________________
२६४६
'क्षेत्रोपकरणं सेतुं पुष्पमूलफलानि च । विनाशयन हरन् दण्ड्यः शताद्यमनुरूपतः ॥ पशुवस्त्रान्नपानानि गृहोपकरणं तथा । हिंसयन चौरवद्दाप्यो द्विशताचं दमं तथा ॥ स्त्रीपुंसी हेमरत्नानि देवविप्रधनं तथा । कौशेय चोत्तमं द्रव्यमेषां मूल्यसमो दमः ॥ * द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः । हर्ता वा घातनीयः स्यात्प्रसङ्गविनिवृत्तये ॥ (१) तत्र तत्साहसस्यकर्तृविषये दण्डानाह बृहस्पतिः -क्षेत्रेति । अत्र विनाशयन् हरन् हिंसयन् चोरयन् हन्ता
व्यवहारकाण्डम्
(१) अप. २।२३० पुष्पमूल (मूलपुष्प) सत्य ( तोच ); व्यक. ११९; स्मृच. ३१६ तुं पुष्पमूल (तुमूलपुष्प ) द्य ( क्ष्य ); विर. ३५०; रत्न. १२० सेतुं ( चैव ); विचि. १५० मनुः; दवि. १४१; व्यम. १०४ सेतुं ( चैव ); विता. ७७४ व्यमवत् सेतु. २५४ मनुः; समु. १४८ पूर्वार्ध स्मृन्नवत् विव्य. ५३ क्षेत्रो... ( क्षेत्र सदस्या धान्यं ) शता... पत: ( स च सस्यानुसारतः ) मनु:.
(२) अप. २।२३० ता ( तो ); व्यक. ११९ हिंसयन् चौरवद् (हारयन् चोरयन् ); स्मृच. ३१६ चौरवद् (चोरयन् ); विर. ३५०; रत्न. १२८ स्मृचवत्; विचि. १५० द्यं द (द) शेर्पा स्मृचवत् मनुः दवि १४१ नानि (नादि ) [ (); व्यम. १०४ चौरवदाप्यो ( चोरवन् शास्त्रो ); विता. ७७४ द्यं (य); सेतु. २५४, २५९ स्मृचवत् मनुः; समु. १४८ स्मृचवत्.
2
"
(३) अप. २।२३० त्तमं (त्तम ); व्यक. ११९ अपवत् ; स्मृच. ३१६ सौ ( सो ); विर. ३५० अपवत् ; रत्न. १२८ सौ (गो) कौशे ( यौषे ) त्तमं (त्तम ); विचि. १५० सौ (गो) मनुः; दवि. १४१ व्यम. १०४ रत्नवत्; विता. ७७४ सौ (गो) कौशे (यौने) सेतु २५४ सौ (गो) धनं ( धने ) मनु: : २५९ सौ (गो) मनुः समु. १४८ सौ (गो) तमं (सम).
*****.
(४) अप. २।२३० हर्ता ( हन्ता ); व्यक. ११९ हर्ता ( हन्ता ) विनिवृत्तये (प्रधनं तथा ); स्मृच. ३१६ अपवत् : ३१७ पू.; विर. ३५० णो वा कल्पनीयः ( णः कल्पनीयश्च ) वाघा ( चघा); रत्न. १२८ अपवत् विचि. १५० हर्ता स्यात् (हर्तारो घातनीयाः स्युः ) मनुः ; दवि. १४१ बाघा ( च घा) : २९५ वाघा (घा) उत्त; व्यम. १०५ प्र (प्रा); विता. ७७४ हर्ता वा ( हन्ता च ); सेतु. २५४, २५९ मनुः; समु. १४८.
वेति च वदन् इदं दण्डशास्त्रं साहसस्तेयकर्तृविपयं इति दर्शयति । तस्य कोधलोभवत्त्वेन हननोपेतस्तेयकारित्वात् । हन्ता वा पातनीय इत्यब्राह्मणविषयम् । स्मृच. ३१६
(२) शतायं शतावरं द्विशतान्तः अनुरूपतः विनाशितापहृतमूल्पानुसारेण । पुरुषापेक्षया आढपदरिद्रपुरुषापेक्षया । अत्र यस्व मूल्यमात्रं संभवति, तस्य तन्मात्रं यस्य त्वधिकं तस्य द्विगुणो दण्डः । यस्य तु न मूख्यमात्रमपि च चातिप्रसङ्गः, तस्य वध इति व्यवस्था । • विर. ३५००५१ साहसिकवधदण्डविचारः । साहसिका राज्ञा नोपेक्षणीयाः । साहसिकघातक तत्सहायाः तद्दण्डश्च ।
*
साहसं पञ्चधा प्रोक्तं वधस्तत्राधिकः स्मृतः । तत्कारिणो नार्थदमैः शास्या बध्याः प्रयत्नतः ॥ प्रकाशवधका ये तु तथा चोपांशुघातकाः ।.. ज्ञात्वा सम्यक् धनं हृत्वा हन्तव्या विविधैर्वधैः ॥ मित्रप्राप्त्यलोभैव राज्ञा लोकहितैषिणा । न मोक्तव्याः साहसिकाः सर्वभूतभयावहाः ॥ लोभाद्भयाद्वा यो राजा न हन्यात्पापकारिणः । तस्य प्रक्षुभ्यते राष्ट्र राज्याच परिहीयते ॥ * दवि. विरवत्।
(१) व्यक. १२२; स्मृच. ३१२; उत्त, नारदः; विर २०१ विधि. १६३-४ ( ) वि. १ समु १४६
=
उत्त, नारदः .
......
(२) अप. २।२७७ वधका (घातका ); व्यक. १२२ हृत्वा ( हित्वा ) हन्तव्या ( हन्याद्वा ); स्मृच. ३१२ ये तु ( राश्च ); विर. ३७१ तु (च ) हृत्वा ( हित्वा ); पमा. ४५४; रत्न. १२६ - अपवत्; विचि. १६४ (= ) शात्वा .. ..हृत्वा ( राधा सम्यम्बधं हित्वा ) सवि. ४५८ का तु कार्येषु) ये ( का: (कान् ); व्यप्र. ३९४ अपवत् व्यउ १३२ अपवत् ; व्यम. १०३ अपवत्; विता. ७५१ म्यक् धनं हृत्वा (म्यक्तया त्वाशु ); समु. १४६ स्मृचवत् .
(३) अप. २।२७७ लोभैर्षा (लाभे वा ) भूत ( लोक ); व्यक. १२२ साहसिका ( प्रयत्नेन ); विर. ३७१; विचि. १६४ संदर्भेण कात्यायन: दवि. ६२ भूत ( लोक ); वीमि .. २।२८२ राज्ञा (राज ) कात्यायनः.
(४) अप. २।२७७ हन्यात्पाप ( हन्त्यन्याय्य ); व्यक. १२२; विर. ३७२; विचि. १६४ क्षुभ्य ( भ्रश्य ) संदर्भेण कात्यायनः ; वीमि २।२८२ प्रक्षु ( प्रोज्ज ).