________________
१६४४
व्यवहारकाण्डम्
'शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । गृहमानस्तु दोश्शील्यात् यदि पापः स हीयते। ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥ सभ्याश्वास्य न दुष्यन्ति तीनो दण्डश्च पात्यते।।
अविशेषेणेति । अविशेषेण क्षत्रियविट्शूद्रादीनामेष (१) अत्र अयुक्तं वियुक्तं विरुद्धं किमपि कस्यापि पञ्चविधो दण्ड उत्तमसाहसे । इतरयोरपि प्रथममध्यम- कृत्वा अथवा चीयर्यादिकं साहसमपि कस्यापि कृत्वा योरपि यथोक्तो वधं मुक्त्वा अन्यस्तुल्यः, ब्राह्मणस्य त | तेनावेदितः सन् धर्माधिकरणस्याग्रे यः प्रत्यापत्तिं करोति वधो नास्ति, तुल्यदोषत्वेऽपि जाते: पूज्यत्वात् । मिथ्यां न करोति तस्याधममध्यमोत्तमानुसारेण यः शास्त्रे
शिरस इति । ब्राह्मणस्योक्तमेव-- शिरसो मुण्डनं | विहितो दण्डः तस्य विनयस्यामेव विनयोऽस्य भवपञ्चसटं कार्यम् । ततो महति पुरान्निास्यः । ततोऽपि तीति । अनावेदितोऽपि यः स्वयमेव प्रतिपत्ति करोति महति ललाटेऽभिशस्ताङ्कनं कुक्कुटाद्यं क्रमात् कार्यम् । तस्यायमेव क्रम इति । गर्दभेन चाधिष्ठाने भ्रामयितव्यः ।
गृहमानस्त्विति । यदि पुनरयुक्तसाहसादिकं कृत्वा नाभा. १५४८-९ (पृ. १६०-६१) करणावेदितोऽपि मिथ्यां करोति, पश्चात्स दिव्यादिस्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः। क्रियाभिः पराजीयते च, तदा यस्य तस्य (2) सभ्याः धृतदण्डोऽप्यसंभाष्यो ज्ञेय उत्तमसाहसे ॥ कुपिता भवन्ति, तीवो दण्डश्च तस्य द्विगुणादिक इति । प्रथममध्यंमयोश्च कर्तारौ दण्डितौ कृतप्रायश्चित्तौ
-
अभा. ७३-४ च संभोजनादिमर्हतः, न त्याज्यौ । उत्तमसाहसे तु. धूत- (२) प्रत्यासत्तिर्विनयकर्तृसांनिध्यं, ब्रूयाद्वा सदसि दण्टोऽपि त्याज्य एव, न संभोऽयः।
| साहसं कृतं, तेन अवगृहमानत्वमुक्तम् । तेन साहसमगृहनाभा. १५१० (पृ. १६१) माने तत्कर्तरि अनधिकदण्डः, गृहमान तु अधिक इति - अपसधविषमतपश्चात्तापे सति असति च कर्तव्यता , पूर्वोत्तर श्लोकार्थः । हलायुधस्तु साहसकीयऽप्यन्यायसाहस . अयुक्तं साहसं कृत्वा प्रत्यापत्ति भजेत यः। ।
कृत्वा यदि प्रत्यासत्ति प्रायश्चितं भजत, स्वयमेव वा . ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः॥
साहसकर्तृत्वं निवेद्य. दण्डो में क्रियतामिति वदेत, तस्य (१) नासं. १५९) : । प्रया (ो निर्या); नास्मृः यथोक्तंदण्डादर्धदण्डः । यस्तु दोशील्यं गृहेमानः ती १७।१०; मिता. २२६; अप. २०२६,२।२७७, व्यक. देव जीवति, तस्य विङ्गितादिभिः साहसकारित्वं निश्चित्य १२६; स्मृच. १२५ (); विर. ३७४ च (तु); पमी.
स्वल्पेऽपि साहसे तीव्रो दण्ड इत्यर्थमाह । विर. ३७६ २०५ ( =); रत्न. ५४: १२७ (=); विचि. १६६ विरवत् ; नृप्र. १७ च (वा); सवि. ४९४ चाभिशस्ताङ्कः विर. ३७६ पत्ति (सात); पमा. ५११ भजेत र व्रजेत्तु) (गर्दभस्याङ्कः ) स्मरणम् ; वीमि. २२२८२ दण्डस्तरय (तत्र स्वयं (सर्व) स्यार्थविनयः (स्य वार्डधों दमः); विचि. १६४ दण्डो); व्यप्र. ३९३; व्यउ. १३० विरवत् ; व्यम. १०३ पत्तिं ( सत्ति) भजेत (करोति); दवि. ७८ विरवत् ; नृप्र. विता. ८८,७५४ चाभि ( वाभि ) च (वा); प्रका. ७८ १७ स्वयं (सर्व ) शेष रमृचवत्, सेतु. ३०८ विधिवत् ; मनुः; समु. १५६.
समु. ६९ स्मृचवत्. .(२) नासं. १५/१० भाष्यो ( भोज्यो ); नास्मृ. १७१११; (१) नासं. २०२२१ पापः (पापं ) पात्यते ( पार्थिवात् ); अप. २१२३० तौ (दो) वयोः (को); स्मृच. ३२३ तौ | नास्मृ. ४।२४६ दौश्शील्यात् (वैचित्र्यात् ) हीयते ( जीयते ) (दौ) से (सः): ३२४ (= ) से (सः ) उत्त.; विर.३५१ श्चास्य ( स्तरय) दु (तु); अभा. ७३ दौश्शील्यात् (ये तो (दो) रत्न. १२९ विरवत् ; विचि. १५० विरवत् ; शल्यात् ?) हीयते (जीयते) श्चास्य (स्तस्य ) दु (तु); ब्यक. व्यनि. ५०३ : ५१८ तौ (तु) शेय ( दण्ड्य ); सवि.४७४ १२३ हीयते (जीवति ) दु (तु); विर. ३७६ व्यकवत् ; (3) धृत (कृत) उत्त.; समु. १५६ विरवत्.. विचि. १६८ स्यात् ( ल्यं ) पापः (वातः ) हीयते ( जीवति )
(३) नासं. २०२२०; नास्मृ. ४।२४५ सदसि (सदिति); स्य न दु (न्येन तु) श्च पात्यते (स्तु पद्यते); दवि. ७९ अभा. ७३ नास्मृवत् ; व्यक. १२३ जेत (जेत्तु); स्मृच. हीयते (जीवति ) न दु (प्रदु); सेतु. ३०८ पूर्वाधे (गह१२६ भजेत (व्रजेत्तु) स्यार्धविनयः (स्य चाधों दमः); मानस्तु दुःशीलं यदि वाऽतः स जीवति ) पडश्च (ण्डस्तु )..