________________
वाक्पारुष्यम्
(१) द्विजातिग्रहणमतन्त्रम् । समवणे द्वादश व्यति
शूद्रकृत उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः क्रमे परस्पराक्रोशे दण्डः । साम्यं च जातिवित्तबन्धुवयः- एकजातिर्द्विजातींस्त वाचा दारुणया क्षिपन् । कर्मविद्याभिः, विशेषानुपदेशात् । तत्र समानजातीये जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ।। वित्ताधिके द्विगुणं, तस्मिन्नेव बन्धुत्वाधिके त्रिगुणं, | (१) एकजातिः शूद्रः । स त्रैवर्णिकान् क्षिपन् आयावत्सर्वगुणातिगुणस्य षड्गुणम् । वादा आक्रोशा क्रोशन् दारुणया पातकादियोगिन्या वाचा नृशंसादिअवचनीया अत्यन्तनृशंसा: मातृभगिनीभार्यादिगताः । रूपया जिह्वाच्छेदं लभते । जघन्यप्रभव इति । पादाभ्यां तदेव द्विगुणं दण्डपरिमाणम् । नपुंसकलिङ्गात् । ब्रह्मण उत्पन्न इति । हेत्वभिधानं प्रतिलोमानामपि ग्रहसर्वशेषोऽयं न समवर्णविषय एव । अथवा तदेव | णार्थम् । तेऽपि जघन्यप्रभवा एव 'नास्ति पञ्चमः' इति शतमिति योजना । लिङ्गसामर्थ्याच्छतस्य च प्रथमश्लोके वर्णान्तरनिषेधात् ।
मेधा. श्रतत्वात् । अतोऽवचनीयेषु समवर्णेष्वपि द्विशतो (२) अत्यन्ताभ्यासे एतत् । अप. २।२०७ दमः । लिङ्गोपपत्त्यर्थ परिमाणपदमश्रुतमध्याहर्तव्यम् । (३) शूद्रो द्विजातीन् पातकाभियोगिन्या वाचा शते तु व्यवहितकल्पना ज्यायसी । . मेधा. | आक्रश्य जिह्वाच्छेदं लभेत । यस्मादसौपादाख्यान्निकृष्टा(२) द्विजातीनां समजातिविषये उक्तरूपे आक्रोशे ङ्गाजातः ।
*ममु. कृते व्यतिक्रमे सति द्वादशैव पणान् दण्ड्यः । अवच- (४) एकजातिरिह शूद्रः उपनयनाभावात् , दारुणया नीयेषु वादेषु मातृभगिन्याद्यश्लीलरूपेषु 'शतं ब्राह्मण- मर्मस्पृशा पातित्यादिबोधिकया, जघन्यप्रभवः श्रुतौ माक्रुश्य' इत्यादि यदुक्तं तदेव दण्डं द्विगुणं दण्डात् पद्भ्यामुत्पन्नत्वेन बोधितत्वात् । एतेन संकरजातानामपि भवति ।
*गोरा. द्विजातिं प्रति दारुणाक्षेपे अयं दण्डः, तेषामपि जघन्य(३) द्विजातीनां त्रयाणां व्यतिक्रमे आक्रोशे ।
जातत्वात् ।
विर. २५४ अवचनीयेष्वश्लीलेषु 'त्वं स्वसृगामी'त्यादिषु आक्रोश- (५) सः द्विजातिः जघन्यस्य शूद्रस्य प्रभवः । भाच. मात्रतात्पर्येणोक्तेषु समवर्णेषु । .
मवि. नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः । . (४) द्विजातिपदमत्रातन्त्र, व्यतिक्रमे वाक्पारुष्ये निक्षेप्योऽयोमयः शङ्कुचलन्नास्ये दशाङ्गुलः ॥ अप्रकाशनीयप्रकाशादन्यस्मिन्निति यावत् । वादेष्ववच
* गोरा., मच., नन्द. ममुवत् । नीयेष्वित्यनेन अप्रकाश्यप्रकाशको वादो विवक्षित: ।
(१) मस्मृ. ८।२७० [तींस्तु (तिं च ) Noted by: ___ विर.२४९
| Jha ]; अप. २१२०७ तीस्तु ( ति तु) पन् ( पेत् ); व्यक. (५) व्यतिक्रमेऽल्पवाक्पारुष्ये । यदिदं द्वादशेत्युक्तं
१०३ तीस्तु (ति तु) मनुनारदौ; विर. २५३ मनुनारदौ; तदेव द्विगुणं भवेत् ।
नन्द.
पमा. ४३४ मनुनारदौ; व्यनि. ४८७ मनुनारदौ; स्मृचि.
२४; दवि. २०६ तीस्तु (तिं तु) च्छेदं (द्भेदं ) मनुनारदौ; (६) द्विजातीनां व्यतिक्रमे द्विजस्य द्विजः क्षत्रि- बाल. २१२०७; सेतु. २१२ तीस्तु (तिं तु) प्राप्नुयाच्छेदं यस्य क्षत्रियः वैश्यस्य वैश्यः शूद्रस्य शद्रः, व्यतिक्रमे | (छेदमाप्नोति ) मनुनारदौ; समु. १६१. द्वादशैव पणान् दण्ड्यः । व्यतिक्रमे द्विगुणं चतुर्विंशति-- (२) मस्मृ. ८१२७१ तेषां ( त्वेषा); अप. २१२०७ हं ते पणाः ।
भाच.
| ( हांस्ते ); व्यक. १०३ क्षेप्यो (खेयो) शेषं मस्मृवत् ,
मनुनारदौ; विर. २५३ क्षेप्यो (खेयो) मनुनारदौ; पमा. ___ * ममु. गोरावत् ।
४३४ तेषा (चैषा ) क्षेप्यो (खेयो ) मनुनारदौ; व्यनि. ४८७ दवि. २०४ मनुनारदौ; सवि. ४७६ वणे द्विजातीनां (जातौ | व्यकवत् , मनुनारदौ; स्मृचि. २४ मभि (मति ) क्षेप्यो तु सर्वेषां ) पू.; व्यप्र. ३८० मनुनारदौ; व्यउ. ११९-२० (धेयो); दवि. २०६ तेषा ( त्वेषा ) निक्षेप्योऽयो (विधेयोऽय) में (f); समु. १६०.
| मनुनारदौ; मच. विरवत् ; वीमि. २।२११ निक्षेप्यो व्य. कां. २२३