________________
१७७४
व्यवहारकाण्डम्
. (२) 'वादेष्वि'ति (मस्मृ. ८।२६९) वक्ष्यमाणत्वात् (१) अभिशंसनं सर्वप्रकार आक्रोशः । पतनीमातृभगिन्याद्यश्लीलपत्नीयवर्जे परुषं, ब्राह्मणमाक्रुश्य यादन्यः । तत्र दण्डान्तरविधानात् । निमित्तसप्तमी पणशतं क्षत्रियो, वैश्योऽध्यर्धशतं द्वे वा, शूद्रस्तु वध- चैषा । वैश्य इति विषयसप्तमी। ब्राह्मणस्याक्रोष्टुराक्रुश्यमर्हति । पुनराक्रोशविशेषापेक्षया ताडनजिह्वाकर्तनाद्य- मानस्य च दण्ड उक्त: । क्षत्रियादीनां वितरेतरं मर्हति ।
गोरा. स्मृत्यन्तरमन्वेषणीयम् । तथा च गौतमः-'ब्राह्मण(३) आक्रुश्य 'त्वं पापिष्ठोऽसि' इत्यादिना। अध्यर्ध- राजन्यवत् क्षत्रियवैश्यो' (गौध. १२।११) परस्पराक्रोशे । शतं सार्धशतं अल्पाक्षेपे। द्वे वेत्यतिशयिते । एते सर्वे । क्षत्रियश्चेद्वैश्यमाक्रोशेत् पश्चाशतं दण्ड्यः । वैश्यः क्षत्रिय, पणाः। वधस्ताडनम् ।
मवि. शतम् । एवं क्षत्रियः शूद्रमाक्रोशेत् पञ्चविंशति... (४) द्विजस्य चौरेत्याक्षेपरूपं परुषमुक्त्वा क्षत्रियः
दण्ड्यः । वैश्यः पञ्चाशतम् । शूद्रस्य तु तदाक्रोशे पणशतं दण्डमर्हति । एवं सार्धशतं द्वे वा शते लाघव
गुणापेक्षिको दण्डो वक्ष्यते ।
मेधा. गौरवापेक्षया वैश्यः। शद्रोऽप्येवं ब्राह्मणाक्रोशे ताडनादि- (२) ब्राह्मणेन क्षत्रियवैश्यशद्रेषु उक्ताद्याक्षेपे कृते रूपं वधमर्हति ।
ममु. पञ्चाशत् पञ्चविंशतिः द्वादश पगान् यथाक्रमं ब्राह्मणो (५) आक्रुश्य मध्यमेन वाक्पारुष्येणेति शेषः, इति | दण्ड्यः ।
* गोरा. प्रारिजातः । अध्यर्ध सार्ध शतं, द्वे वेति आक्रोशगौरवा- | ___ (३) अभिशंसने आक्रोशे । वैश्ये . आक्रुश्यमाने पेक्षया । वधस्ताडनजिह्वाच्छेदाद्यात्मकः ।
| विप्रेण । एवं शूद्र इत्यत्रापि ।
मवि. विर. २५०-५१ 'विप्रक्षत्रियवत्कार्यो दण्डो राजन्यवैश्ययोः । (६) इदमत्र चिन्त्यं वाक्यस्यास्य मध्यपारुष्यविषय- वैश्यक्षत्रिययोः शूद्रे विप्रे यः क्षत्रशूद्रयोः । त्वेनान्तरोक्तं वैश्यमित्यादि बृहस्पतिवचनं प्रथमपारुष्य- समुत्कर्षापकर्षाभ्यां विप्रदण्डस्य कल्पना । विषयं प्राप्तं दण्डलाघवदर्शनात् । तथा च शूद्रस्योत्तमे राजन्यवैश्यशद्राणां वधवर्जमिति स्थितिः ॥ पारुष्ये को नाम दण्डोऽस्तु न तावजिह्वाच्छेद एव | समुत्कर्षेति । क्षत्रादीनामपि स्वावरवर्णेष्वाक्रोशे विप्रमध्यमेनावरोधात् । नान्यः- अनभिधानादिति । । स्येव दण्डक्लप्तिरित्यर्थः।
मवि.. अत्र उत्तमे ब्राह्मणाक्षेपे जिह्वाच्छेदो द्रष्टव्य औचि
समवर्णाक्रोशे तदत्यन्तनिन्दायां च दण्डः त्यात् , 'अनृताभिशंसने तदङ्गच्छेदः' इति हारीतवाक्ये
समवणे द्विजातीनां द्वादशैव व्यतिक्रमे । रत्नाकरकृतैव तीव्राक्रोशे जिह्वाच्छेदव्याख्यानाच्चेति ।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ।। दवि. २०६
* ममु., मच., नन्द. गोरावत् । (७) द्वे वेति गुणवद्राह्मणापेक्षया । वधं ताडनादि
| पञ्चाशतं); दीक. ५१ रत्नवत् ; व्यनि. ४८७ पञ्चाशद्रूपं, हुङ्काराद्यल्पाक्रोशे, उत्तरत्र जिह्वाच्छेदस्य वक्ष्य
ब्राह्मणो दण्ड्यः (विप्राः पञ्चशतं दण्ड्याः ) मनुनारदौ; स्मृचि. माणत्वात् ।
*मच. | २४ को (मो); सवि.४७८ श्ये स्यादर्ध (श्यस्य त्वर्ध); पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । व्यप्र. ३८१ रत्नवत् ; व्यउ. १२० रत्नवत् ; विता. ७२७;
वैश्ये स्यादर्धपश्चाशत् शूद्रे द्वादशको दमः ॥ सेतु. २११ रत्नवत् ; समु. १६० णो दण्ड्यः (णे दण्डः ). _* नन्द., भाच. मचवत् ।
(१) मस्मृ. ८१२६९ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । (१) मस्मृ. ८।२६८, अपु. २२७१२४ दण्ड्यः (दम्यः ) (२) मस्मृ. ८।२६९ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् , स्याद (वाऽप्य); मिता. २।२०७; अप. २१२०७ श्ये स्याद र्षाभ्यां ((स्तु) वध (धन); स्मृचि. २४. (श्यस्याऽप्य); व्यक. १०३, विर. २५१ पञ्चाशद्ब्राह्मणो (३) मस्मृ. ८।२६९; अप. २१२०४ ( = ) णें (f); .(विप्रः पञ्चाशतं ) श्ये स्यादर्थ (श्यस्य त्वर्ध) द्वादशको (तु व्यक. १०२ मनुनारदौ; स्मृच. ३२६ णें द्विजातीनां (र्णास्तु दादशो) पमा. ४३१, रत्न. १२० पञ्चाशद्ब्राह्मणो (विप्रः । सर्वेषां ) मे (मः ) पू. विर. २४९ मनुनारदौ;