________________
" साहसम्
१६४५
(३) अयुक्तमिति । अयुक्तं प्रतिषिद्धं चौर्यपरघातादि
बृहस्पतिः कृत्वा प्रत्यापत्तिं भजेत 'अशोभनमकार्य मया कृतं, साइसनिरुक्तिः, पञ्च त्रयश्च साहसप्रकाराः, शासनीयोऽस्मि, प्रमादान्मयैतत् कृतमिति प्रतिपद्येत
तत्र दण्डविधिश्च स्वयमेव, स्वयं वाऽकार्यस्य चोदितो राजकुले प्रणिपत्य
'स्तेनानामेतदाख्यातं सर्वेषां दण्डनिग्रहम् । 'इदं मयाक्रार्य कृतं शोधयत मामिति तस्य द्विप्रकार
साहसस्याधुना.सम्यक् श्रूयतां वधशासनम् ।। स्यापि अस्मिन् कार्ये विहितो यो दण्डः तस्याः स्मृतः।
मनुष्यमारणं चौर्य परदाराभिमर्शनम् । प्रायश्चित्तं तु (न) तद्वशेन, 'ख्यापनानुतापादिना
पारुष्यमुभयं चेति साहसं पश्चधा स्मृतम् ।। पापस्य क्षयाद्' इति स्मरणात् । अन्योऽप्येवं मा कार्षी
इति वचनाद्यद्यपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहदित्यर्धदण्डः ।
सत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रिय
माणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादि___ गृहमानस्त्विति । यस्तु स्वयं न प्रकाशयति गृहमान
शब्दवाच्यत्वमिति तेषां साहसात्पृथगुपादानम् । एव, लिखितेऽपि व्यवहारे मिथ्येति ब्रुवन् पापं गृहमानो
मिता. २०७२ यदि, हीयते, सभ्याश्च साधवो न दृष्यन्ति, तीव्रश्च दण्डो
हीनमध्योत्तमत्वेन त्रिविधं तत्प्रकीर्तितम् । महान् पार्थिवात् । शिष्टविगहणा च परलोकविरुद्धा कष्टे
द्रव्यापेक्षो दमस्तत्र प्रथमो मध्यमोत्तमौ ।। यमवस्थेति तीव्रो दण्डः। तस्माद् यदि प्रमादेन पापं
प्रथमो मध्यमोत्तमौ इति प्रथममध्यमोत्तमसाहसरूप कुर्यान्न गहेत् । तथा सति प्रत्यवायो. मन्दः शिष्ट
इत्यर्थः । इत्थं हीनादिद्रव्यापहारेषु प्रथमादिसाहसानां विगर्हणाभावात् । दृष्टे चापि दण्डलांभ इति ।
व्यवस्थितत्वेऽपि तेषां हीनत्वादितारतम्यात् साहसानां __नाभा. २२२२०-२१ (पृ.८१-८२)
न्यूनाधिकसंख्याभेदो व्यवस्थितो द्रष्टव्यः । दवि. १४१ . अविक्रेयविक्रये ब्राह्मणदण्डः
साहसस्तेयं तत्र दण्डश्च अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः । साम्प्रतं साहसस्तेयं श्रूयतां क्रोधलोभजम् । मार्गे पुनरवस्थाप्यो राज्ञा दण्डेन भूयसा * ॥ साहसस्तेयं साहसलक्षणं स्तेयमित्यर्थः । स्मृच. ३१६ . अत्र यानि अविक्रेयाणि निर्दिष्टानि तानि विक्रीणन् * 'साहसं पञ्चधा प्रोक्तं' इत्यग्रिमबृहस्पतिवचनानुसारेण ब्राह्मणो मार्गच्युतो भवति । स च राज्ञा पुनरपि मार्गे | स्मृतिचन्द्रिकापाठ एव सम्यक् लगते । संस्थापनीयः । महता दण्डेनेति । अभा. ४६ | (१) व्यनि. ५१७; समु. १४६ उत्त. राजधृतवस्तुनि आक्रममाणो वधदण्डाहः
(२) स्मृच. ६ : ३१२ पञ्चधा स्मृतम् (तु चतुर्विधम् );
पमा. ४५० चेति ( चैव ) शेष स्मृचवत् ; रत्न. १२६ पञ्चधा गन्धमाल्यमदत्तं तु भूषणं वास एव वा।
स्मृतम् (स्याच्चतुर्विधम् ); नृप्र. २६७ भयं चेति (त्तमं चैव) पादुकेति राजोक्तं तदाक्रामन्वधमहेति (?)* शेष रत्नवत् ; सवि. ४५२ मारणं (हरणं) शेषं स्मृचवत् ;
एतानि वस्तूनि राजकीयानि यो दपीत्स्वयमाक्रामति | व्यसौ. ४५ रत्नवत् ; व्यप्र. ३९२ रत्नवत् ; व्यम. २ स राज्ञः सकाशाद्वधमहंतीति ।
अभा.२६ | चौर्य (स्तेयं) शेष रत्नवत् : १०३ रत्नवत् ; विता. ३५
चौर्य (स्तेयं ) शेष रत्नवत् : ७४६ रत्नवत् ; समु. १४६. * अयं श्लोकः प्रकरणान्तरस्थोऽपि निबन्धकारानुसारेणात्रो
(३) अप. २।२३० स्तत्र (श्चात्र ) मध्यमोत्तमौ (मध्य दृतः ।
उत्तमः); व्यक. ११९ मध्यमोत्तमौ ( मध्य उत्तमः); विर. . (१) नासं. २।६३; नास्मृ. ४।६७; अभा. ४६; अप. ३५० मौ (मः ); दवि. १४१ विरवत् : २९४ व्यकवत् ; • २०२३३; व्यक. १२१; विर. ३६४; दवि. ३११; सेतु. सेतु. २५४ व्यकवत् , मनुः : २५९ मनुः. ३०६.
(४) स्मृच. ३१६; रत्न. १२८; सवि. ४५८; व्यप्र. (२) नास्मृ. २।३५, अभा. २६ उत्तरार्धे (षद्वासनं पादु- ३९६ साहस (साहसं); विता. ७७४ व्यप्रवत् ; समु. केति राशोक्तोऽयं वध ? र्हति ? ).
| १४८.