________________
वाक्पारुष्यम्
२७७९
'विट्शूद्रयोरेवमेव स्वजाति प्रति तत्त्वतः। 'समवणे द्विजातीनामिति वैश्यस्य द्वादशस्योक्तत्वात्तत्त्वतः :. छेदवर्ज प्रणयनं दण्डस्येति विनिश्चयः ॥ परिहास विना छेदवर्जे जिह्वाच्छेदं विना। अतो ब्राह्मण
(१) एवमेव प्रथममध्यमौ साहसावित्यतिदिश्यते ।। क्षात्रयाकाशान शद्र जिह्वाच्छदः प्रथमाक्तः पयासः ।.. तेनैव क्रमेण वैश्यस्य शूद्राक्रोशे प्रथमः। शूद्रस्य वैश्याक्रोशे
मच. मध्यमः । छेदवज दण्डस्य प्रणयनमिति 'एकजाति
(६) एवमेवेति मध्यमसाहसातिदेशः स्वजातिं प्रति र्द्विजातीनित्यनेन जिह्वाच्छेदं प्राप्त निवर्तयति । स्वजातिं
वाक्पारुष्य इति शेषः । अपरार्धेऽपि स्वजाति प्रती - प्रतीति । नैवं मन्तव्यं समानजातीयं प्रतीति । किं तर्हि,
त्यनुषङ्गः । शूद्रस्येति च विपरिणामः, तेनायमर्थः
शद्रस्य जिह्वाच्छेदवर्जनं दण्डप्रणयनं स्वजातिविषये न याऽत्र जातिरुपात्ता वैश्यशूद्राविति । स्वग्रहणं श्लोकाभिप्रायं, परस्पराक्रोशे यावत् । स्वजातिमिति पूर्वत्रापि
द्विजातिविषय इति ।
नन्द. संबन्धनीयम् । प्रणयनं प्रवर्तनम् । क्षत्रियस्य वैश्यशद्रा
याज्ञवल्क्यः क्षारणे प्रथमार्धसाहसः। एवं ब्राह्मणस्य वैश्यशद्रयोः
- वाक्पारुष्यलक्षणविभागो कल्प्यम् ।
मेधा.
इदानीं वाक्पारुष्यं प्रस्तयते । तल्लक्षणं चोक्तं (२) वैश्यशद्रयोः परस्परजातिं प्रति पतनीयाक्रोश नारदेन- 'देशजातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । ब्राह्मणक्षत्रियवत् । प्रथममध्यमसाहसात्मकं जिह्वाच्छेद
यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥' इति । वज यथावद्दण्डस्य करणम् । एवं च ब्राह्मणक्षत्रियाक्रोशे
देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः, एवं शद्रस्य जिह्वाच्छेदनमवतिष्ठते । *गोरा..
न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थ वाक्यं (३) विटशद्रयोरेवमेवान्योन्याशारणे प्रथमो वैश्यस्य
तद्वाक्पारुष्यं कथ्यते । तत्र कलहप्रिया: खलु गौडा शद्रस्य मध्यमः। तयोस्तु स्वस्वजात्याक्षारणे छेदवर्जे
इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति तत्तजात्युचितदण्डमात्रप्रणयनम् । तेनार्थाद् ब्राह्मण
जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षत्रियाक्षारणे छेद एवेत्यर्थः।
मवि.
क्षेप: । आदिग्रहणात्स्वविद्याशिल्पादिनिन्दया विद्व(४) वैश्यशद्रयोरप्येवमेव । स्वजातिं प्रति तुल्यजातिं
च्छिल्पादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थ प्रति तत्त्वतः स्वरूपगणोत्कर्षापकर्षलक्षणात् । छेदवर्ज- |
निष्ठरादिभेदेन त्रैविध्यमभिधाय तलक्षणं तेनैवोक्तम्मिति जिह्वाच्छेदनिवृत्त्यर्थम् ।
विर. २५६ 'निष्ठुराश्लीलतीव्रत्वादपि तत्त्रिविधं स्मृतम् । गौरवानु- (५) उक्तदण्डमन्यत्रातिदिशति – विडिति ।
| क्रमात्तस्य दण्डोऽपि स्यात्क्रमाद्गुरुः ।। साक्षेपं निष्ठुरं शद्राक्रोशिनि वैश्ये प्रथमः । वैश्याक्रोशिनि शद्रे
ज्ञेयमश्लील न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहुमध्यमः । स्वजातिं प्रति संनिधे: स्वस्य जातिर्यदनन्तरं
मनीषिणः ॥' इति । तत्र धिङ्मुर्ख जाल्ममित्यादि सा. तत्स्वजांतिस्तेन वैश्यः क्षत्रियमाक्रश्य प्रथमसाहसं
क्षेपम् । अत्र न्यङ्गमित्यसभ्यम् । अवयं भगिन्यादिगमनं दद्यात् । वैश्यमाक्रुश्य शद्रो मध्यमसाहसं दद्यात् । अन्यथा
तद्युक्तमश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्तं वचस्तीव्रम् ।
मिता. २।२०४ . * ममु. गोरावत् । - दवि. विरवत् ।
समगुणेषु सवर्णेषु निष्ठुराक्षेपे दण्डः (१) मस्मृ. ८।२७७ [ स्वजाति ( सजाति ) विनिश्चयः सत्यासत्यान्यथास्तोत्रैयूंनाङ्गेन्द्रियरोगिणाम् । (विनिर्णयः ) Noted by Jha ]; मिता. २१२०७ पू.; क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ।। म्यक. १०४ रेव (स्त्वेव ); विर. २५६ व्यकवत् ; दवि. (१) यास्मृ. २।२०४; अपु. २५८।१ दशान् ( दश ); १२०१ व्यकवत् ; व्यप्र. ३८३ व्यकवत् ; व्यउ. १२२ स्येति विश्व. २।२०८ ! (ही) शेषं अपुवत् ; मिता.. अप. (श्चेति) शेष व्यकवत् ; विता. ७२७ पू., बाल. २१२०७ ब्यक. १०२, विर. २४७ अपुवत् ; पमा. ४३०; रत्न. वित्त. समु. १६०.
। १२१ इण्ड्यः ( दाप्यः); स्मृचि. २४; व्यनि. ४८६; १ जातीयप्र. २ हणलो..... .. दवि. २१०, नृप्र. २७६, सवि. ४७७, वीमि.