________________
१७८०
व्यवहारकाण्डम्
... (१) प्रायेण द्यतप्रभवत्वाद् वाग्दण्डपारुध्ययोर्वि
समगुणेषु सवर्गेषु अश्लीलाक्षेपे दण्डः नाशकारणत्वसामान्याद्वा द्यूतव्यवहारानन्तरमारम्भः । अभिगन्ताऽस्मि भगिनीं मातरं वा तवेति ह। तत्रापि दण्डपारुष्यस्यापि कारणभूतत्वाद् वाक्पारुष्यमेव शपन्तं दापयेद्राजा पश्चविंशतिकं दमम् ॥ तावदुच्यते - सत्यासत्येति । हीनाङ्गाः खञ्जादयः ।
(१) राजावेदने एव च- 'अभिगन्तासि भागनीं हीनेन्द्रियाः काणादयः। कुष्ठाद्यभिभूता रोगिणः । तेषां मातरं वा तवेति हि। शपन्तं दापयेद् राजा पञ्चविंशयद्यनपराधिनामेव चापलाद् विद्यमानेन्द्रियबैकल्यादिना तिकं दमम् ॥' अयं च सवर्णानां समानगुणानां च सत्येनैव दुष्टया वाचा क्षेपं कुर्यात्, असत्येनापि हे दण्डकल्पः।
विश्व. २।२०९ काण इत्यकाणमेवाधिक्षिपेत् । अन्यथास्तोत्रेण वा साति.
(२) अश्लीलाक्षेपे दण्डमाह- अभिगन्ताऽस्मीति । शयस्तुतिपदैः प्रसिद्धं मुर्ख हे चतुर्वेदिन् , इत्येवं वदन् त्वदीयां भगिनीं मातरं वा अभिगन्ताऽस्मीति शपन्तं, अर्धत्रयोदशपणान् राजावेदने कृते दण्ड्यः । स्मृत्यन्त- अन्यां वा त्वजायामभिगन्तेत्येवं शपन्तं, राजा पञ्चराच तस्यापि प्रसादनं कार्यम् । विश्व. २।२०८ विंशतिकं पणानां पञ्चाधिका विशतिर्यस्मिन् दण्डे स (२) तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह - तथोक्तस्तं दमं दापयेत् ।
_ मिता. सत्यासत्येति । न्यूनाङ्गाः करचरणादिविकलाः । न्यूने- (३) प्रथमे वाक्पारुष्ये दण्ड उक्तः संप्रति मध्यमे न्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणो दुश्चर्मप्रभृतयः । वाक्पारुष्ये दण्डमाह-अभिगन्ताऽस्मीति । अप. तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या ।। (४) तव भगिनीं मातरं वा अभिगन्ताऽस्मि मिथनं यत्र नेत्रयुगलहीन एषोऽन्ध इत्युच्यते तत्सत्यम् । यत्र भूयोऽपि भोक्ष्यमाणोऽहमिति शपन्तं उद्वेजयन्तं समपुनश्चक्षुष्मानेवान्ध इत्युच्यते तदसत्यम् । यत्र विकृता- जातिगुणं राजा पञ्चविंशतिपणमितं दम दापयेत् । कृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम् । एवं- वाशब्दो अनास्थायां, तेन पुत्रीं जायां वा तवाभिगन्ताविधैर्यः क्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकत्रयोदशपणान् ऽहमित्यादिकमपि संगृहीतम्। हशब्दः पादपूरणे। वीमि. दण्डनीयः। 'काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथा- निषमगुणेषु सवर्णेषु निष्ठुराश्लीलाक्षेपेषु दण्डः विधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षाषणावरम् ॥'
___ अर्थोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।। इति ( मस्मृ. ८।२७४ ) यन्मनुवचनं तदतिदुर्वृत्त
(१) यास्मृ. २।२०५; अपु. २५८१२ ह (च); वर्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति
विश्व. २१२०९ स्मि ( सि ) ह (हि); मिता. २।२०५; तदा शतं दण्डनीया इति तेनैवोक्तम् -- 'मातरं पितरं |
अप.; व्यक. १०२; विर. २४९ स्मि (सि ) वा (च) ह जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयन् शतं दाप्यः ( हि ); पमा. ४३३ अपुवत् ; रत्न. १२० अपुवत् ; दीक. पन्थानं चाददद्गुरोः ॥' इति (मस्मृ.८।२७५)। एतच्च ५१ तवेति ह ( तथाविधम् ); विचि. ११०-११ मि (सि ) सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां वा तवेति ह ( यभयेरिह ) शपन्तं ( पणं तु ); व्यनि. ४८६; द्रष्टव्यम् ।
मिता. स्मृचि. २४; दवि. २११ वा ( च ) ह ( हि ), विवाद(३) द्वादश पणान् सार्धान् दण्ड्यः । अर्धः त्रयो. चिन्तामणौ ' मातरं यन्ममेति हि ' इति पठितम् ; नृप्र. २७६; दशो येषां पणानां तेऽर्धत्रयोदशाः पणाः। * अप.
वीमि.; व्यग्र. ३८३; व्यउ. १२१ ह (हि); व्यम. ९९
तवे ( न वे ) ह (च); विता. ७२५, राकौ.४८८; सेतु. (४) प्रथमवाक्पारुष्ये समजातिगुणविषयमेतत् ।
२१०; समु. १६०. +विर. २४७
(२) यास्मृ. २।२०६; अपु. २५८।३; विश्व. २।२१०; * शेषं मितावत् । पमा. अपवत् । वीमि. अपवत् विरवच्च।। मिता.; अप.; व्यक. १०२, विर. २४५; रत्न. १२०%; . + दवि., व्यप्र. विरवत् ।
विचि. ११०; दवि. २००, नृप्र. २७६; वीमि.; • व्यप्र. ३८०; व्यउ. ११९; व्यम. ९९ अपुवत् ; विता. व्यप्र. ३८१ धों (र्धा ); व्यउ. १२०, विता. ७२६ ७२४, राकौ. ४८८; सेतु. २१० अपुवत् ; समु. १६०. | सेतु. २०९; समु. १६०.
.