________________
।
वैधानिविशस्त्रेण परान् यस्तु प्रमापयेत् । क्रोधादिना निमित्तेन नरः साहसिकस्तु सः ॥ एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः । मर्मप्रहारको यस्तु घातकः स उदाहृतः ।। मर्मघाती तु यस्तेषां यथोक्तं दापयेद्दमम् । आरम्भकृत् सहायश्च दोषभाजौ तदर्धतः ॥ तस्याल्पमहत्त्वं च मर्मस्थानं च यत्नतः । सामर्थ्य चानुबन्धं च ज्ञात्वा चिह्नः प्रसाधयेत् ॥ (१) तत्कारिण: साहस लक्षणवधकारिणः ।
स्मृच. ३१२
इत्यन्वयः । इति संबन्ध: । विर. ३७२ (१) व्यक. १२२; विर. ३७२; विचि. १६४ संदर्भेण
(२) मित्रप्राप्त्यर्थ लोभैर्न मोक्तव्या किन्तु राशा लोकहितैषिणा हन्तव्या
साहसम्
कात्यायनः.
(२) अप. २।२७७ को (दो); व्यक. १२३ यत्र (यस्य) को यस्तु ( दो यश्च ); विर. ३७३ को यस्तु ( दोषस्तु ) कः स ( कस्य ); रत्न. १२६; विचि. १६५-६ को यस्तु ( दो यश्च ); व्यनि. ४९४ एकस्य ( कूटस्य ) को (दो) कात्यायनः ; दवि. ७४ अपवत् व्यप्र. ३९५६ व्यउ. १३३; व्यम. १०३; विता. ७५३; सेतु. २५८ विरबत् ; समुः १४६ एकस्य ( एकं तु ) उत्तरार्धे ( मर्मप्रहारी यस्तेषां स घातक उदाहृतः ).
(३) अप. २।२७७ मर्म ( सम ) जौ त ( जस्त ); व्यक. १२३ जौ त (जस्त) बृहस्पतिः कात्यायनश्चः स्मृच. ३१२ उत्तरातु मनोरित्युक्तम् विर. २७२-४ मम् (नम् ) जौ त (जस्त); पमा. ४५५ संदर्भेण कात्यायनः; रत्न. * १२६ दाप ( प्राप) जौ (गी ); विचि. १६५-६ यश्च (याश्व ) जौ त ( जस्त ); व्यनि. ४९५ तु (च) कृत् (कः) यश्च (याश्च ) जौ तदर्धत ( जस्तदर्थतः ) कात्यायनः; दवि. ७४ मी तु यस्ते (तिनमेते ) जो (जस्त) नृप्र. ४४ उत्त, स्मरणम् ; व्यप्र. ३९५ रत्नवत् व्यउ. १३३ रामवत् बिता. ७५३ दापये (प्राशुया) जो (गीत (र्धकम् ); सेतु. २५८ जौ त ( जस्त ); समु. १४६.
1820
"
एकस्य मर्मघातितदघातिरूपा बहवो यत्र प्रहारं कुर्वन्ति तत्र मर्मघातिनमेव यथोक्तं दण्डं दापयेदित्यर्थः । यथोक्तम यजातीयस्य प्राणिनो घातकानधिकृत्य य उक्तः सः, तदघातिनस्तु दण्ड आरम्भकृदित्यादिनोक्तः । मर्मघातित्व- तदघातित्वनिश्वयार्थं क्षतस्येत्यादि ।
विर. ३७४
(४) अप. २।२७७ साध (साद ); व्यक. १२३ साध (शोध) बृहस्पतिः कात्यायनश्च; विर. ३७४; रत्न. १२६; विचि. १६६ साध (काश ); व्यप्र. ३९५; व्यउ. १३३; विता. ७५३ साथ (धार); सेतु. २५८ साध ( वास ).
व्य. कां. २०७
अविज्ञातघातकाद्यन्वेषणविधिः
हंतः संदृश्यते यत्र घातकस्तु न दृश्यते । पूर्ववैरानुमानेन ज्ञातव्यः स महीभुजा ॥ प्रातिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः । प्रष्टव्या राजपुरुपैः सामादिभिरुपक्रमैः ॥ * विज्ञेयोऽसाधुसंसर्गाश्चिह्नेर्होढेन वा नरैः । एपोदिता घातकानां तस्कराणां च भावना ॥
(१) अप. २२८१ तः सं ( तस्तु ) कस्तु (कश्च ) मानेन ( सारण ); व्यक. १२३; स्मृच. ३१२ तः सं (तस्तु ); विर. ३७७; पमा. ४५३ रत्न. १२६; दीक. ५५; विचि. १६८ कस्तु (कश्च) क्रमेण याज्ञवल्क्यः; व्यनि. ४९४ संदृ (स) वि. ७० सवि. ४५८ हतः (पातः) देश (मेवा) भुजा (भृता ); व्यप्र. ३९४ अपवत् ; व्यउ. १३२; विता. ७५०; सेतु. २६० कस्तु ( कश्च ) मानेन ( सारण ); समु. १४६ स्मृचवत्.
(२) अप. २।२८१ प्रा ( प्र ); व्यक. १२३; विर. ३७७; पमा. ४५३ अपवत्; रत्न. १२६; विचि. १६८- ९ प्रा (प्र) त्रारि (त्राणि ) क्रमेण याज्ञवल्क्यः ; व्यनि. ४९४ वेश्यौ च ( वेश्याश्च ) त्रारि (त्राणि ); दवि. ७० पुरु ( पूरु ); व्यप्र. ३९४ अपवत् व्यउ. १३२ अपवत् ; विता. ७५० अपवत्; सेतु. २६० अपवत् .
(३) अप. २।२८१ ह्वैहों (ह्रहो ) पू.; व्यक. १२.३ होंढे (ह्रभेदे) च भा. (विभा); स्मृच. ३१२ हैहोंढेन वा रै: ( ह्राद्धोढेन तस्कर ); विर. ३७७ हैर्हो ( ह्रहो ) वा नरे: (मानवे); पमा. ४५२ हटेन वा नरैः (हाइलै लक्षण:) र १२ विधि १६९ थदों (चिह्न) (२) व्यनि ४९४ वोऽसाधु यः साध्य) ( हो ) पू.; सवि. ४५८ ( विशेयः साधुसंसगैः चिरोष्ठेन वा पुनः । एषोऽपि धातकानां तु तस्कराणां भवेदिति ॥ ); व्यप्र. ३९४; व्यउ. १३२ योऽसा ( या: सा ) गच्चि (र्गा : चि) च भा (विभा ); "विता. ७५१ ढेन (डेन ); सेतु. २६० अपवत्; समु १४६ स्मृचवत् .