________________
साहसम्
१६४९
द्रव्यनाशादिप्रथममध्यमोत्तमसाहसानि तद्दण्डविधिश्च प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश्च ये । क्षतं भङ्गोपमदौं वा कुर्याद्रव्येषु यो नरः। राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् ।। प्राप्नुयात्साहसं पूर्व द्रव्यभाक् स्वाम्युदाहृतः ॥ प्रतिरूपस्य राजवेशस्य राजानुमति विना कारकाः, क्षतं किञ्चिन्नाश:, भङ्गोऽर्धनाशः, उपमर्दः सर्वनाशः।
प्रेक्षणाः राजकार्यबाधे नृत्यादिप्रेक्षकाः। प्रकरा ये
दण्डाख्यं करं प्रकृष्टं गृह्णन्ति । विर. ३६९ द्रव्यमिह कुड्यातिरिक्तम् । महामुल्यमल्याभिघातेनाप्यनपयुक्ततां यद्याति स्फटिकादि, तदभिप्रेत, तेन न प्रेमाणेन तु कूटेन मुद्रया वाऽपि कूटया। 'अभिघाते तथा भेदे , इत्यादियाज्ञवल्क्येन विरोधः। काये तु साधयेद्यो वै स दाप्यो दण्डमुत्तमम् ॥ नापि परस्परलघुगुरूणां क्षतादीनां समानदण्डप्रयोजकत्व- प्रमाणं लिखितादि ।
स्मृच. ३२६ मिति ।
... विर. ३५३ एकं चेद्बहवो हन्युः संरब्धाः पुरुष नराः । हरेद्भिन्द्याइहेद्वाऽपि देवानां प्रतिमा यदि। ___ मर्मघाती तु यस्तेषां स घातक इति स्मृतः॥ तद्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम्॥ तेन स एव वधापराधदण्डभाक्। स्मृच. ३१२ प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा । व्यापादनेन तत्कारी वधं चित्रमवाप्नुयात् ॥ बध्नीयादम्भसो मार्ग प्राप्यात्पूर्वसाहसम् ।। तत्कारी साक्षाद्वधकारी।
विर.३७१ राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः । आरम्भकृत्सहायश्च तथा मार्गानुदेशकः । अप्रियस्य च यो वक्ता वधं तेषां प्रकल्पयेत् ।। आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम ।। राजक्रीडासु राजासाधारणक्रीडासु ये सक्ताः तदनु
(१) व्यक. १२२ विविधं वधम् (विविधं दमम् ); विर. मति विनेति शेपः। एवं राज्ञः प्रजापालनरूपां वृत्ति
३६९ क्षकाः (क्षणाः); विचि. १६१, दवि. १२० तदनुमति विना आलम्बन्ते ये ते, ये च राज्ञ एवाप्रिय
विरवत् : २६५ ( प्रतिरूपस्य कारः प्राप्नयुर्विविधं वधम् )
एतावदेव : ३१६ उत्त.; सेतु. ३०६-७ काः प्र (का). वादशीलाः।
विर. ३६८-९
(२) अप. १२९४ ण्डमु (ण्ड उ); व्यक. १२२ .. (१) अप. २।२३० वा (च); विर. ३५३; विचि. स्मृच. ३२६ दण्ड ( दम ); विर. ३७०; विचि. १६२; १५२ झोपमों . (ङ्गोऽवमदों); दवि. ३०० क्षतं...दौं दवि. २६५ वाऽपि कूटया (कूटयाऽपि वा); सवि. ४७५ (क्षतिभङ्गोऽवमदों) व्येषु (व्येन ); सेतु. २५५ झोप (गाव).| बाऽपि कूटया (वाऽनुकूलया) दण्डमुत्तमम् (त्तमसाहसम्);
(२) अप. २०२३३ मां (मा); व्यक. १२१; स्मृच. समु. १५८ स्मृचवत्. ३२६: विर. ३६४ द्वा (चा ); विचि. १५७-८ ; व्यनि. (३) स्मृच. ३१२; पमा. ४५४; व्यप्र. ३९५% ५१०; दवि. ३१२ अपवत् ; सवि. ४७४ मां यदि व्यउ. १३३; समु. १४६. (मादिकम् ) चैव (चापि ) सेतु. २५६, समु. १५८ (४) व्यक. १२२ नेन ( ने तु); विर. ३७१; विचि.
१६४ व्यकवत् ; दवि. ६१ (= ) व्यकवत्. " (३) व्यक. १२१ पात (पार ) बनी ... मार्ग (वा (५) अप. २०२३१ यः श (यश); व्यक. १२३, बनीयादम्भमार्ग ); विर. ३६७; दवि. २९९ त्तथा ( त वा ) स्मृच. ३१२; विर. ३७५ मि (म); पमा. ४५५ दम्भमो ( दथवा).
मार्गा (धर्मा); रत्न. १२६ विक (च क); विचि. १६७; (४) व्यक. १२२ सक्ता (शक्ता) च (तु); स्मृच. व्यनि. ४९५ भक्त...णाम् (भरदाता च कर्मणाम् ) उत्त., ३३२ कल्प ( वर्त ); विर. ३६८ च यो वक्ता (तु वक्तारो); कात्यायनः; दवि. ७५, सवि. ४६४ कृत्स (कः स ) गानु पमा. ५८० यस्य च (यं चास्य); विचि. १६१ सक्ता (गोप) मि (म); व्यप्र. ३९५ तथा मार्गानु (दोषवक्ताऽन) (शक्ता ) यो वक्ता (वक्तारो); दवि. २१४ उत्त. : २६५ क्तदाता (क्तादायो); व्यउ. १३३ श्च (स्तु) शेषं व्यप्रवत् ; च (तु); व्यप्र. ५७० पमावत् ; सेतु. ३०६ विचिवत; व्यम. १०३; विता. ७५४; सेतु. ३०९ विरवत् सम. समु. ९६५ स्मृचवत्.
| १४६ क्रमेण बृहस्पतिः.
अपवत्.