________________
१६५०
व्यवहारकाण्डम् युद्धोपदेशकश्चैव तद्विनाशप्रवर्तकः।
' आततायिनः । निमित्तविशेषे साहसानुशा । उपेक्षाकार्ययुक्तश्च दोषवक्ताऽनुमोदकः ॥ उद्यतासिर्विषाग्निश्च शापोद्यतकरस्तथा। अनिषेद्धा क्षमो यः स्यात्सर्वे ते कार्यकारिणः।
आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । यथाशक्त्यनुरूपं तु दण्डमेषां प्रकल्पयेत् ॥
एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ।। (१) अनुरूपं दोषानुरूपम् । स्मृच. ३१२
यशोवृत्तहरान् पापानाहुर्धर्मार्थहारकान् ॥ (२) तद्विनाशप्रवर्तकः युद्धोपदेशं विनैव विषादिना
अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते । नाशप्रवर्तकः। उपेक्षाकारी निषेधे साक्षादक्षमोऽपि
प्राणद्रव्यापहारे च तं विद्यादाततायिनम् ॥ परादिनापि निषेधानकलकारी । अयुक्तो राज्ञाऽनियुक्तः,
कात्यायनेनैव एवमाद्यानित्युक्तम् । एवमाद्याघातनीयदोषवक्ता, अयुक्तो घातकासंबन्ध इत्येके। नेवप्रकारानित्यर्थः।
स्मृच. ३१५ विर. ३७५-६
| प्राणद्रव्यापहारे अन्यास्मिन्नपि तत्तुल्यापराधे च यस्त्वसाहसकृदन्वेषणविधिः
नाक्षारितपूर्वोऽबाधितपूर्वः प्रवर्तते तं आततायिनं विद्या'विना चिह्नस्तु यत्कार्य साहसाख्यं प्रवर्तते ।। दित्यर्थः। अनेन अर्थादाक्षारितपूवों यः पूर्वोक्तविषशपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ॥ दानाद्यपराधे प्रवर्तते नासावाततायीत्युक्तम् । एवं च
'आततायी वधोद्यतः' इत्यमरसिंहकृतोऽर्थनिर्देशः स इति साहसकर्तृत्वेनाभियुक्त: परामृश्यते ।
स्मृच. ३१२
क्षेत्रदारापहादीनामर्थानां प्रदर्शनार्थमिति मन्तव्यम् ।
एवं च षट्स्वप्यनभिचरन् पतती'ति आततायिवध(१) अप. २०२३१ वर्त ( दर्श) क्तश्च (क्तस्य ) ताऽनु मात्रमकुर्वन् पतितो भवतीत्यर्थोऽवगन्तव्यः । तदेतद्वी(क्त्रनु ); व्यक. १२३ क्षाकार्य (क्षकोऽनि ); स्मृच. ३१२
धायनवचनं आत्मत्यागविषये तव्यतिरिक्तधर्माद्युपरोधवर्त (दर्श) क्षा (क्षी); विर. ३७५; पमा. ४५५
विषयेऽपि .गोब्राह्मणेतरशेषाततायिविषये द्रष्टव्यम् । कार्ययुक्तश्च ( कारकश्चैव ); रत्न. १२६, विचि. १६७ तद्विना ( तथा ना ); व्यनि. ४९५ युद्धो (युक्त्या) शप्रवर्तकः (शः (१) मिता. २१२१ ( =); स्मृच. ३१५ वि (वि) प्रदर्शकः ) वक्ता (युक्ता); दवि. ७५, सवि. ४६४ युद्धो | शा (चा)श्चापि (श्चैव); रस्न. १२८ वि (वि) श्चापि ( यद्वो) वर्त (दर्श); व्यप्र. ३९५, व्यउ १३३; व्यम. (श्चैव); दवि. २३४ (उद्यतासिं कराग्निं च शापोद्यतकरं १०३; विता. ७५४; सेतु. ३०९ विचिवत् ; समु. १४६-७ | तथा। आथर्वणेन हन्तारं पिशुनं चापि राजनि।।) विष्णुकात्यायनी; स्मृचवत्.
सवि. १५३ (= ) वि (घि) : १५४ (= ) पूर्वार्धे (२) अप. २२३१ ते का (तत्का); व्यक. १२३ क्त्य (उद्यतासि च विषदं शापोद्यतकरं तथा) पू.; व्यप्र. १५ (ब्दा) शेवं अपवत् ; स्मृच. ३१२ अपवत् ; विर. ३७५ | (= ) वि (वि); व्यम. १०४ वि (वि); विता. ७६१ तु (च); पमा. ४५५ ण्डमे ( ण्डं ते) शेषं अपवत् ; रस्न. श्चापि (श्चैव); समु. १४७-८ स्मृचवत. १२६, विचि. १६७; व्यनि. ४९५ षेद्धा क्ष (षेधक्ष) पू. (२) मिता. २१२१ (=); स्मृच. ३१५ कारी (चारी); दवि. ७५ तु (च); सवि. ४६५ उत्त. : ४७३ स्यात्स रस्न. १२८, दवि. २३४ (भार्यातिक्रमिणं चैव विद्यात् (सन्स) पू., याज्ञवल्क्यः ; व्यप्र. ३९५, व्यउ. १३३; सप्ताततायिनः) एतावदेव, विष्णुकात्यायनी, सवि. १५३ व्यम. १०३ क्त्य ( क्त्या ); विता. ७५४ पूर्वार्ध ( उपेक्षकः | (); व्यप्र. १५ (= ); व्यम. १०४ वर्वाने ( वश्चि); शक्तिमांश्च सर्वे ते घातकाः स्मृताः); सेतु. ३०९; समु. विता. ७६२; समु. १४८. १४७ अपवत् , क्रमेण बृहस्पतिः.
(३) स्मृच, ३१५; समु. १४८. (३) स्मृच. ३१२; पमा. ४५३; नृप्र. २६९ वादे : (४) स्मृच. ३१५, रत्न. १२८, दवि. २४० तं... (पापे); समु. १४६ र्तते (र्तितम् )....
नम् (प्रवृत्तस्याततायिता); विता. ७६२ पू.; समु. १४८.