________________
-
२०७४
व्यवहारकाण्डम् क्षारणमाहुः । प्रवत्स्यामि धनं श्रुतं वाऽर्जयितुं तीर्थाद्युप- | तव माता स्वैरिणीत्यादिरभिलापो द्रष्टव्यः । एवं मात्रासेवितुं, तत्प्रवासशङ्कया च मानसी तृष्णया पीडा | दिष्वंपीति नारायणः । भवतीति तथा न कर्तव्यम् । यावद्गुरवस्ते जीवेयु- धर्मकोषे तु 'आक्रोशयन्' इति पठित्वा आक्रोशनं स्तावन्नान्यं समाचरेन्न तैरननुज्ञात इति च । यत्तु वि
साक्षेपाह्वानमिति व्याख्यातम् । *दवि. २११-१२ द्वेषणादिना चित्ते खेदोत्पादनं तत्र शतान्न मुच्यते प्रति
(८) आक्षारयन् वाक्पारुष्येण क्रोधयन् मातापितृ. रोद्धा गुरोरिति महत्त्वाद्दोषस्य । जायाया अनुकूलायाः
गुरुज्येष्ठभ्रातृणामाक्षारणे सकृत्कृते अन्येषामसकृत्कृते पुत्रवत्याः, करोत्यन्यं विवाहमित्येतदाक्षारणम् । एवं
दण्डः, अतुल्यकक्षित्वात् ।
नन्द. गुणवतः पुत्रस्याक्षारणेऽन्यकरणम् । गुरोः सर्वप्रकारं पन्थानमत्यजतः शतं दण्डः।
मेधा. पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः । (२) 'क्षारिताक्षारितौ सद्भिरभिशस्तावुदाहृतौ' इति
वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेत्॥ त्रिकाण्डदर्शनात् मातृपितृभार्याभ्रातृपुत्रगुरूणां महा
पतितं पातकिनम् । उक्त्वा आक्रोशबुद्धया तुल्यपातकाभिशापमुत्पादयन् गुरोश्च पन्थानमददत् शतं दोषोऽतस्तुल्यो दण्डः। एवं द्विदोषतां द्विगुणदोषतादण्ड्यः । अभ्यासानभ्यासाक्षारणेन वाऽत्र मातृभार्यादीनां मित्यादि ।
मवि. दण्डस्य विषमसमीकरणं परिहरणीयम्। गोरा. ब्राह्मणक्षत्रिययोः परस्पराक्रोशे विटंशद्रयोः स्वजात्याक्रोशे (३) यदा पुनः पुत्रादयो मात्रादीन् शपन्ति
च दण्डाः तदा शतं दण्डनीया इति तेनैवोक्तम् --- मातरमिति । ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता। एतच्च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ जायायां द्रष्टव्यम् ।
मिता. श२०४
(१) ब्राह्मणक्षत्रियाभ्यां परस्पराक्रोशे कृते तयोरयं (४) आक्षारयन् अगम्यमैथुनेनाभिशंसन् । जाया- दण्ड इत्येवमध्याहारेण योजना । तादर्थं चतुर्थी वा । संनिधेर्जायाया एव मातरं पितरं चेति ग्राह्यम् । तेनात्र तद्विनयाय दण्ड: कर्तव्यः । पातकस्याक्रोशे कृते अयं जायां प्रति तव माता स्वैरिणीत्यादिरभिशापो द्रष्टव्यः । दण्डो दु:खोत्पादनरूपे ।
xमेधा. *मवि.
(२) वर्णानां स्वजातिविषये वाक्पारुष्यातिशये दण्डं (५) 'आक्षारित: क्षारितोऽभिशप्तः' इत्याभि- श्लोकद्वयेनाह-ब्राह्मणक्षत्रियाभ्यां त्विति । विजानता धानिकाः। मात्रादीन् पातकादिनाऽभिशपन्, गुरोश्च राज्ञा । ब्राह्मणक्षत्रियाभ्यां वाक्पारुष्यातिशये कृते तयोपन्थानमत्यजन् दण्ड्यः। भार्यादीनां गुरुलघुपापाभि- दण्डौ कार्यावित्यर्थः । तावुत्तरार्धेनोक्तौ। नन्द. शापेन दण्डसाम्यं समाधेयम् । मेधातिथिस्तु आक्षारणं भेदनमित्युक्त्वा मातृपुत्रपित्रादीनां परस्परभेदनकर्तुरयं
___* शेष मेधा., मिता., ममु., विर. इत्येतेषां विवरणम् । दण्डविधिरिति व्याख्यातवान् ।
xममु.
- सर्वव्याख्यानानि मेधावत् ।
(१) मस्मृ. ८१२७७ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । (६) आक्षारयन् वाक्पारुष्यविषयीकुर्वन् ।
विर. २५०
(२) मस्मृ. ८२७६ [ तु दण्डः ( च दण्डः )
Noted by Jha ]; व्यक. १०३; विर. २५५ त्वेव (७) मिथ्याभिशापेन योजयन्निति हलायुधः । (वेव ); दवि. २०१ विरवत् ; बीमि. २।२११ विजानता आक्षारयन् अगम्यमैथुनेनाभिशंसन् , तेन जायां प्रति (विधानतः ) त्वेव (चैव ); व्यप्र. ३८३ त्वेव ( त्वेष);
व्यउ. १२१; बाल. २।२०७; सेतु. २१२ त्वेव (वैच); * भाच. मविवत् ।
समु. १६० सः पूर्वः ( सं पूर्व ) त्वेव मध्यमः (मध्यम x मोरावद्भावः । मच. ममुवत् ।
| स्मृतम् ).