________________
• वाक्पारुष्यम्
१७७३
जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं । वागर्थोऽप्युपात्त इति कः क्रमभेदः। तथा च यथासख्यदद्यात्।
सूत्रारम्भो महाभाष्यकारेण समर्थितः एतदेव दर्शनस्वदेशग्रामयोः पूर्व मध्यमं जातिसंघयोः। माश्रित्य, संज्ञासमासनिर्देशादिति ।
मेधा. आक्रोशाद् देवचैत्यानामुत्तमं दण्डमर्हति ॥ । (२) एषोऽनन्तरोक्तो धर्मादनपेतः सीमाविनिर्णयो
अभिभर्त्सनविषयमाह- य इति । यः परं अन्य, निःशेषेणोक्तः। अनन्तरं परुषभाषणविषयनिर्णय ‘एवं त्वां करिष्यामि' इति 'तव पादं भक्ष्यामि भुजं प्रकर्षेण वक्ष्यामि, दण्डपारुष्यतो वाक्पारुष्यस्य प्रायेणाभक्ष्यामि' इत्येवं, करणेन शरीरावयवेन, अभि- | सहत्वम् । प्रथमं वाक्पारुष्यविचारः अनुक्रमण्यां पुनः भर्सयेत् तर्जयेत्, अकरणे उक्तस्याक्रियायां, तस्य अभि
| 'पारुष्ये दण्डवाचिके' इति, वृत्तानुरोधाद्दण्डशब्दस्य भर्त्सकस्य, करणे यो दण्डः 'पाणिपाददन्तभङ्गे' इत्यादिना पूर्वाभिधानम् ।
गोरा. दण्डपारुष्ये वक्ष्यमाणः, ततोऽधंदण्डं दद्यात् ।
(३) एष सीमानिश्चये धर्मों निःशेषेणोक्तः । अत __ अशक्त इति । उक्तपादभङ्गादिकरणाशक्तः, कोपं ऊध्व वाक्पारुष्यं वक्ष्यामि । दण्डपारुष्याद्वाक्पारुष्यमदं मोहं वा, अपदिशेत् पादभङ्गादेरुक्तिकारणं प्रवृत्तेः पूर्वमभिधानम् । अनुक्रमश्रुत्यां तु 'पारुष्ये दण्डवदेच्चेत्, द्वादशपर्ण दण्डं स दद्यात् । शक्तस्य वचिके' इति दण्डशब्दस्य अल्पस्वरत्वात्पूर्वनिर्देशः । कोपाद्यपदेशो न स्वीकार्य इत्यभिप्रायः ।।
ममु. __जातवैराशय इति । तथाभूतः, अपकर्तुं शक्तश्च
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । जन:, उक्तविधमभिभर्त्सनं कुर्वन्निति शेष:, यावज्जी
वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ विकावस्थं यावज्जीवस्थेयं आस्वमरणप्रतिभुवं, दद्याद (१) परुषवचनमाक्रोशः । स च बहुधा, नृशंसाधर्मस्थेभ्य इत्यार्थम् ।
श्लीलभाषणात् मर्मणि तोदः, अभिशापः अकारणं 'हन्त अध्यायान्ते श्लोकमाह- स्वदेशग्रामयोरिति । तयोः,
वृषलो भूयाः', असता दुःखोत्पादनं 'कन्या ते गर्भिआक्रोशात् निन्दनात्, पूर्व दण्डं पूर्वसाहसं अर्हति ।
णी'ति, पातकोपपातकैयोजनमिति । तत्र द्वयोर्ब्राह्मणाक्रोशे जातिसंघयोः अर्थात् स्वीययोः, आक्रोशात् मध्यम
क्षत्रियवैश्ययोरयं दण्डः। अन्यत्र 'पतनीये कृते क्षेपे मध्यमसाहसं दण्डं, अर्हति । देवचैत्यानां आक्रोशात्
दण्डो मध्यमसाहसः' इत्यादिः (यास्मृ. २।२१०) स्मृत्य
न्तरोक्तः । तस्य शूद्रस्य च वधः । ताडनजिह्वाच्छेदनउत्तमं उत्तमसाहसं दण्डं, अर्हति । श्रीमू.
मारणादिरूपः आक्रोशभेदात् वेदितव्यः । मेधा. मनुः
(१) मस्मृ. ८।२६७ ध्यर्ध (प्यर्ध) [ऽध्यर्ध (सार्ध, वर्ध) समासमवर्णानां परस्पराक्रोशे दण्डाः
Noted by Jha ]; अपु. २२७।२३ माक्रुश्य (मानस्य) एषोऽखिलेनाभिहितो धर्मः सोमाविनिर्णये ।। उत्तरार्थे (वैश्यश्च द्विशतं राम शूद्रश्च बन्धमर्हति); मिता. अत ऊर्ध्व प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ।। २।२०७; अप. २।२०७ मस्मृवत् ; व्यक. १०३ मनुनारदौ; (१) पूर्वोपसंहारोऽपरसंक्षेपोपन्यासः श्लोकार्थः ।
विर. २५० ध्यर्ध ( ध्यर्ध ); पमा. ४३१ मस्मृवत् ; रत्न. दण्डवाचिके इत्युक्तौ क्रमभेदो लाघवात् , वाक्पारुष्यं
१२०; व्यनि. ४८६ र्धशतं द्वे वा (र्ध शतं चैव ) मनुनारदौ; स्यात्ततो दण्डव्यापारः। द्वन्द्वे चेतरेतरयोगात् व्यस्तक्रम
स्मृचि. २४ विरवत् : दवि. २०५ द्वे वा (त्वेव ); नृप्र.
२७७ मस्मृवत् ; सवि. ४७८ मस्मृवत् ; व्यप्र. ३८१; समासार्थप्रतिपत्तेरेकैकस्योभयार्थप्रतिपादनात् दण्डशब्देन
व्यउ. १२०; व्यम. ९९; विता. ७२७ द्वे वा (विद्यात् ) (१) मस्मृ. ८१२६६; विर. २४२ धर्मः (धर्म्यः ) ये शेषं विरवत् ; सेतु. २११ ऽध्य (य) द्वे वा (द्वेधा ); समु. (र्णयः ) त ऊर्ध्वं ( तः परं ); सेतु. २०२ "ये ( र्णयः) १६० द्वे वा (चैव). ल ऊर्ध्व (तः परं ); समु. १५९ उत्त.
१ अकरणहन्ता वृषलभूयाः । असतां दु:खो. २ पक्रो. १ इत्युक्त्वा क्र.
३ यावै.