________________
साहसम्
१६५१
व्यासः
गवां पर्युदासवचनात्तदितरपश्वादितिर्यगजातीनामप्याततायिनां वधो विहित इत्यवगम्यते । अत एव कात्यायनेन
वधसाहसकर्तुर्दण्डः । मिथ्याभैषज्यापराधः । आततायिपश्वादिवधेऽपि दोषाभावो दर्शितः। 'नखिनां
ज्ञात्वा तु घातकं सम्यक ससहायं सबान्धवम् । शुङ्गिणां चैव दंष्ट्रिणां चाततायिनाम् । हस्त्यश्वानां
हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥ तथाऽन्येषां वधे हन्ता न दोषभाक् ॥' अन्येषां चञ्च्वा
आरम्भकृत्सहायश्चेति द्रव्यसहितसहायो विवक्षितः । दिशालिनां पक्ष्यादीनाम् । एवं चाततायिनां वधे यत्र
इह त्वत्यन्तसंनिहितसहाय इति न तेन सह विरोधः । दोषाभाव उक्तस्तत्र घातकानां वधनिबन्धनदण्डाभाव:
बान्धवाश्च ये साहसकर्तारं बुद्ध्वापि न तं परित्यजन्ति । प्रत्येतव्यः । अस्मिन् साहसाख्यवधे दोषाभावकथनस्य
विर. ३७८ दण्डाभावप्रतिपत्त्यर्थत्वात् । स्मृच. ३१५-६
२भिषजो द्रव्यभेदेन क्लेशयन्ति चिरं नरान् । नखिनां शृङ्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।
व्याधिप्रकोपं कृत्वा तु धनं गृह्णन्ति चातुरात्॥ हस्त्यश्वानां तथाऽन्येषां वधे हन्ता न दोषभाक् ।।
देवलः 'विनाशहेतुमायान्तं हन्यादेवाविचारयन् ।।
आत्महत्यादोषः । निमित्तविशेषे साहसानुशा। आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।।
आत्मत्यागः परत्यागात्पापीयान् पातकादपि।
पातके निष्कृतिः प्रोक्ता कथमात्मघ्ननिष्कृतिः॥ गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातने । अदुष्टां योषितं हत्वा हन्तव्यो ब्राह्मणोऽपि हि ॥
आत्मानं बुद्धिसंपन्नं योग्यं सर्वार्थसिद्धिषु ।
श्रमदुःखभये त्यक्त्वा रौरवं परिपच्यते॥ उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते।
उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ॥
निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ।। आततायिनि चोत्कृष्ट तपःस्वाध्यायजन्मतः ।
परवधाह( दि)पातकादात्मत्राणानास्थानादात्मत्यागः वधस्तत्र तु नैव स्यात् पापे हीने वधो भृगुः ।।
पापीयानित्युक्तदोषमवैत्य भ्रणमपि ब्राह्मणमपि दण्डाप्प. * स्मृच. व्याख्यानं पूर्वश्लोके, · आततायिनमुत्कृष्टमिति
विता. ७५७ न्मतः (न्मभिः ); बाल. २०२८६ भृगुः बृहस्पतिवचने च द्रष्टव्यम्।
(भवेत् ) शेषं वितावत् ; समु. १४७. (१) स्मृच. ३१६; रत्न. १२८; व्यनि. ५२० नखि
(१) अप. २।२८१; व्यक. १२३; स्मृच, ३१२ त्रैर्व (शिखि); विता. ७६२ उत्त.; समु. १४८.
(त्रव); विर. ३७८ जनकरै (गजनकै); पमा. ४५४ (२) स्मृच. ३१४; समु. १४७.
स्मृचवत् ; विचि. १६९ विरवत् ; दवि. ७६ विरवत् ; सवि. . (३) मिता. २।२१ (= ) पारगम् (गं रणे); दवि.
४५८ रमृचवत् ; व्यप्र. ३९४ रमृचवत् ; व्यउ. १३२ २३९, सवि. १५२ (=) मितावत् ; व्यप्र. १४ (3) स्मृचवत् ; सेतु. २६०-६१ विरवत् ; समु. १४६ स्मृचवत्. मितावत् ; व्यउ. ८ (= ) मितावत् ; व्यम. १०४;
(२) अप. २।२४२. सेतु. १००.
(३) स्मृच. ३१५; रत्न. १२७ (=); व्यनि. ५१९ (४) विश्व. २।२८१.
पर (परि ) पातके (घातके) त्मन्न (त्मह); विता. ७५८ (५) स्मृच. ३१५, व्यनि. ५२० वृत्ता (वृत्त); त्यागः परत्यागा (नाश: परवधा ) बृहस्पतिः; समु. १४७ व्यप्र. १९ स्तु यदा (नां तथा ); समु. १४७.
त्यागः परत्यागा (त्यागात् परत्यागः). (६) स्मृच. ३१५; ममु. ८।३५० पापे ( पापं); रत्न. (४) स्मृच. ३१५; रत्न. १२७ (= ); विता. ७५८ १२७; दवि. २४१; मच. ८।३५१ न्मतः (न्मनः ); व्यप्र. | बृहस्पतिः; समु. १४७. १९ पापे ... भृगुः (पापं हीनवधे पुनः ); व्यउ. ११ पापे... (५) स्मृच. ३१५; व्यग्र. २०; व्यउ. ११; विता. भृगुः ( पापं हीनबधे तु न ); व्यम. १०३ जन्मतः (संयुते ); । ७५८ बृहस्पतिः सेतु. १०० कात्यायनः; समु. १४७.