________________
१६४८
व्यवहारकाण्डम्
गृहीतः शङ्कया यस्तु न तत्कार्य प्रपद्यते। | भृगुः ।।' इति । तप:स्वाध्यायजन्मत उत्कृष्टे ब्राह्मणे न . शपथेन विशोद्धव्यः सर्ववादेष्वयं विधिः॥ वध इत्यर्थः । यच्च बृहस्पतिनोक्तं-'आततायिनमुत्कृष्ट
दिव्यैर्विशुद्धो मोच्यः स्यादशुद्धो वधमर्हति। । वृत्तस्वाध्यायसंयुतम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधनिग्रहानुग्रहाद्राज्ञः कीर्तिर्धर्मश्च वर्धते ॥ । फलं लभेत् ॥' उत्कृष्टं ब्राह्मणमित्यर्थः । वधप्राप्त तत्काय हननरूपं, न प्रतिपद्यते पृष्टः सन्नानुमन्यते ।
- 'स्वाध्यायिन कुले जातं यो हन्यादाततायिनम्' 'न तेन विर. ३७७ भ्रूणहा भवेत्' 'मन्युस्तं मन्युमृच्छति' इत्यादिवचना
पातमात्राद्धप्रातमित्यर्थः । तदेतद्वचनद्वयं पूर्वोक्तात्म- आत्महत्यादोषः विषोद्वन्धनशस्त्रेण य आत्मानं प्रमापयेत् ।
त्राणव्यतिरिक्तविषये ब्राह्मणाततायिनि द्रष्टव्यम् ।
स्मृच. ३१५ मृतोऽमेध्येन लेप्तव्यो नान्यं संस्कारमर्हति ॥
साहसकल्पदोषाः निमित्तविशेषे साहसानुज्ञा
अधारितब्रह्मसूत्रं वृषलाशनसेविनम् । स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ।
प्रत्यब्दं सर्वमादाय वेदविद्भयो निवेदयेत ॥ अहत्वा भ्रूणहा स स्यान्न हत्वा भ्रूणहा भवेत् ॥ नाततायिवधे हन्ता किल्बिषं प्राप्नुयात् कचित्।
त्यक्ताग्निं संध्यया हीनं नित्यमस्नायिनं द्विजम् । विनाशार्थिनमायान्तं घातयन्नापराध्नुयात् ॥
अर्कोपस्थानहीनं च शूद्रप्रेष्यकर तथा ॥ आततायिनमुत्कृष्ट वृत्तस्वाध्यायसंयुतम् ।
अकर्ता नित्ययज्ञानां प्रत्यहं पणमाप्नुयात् ॥ यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥
कात्यायन: यत्त कात्यायनेनोक्तं-'आततायिनि चोत्कृष्ट तप:
साहसनिरुक्तिः स्वाध्यायजन्मतः । वधस्तत्र तु नैव स्यात्यापे हीने वधो सहसा यत्कृतं कर्म तत्साहसमुदाहृतम् ॥
(१) व्यक. १२३ थेन (थैः स ); विर. ३७७; रत्न. सौन्वयस्त्क्पहारो यः प्रसह्य हरणं च यत् । १२६ न विशो (नावबो); विचि. १६९; व्यनि. ५१९ साहसं च भवेदेवं स्तेयमुक्तं विनिह्नवः ॥ वादे (पापे) शेषं व्यकवत् , नारदः; व्यप्र. ३९४ रत्नवत् ; व्यउ. १३२ रत्नवत् ; विता. ७५१ रत्नवत् ; सेतु. २६०;
(१) अन्वयो रक्षणकालक्रमप्राप्तपालकनरनैरन्तयं,
तस्मिन् सति योऽपहारः स सान्वयोऽपहारः। स च समु. १४६ व्यकवत्.
प्रसह्य क्रियमाणः साहसं च स्तेयं च इत्येवं द्विरूपमाप (२) अप. २।२८१ मोच्यः (मेध्यः ) हाद्रा ( है रा); व्यक. १२४; स्मृच. ३१२ मोच्यः (मान्यः ) पू.; विर.
द्यते । उक्तप्रकारविपरीतोऽपि निह्नवो द्रव्यापहारः स्तेय३७८; विचि. १६९; व्यनि. ५१९ नारदः; सेतु. २६१;
रूपमेवापद्यत इति स्मृतावुक्तमित्यर्थः। स्मृच. ३१६ समु. १४६ स्मृचवत् , मनु:.
(२) अत्र सान्वयो रक्षकपुरुषसमक्षं तदनभिभवेन (३) दीक. ५६.
विवक्षितः । प्रसह्य हरणमित्यनेन रक्षकमभिभय हरणं (४) रत्न. १२७; व्यम. १०४; समु. १४७ दात
विवक्षितम्।
विर. २८७ (नात).
___(१) व्यनि. ५१६ सूत्रं ( सूत्रः ) सेविनम् (सेविकः ) (५) स्मृच. ३१४, रत्न. १२७ पू. व्यनि. ५१९ । शार्थिन ( शनार्थ ); व्यप्र. १८; व्यउ. ११; विता. ७५७
| पण (पाप); समु. १५८. पू.; समु. १४७.
(२) सवि. ४५१. . (६) स्मृच. ३१५; रत्न. १२८; व्यनि. ५२०, व्यप्र.
__(३) ब्यक. १०९ हरणं ( करणं); स्मृच. ३१६; विर, १९; व्यउ. ११ युत (वृत); ग्यम. १०४; विता. | २८७ स्त्वप (स्तु प्र) सं च (संतु); सवि. ४५७ वः ७५८-९ दूध (द्वद्ध); समु. १४७.
| (वे); समु. १४८ सं च (सं तु).