।
मवि. जातिब्राह्मणं क्षत्रियोऽयमित्याह, क्षत्रियं वा हेलया (४) अमुकनामाऽसि त्वं अमुकजातिस्त्वम् । अभि
ब्राह्मण इति । कर्म, स्नातक इति । शरीरावयवः शारीद्रोहेण आक्रोशाभिमानेन ग्रहं कलहं कुर्वत: यस्तस्य
रमव्यङ्ग, दुश्चर्मेति । वितथेन, वितथमनृतम् । 'प्रकृआस्ये मुखे अयोमयः शकुः दशाङ्गुल: ज्वलन्
त्यादिभ्यः' इति तृतीया । अथवाऽयं धर्मो वैतथ्य, तस्य स्थाप्यः ।
भाच.
| वाच्यं प्रति कारणता युक्तैव । स्वगुणमदात् परावज्ञानं
दर्पः । अज्ञानात् परिहासतो वा न दोषः । कस्य धर्मोपदेशं दर्पण विप्राणामस्य कुर्वतः ।
पुनरयं दण्डः । सर्वेषामिति बमः। शूद्राधिकाराच्छुद्रतमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ स्यैवेति परे । द्विजातिविषये वैतथ्ये । मेधा. (१) अयं ते स्वधर्मः, इयं वा अत्रेतिकर्तव्यता,
(२) शारीरं कर्म भारवहनादि, वितथेन वन्न मैवं कार्षीः , छान्दसोऽसीत्येवमादि व्याकरणलेशज्ञेतया त्वश्रुतादि । दर्पादभिमानात् । अश्रुताद्यभिमानेन ब्रुवन् दन्दुकत्वेन दर्पवन्तः शद्रा उपदिशन्ति । तेषामेष दण्डः। द्विज एक दण्ड्यो न त शदस्त
| द्विज एक दण्ड्यो न तु शूद्रस्तस्य तु वध एव । *मवि. यस्तु प्रणयात् ब्राह्मणापाश्रयादेव व्युत्पन्नो विस्मृतं कथ- (३) समानजातिविषयमिदं दण्डलाघवात् न तु ञ्चिद्देशकालविभागं स्मारयेत् , पूर्वाह्नकालं नातिकामय, शद्रस्य द्विजात्याक्षेपविषयम् । न त्वयैच्छतं, न भवान् क्रियतां दैवं कर्म, देवांस्तर्पयोपवीती भव, मा प्राची
तद्देशजातो, न तवेयं जातिर्न तव शरीरसंस्कारमुपनयनावीतं कार्षीरिति, तस्य न दोषः । तप्तमग्निसंबन्धात्
नादि कृतमित्यहङ्कारेण मिथ्या ब्रुवन् द्विशतं दण्डं दाप्यः पीडाकरम् । आसेचयेत् क्षारयेत् । युक्तं वक्त्रे, मुखेनो
स्यात् । वितथेनेति तृतीयाविधाने 'प्रकृत्यादिभ्य उपपदेशकत्वात् । श्रोत्रस्य कोऽपराधः ? प्रागसत्तर्कादि
संख्यानम्' इति तृतीया ।
Xममु. * गोरा., ममु., विर., मच., नन्द. मेधावत् । दवि.
___ + सर्वव्याख्यानानि मेधावत् । व्याख्यानं पूर्वग्रन्थेषु गतार्थम् ।
• * दवि. मविवत् ममुवत् विरवच्च, सर्वेषामनुवादात् । भाच. ( विधेयो ); सेतु. २१२ मभि (मति ) मनुनारदौ; समु. मविवत् ।। १६१ ग्रहं तेषा (ग्रहे दोष) क्षेप्यो (खेयो).
____x गोरा, ममुवत् । गोरा. व्याख्यानमशुद्धिसंदेहान्नो(१) मस्मृ. ८१२७२ [ दर्पण (धर्मेण) Noted by वृतम् । Jha]; अप. २१२०७ विप्राणा (द्विजाना ); व्यक. १०३ (१) मस्मृ. ८।२७३; व्यक. १०३; विर. २५४ ब्रुवन् अपवत् , मनुनारदौ; विर. २५४ अपवत् , मनुनारदौ; स्मृचि. (वदन् ); विचि. १११ ( =); स्मृचि. २४ दमम् (दमः); २४; दवि. ३२१ अपवत् , मनुनारदौ; समु. १६१. दवि. २०७; सेतु. २१३. १.गर्भः क्षे. २ शानतया.
.. १ रेऽव्यङ्गं.