________________
वाक्पारुष्यम्
१७८१
(१) गुणवर्णवैषम्ये पुन:-'अर्थोऽधमेषु द्विगुणः परस्त्री- (१) वधप्रतिज्ञया तु वाक्पारुष्ये- 'बाहुग्रीवाघूत्तमेषु च । दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरम् ।। नेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्धिकः निरूप्येति शेषः । उक्तदण्डादर्धत्रयोदशपणावधिका पादनासाकर्णकरादिषु ॥ इति । बाह्वादिच्छेदस्ते मया वर्णगुणाद्यधमेषु अर्धदण्डः । द्विगुणं च परस्त्रीषु । पर- कर्तव्य इत्येवं तथाकरणसमर्थस्य अवतः शत्यो दमः शब्द उत्कृष्टार्थः। परैरुत्कृष्टैः गुणतो वर्णतो वा परि- कार्यः । शतेनाभिनिवृत्तः शत्यः । शतं दण्ड्य इत्यर्थः । गीताः परस्त्रियः, : तास्वधिक्षिप्तासु । उत्तमेषु च गुण- पादादिच्छेदनप्रतिज्ञायां तु ततोऽध, पञ्चाशदित्यर्थः । वर्णादिभिः पुरुषेषु स्त्रीषु वा । अर्धवचनं द्विगुणवचनं आदिशब्दश्च दण्डपारुष्योक्तदन्तभङ्गाद्यर्थः । ऊर्वस्थि चोभयमपि यथार्हदण्डोपलक्षणार्थमित्येतद् दर्शयति । सक्थीत्युच्यते । स्पष्टमन्यत् । विश्व. २।२१२ दण्डप्रणयनं कार्यमिति न्यूनतया आधिक्येन वा यथार्ह
(२) पुनर्निष्ठुराक्षेपमधिकृत्याह—बाहुग्रीवेति। बाह्वावर्णजात्युत्तराधरमालोच्येत्यभिप्राय: । जातिशब्दश्च जन्म-दीनां प्रत्येकं विनाशे, वाचिके वाचा प्रतिपादिते तव निमित्तवाद् वयोवचनतया गुणलक्षणार्थोऽवसेयः। बाह छिनमीत्येवंरूपे शत्यः शतपरिमितो दण्डो वेदि
विश्व, २।२१० तव्यः । पादनासाकर्णकरादिषु आदिग्रहणात् स्फिगादिषु (२) एवं समानगुणेषु वर्णिषु दण्डमभिधाय विषम
वाचिके विनाशे तदर्धिकः तस्य शतस्यार्ध तदर्ध गुणेषु दण्डं प्रतिपादयितुमाह-अर्थोऽधमेष्विति। अधमेषु तद्यस्यास्त्यसौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः। आक्षेत्रपेक्षया न्यूनवृत्तादिगुणेष्वंधों दण्डः। पूर्ववाक्ये
अमिता. पञ्चविंशतेः प्रकृतत्वात्तदपेक्षयाधः सार्धद्वादशपणात्मको
(३) अत्र बाह्वादिपदेन प्रधानाङ्गविवक्षा, पादद्रष्टव्यः । परभार्यासु पुनरविशेषेण द्विगुणः पञ्चविंशत्य
नासाकर्णकरादिपदेन चाऽप्रधानाङ्गविवक्षा । शत्यः पेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्तमेषु च |
शतपरिमितः ।
__विर. २४९ स्वापेक्षयाऽधिकतवृत्तेष दण्डः पञ्चाशत्पणात्मक एव ।
(४) दमः समानगुणजातिमतः। +वीमि.
*मिता. (३) प्रथमे मध्यमे च वाक्पारुष्ये सवर्णानां दण्ड
अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । उक्तः । तस्यैव दण्डनीयगणसदसद्भावकृतं विशेषमाह--
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ अर्थोऽधमेष्विति । विद्यानुष्ठानादिगुणवताऽधमेषु अधम
(१) प्रागुक्तं शक्तसंबन्धितया बाह्वादिच्छेदवाक्यम्गुणेषु आक्रुष्टेषूक्तस्यार्धमेव दण्डः स्यात् । तत्र प्रथमे 'अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । तथा वाक्पारुष्ये षट्पणाः । पणचतुर्थाशश्च दण्डार्थ, मध्यमे शक्तः प्रतिभुवं दाप्य: क्षेमाय तस्य तु ॥' वाङ्मात्रेणापि त द्वादश सार्धाः। यस्तु परस्त्रीराक्षिपति, तथाऽल्प- * अप. मितावत् । + शेष मितावत् । गुणश्च सन्नुत्तमगुणांस्तस्योक्तो द्विगुणो दण्डः । तत्र विश्व. २१२१२; मिता. अप. अपुवत् ; व्यक. १०२ अपुप्रथमे वाक्पारुष्ये पञ्चविंशतिः।
+अप. वत् ; विर. २४९; पमा. ४३२; रत्न. १२०; व्यनि. (४) अर्धता चापराधानुरूपा । दण्डस्य अधमता ४८६ धिकः ( र्धके ); स्मृचि. २४-५; दवि. २११ नासावर्णतो गुणतश्च ।
विचि. ११० कर्ण ( कर्णनासा); सवि. ४७८ धिं ( 4 ); वीमि.; व्यप्र. इन्द्रियनाशप्रतिशयाक्षेपे पापाक्षेपे विद्यनृपदेवजातिपूगग्राम- ३८३; व्यउ. १२१ के ( को ); ब्यम. ९९; विता. देशाक्षेपे च दण्डाः
७२९; समु. १६०. . बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
(१) यास्मृ. २।२०९; अपु. २५८१६ दाप्यः शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ।। (दद्यात् ); विश्व. २।२१३; मिता.; अप.; व्यक. १०२; * विर., व्यप्र. मितावत् । दवि. विरवत् विचिवच्च । विर. २४९; पमा. ४३२; रत्न. १२०; व्यनि. ४८६ + वीमि. अपवत् ।
दंवि. २११; वीमि.; व्यप्र. ३८३; व्यउ. १२१; व्यम. (१) यास्मृ. २।२०८, अपु. २५८।५ दधि ( तोऽर्थि); ९९, विता. ७२९; समु. १६०.