________________
व्यवहारकाण्डम्
न्यायात् गामप्याततायिनमात्मपरित्राणायावश्यं हन्यादि- अथवा बन्धनं रज्ज्वा कर्म वा कारयेन्नृपः । त्यर्थः । यत्तूशनसा ब्राह्मणस्य रुधिरोत्पादननिमित्तदोष- मासार्धमासं कुर्वीत कार्य विज्ञाय तत्त्वतः ॥ मभिधायाभिहितम् 'गृहीतशस्त्रमाततायिनं हत्वा न दोष: यथापराधं विप्रं तु विकर्माण्यपि कारयेत् । स्यादिति तदपि पूर्वोक्तात्मपरित्राणविषये द्रष्टव्यम् ।
राजदुष्टानि यो भाषेद्दण्डो निविषयः स्मृतः ।। स्मृच. ३१५ अवध्या ब्राह्मणा गावो लोकेऽस्मिन् वैदिकी . उशना
...
श्रुतिः ।। गर्भपातनसाहसे दण्डः । निमित्तविशेषे साहसानुज्ञा ।
(१) रक्षाकर्म पश्वादिपालनरूपं गर्हितम् । परिक्लेशेन पूर्वः स्याङ्गैषज्येन तु मध्यमः ।
. स्मृच. ३१७ प्रहारेण तु गर्भस्य पातने दण्ड उत्तमः ।। (२) साहसचौर्ययोर्यमः- न शारीर इत्यादि । गुप्ते :: गृहीतशस्त्रमाततायिनं हत्वा न दोषः । रक्षिते यतः पलायनं न भवति । विकर्माणि उच्छिष्ट
मार्जनादीनि । यो राजदुष्टानि भाषते, तस्य दण्डो निर्विविषाग्निद-चौर-वधकारि-तडागभेदकादि-साहसिकेषु दण्डविधिःषयः, निविषयत्वं देशान्निःसारणमिति यावत् । विषाग्निदायकाश्चौरा घातकाश्चोपघातकाः ।
... विर. ३७४-५ सेक्शरीरेण दण्ड्याः स्युर्मनुराह प्रजापतिः ॥
आत्महत्यायत्नकरणे दण्डः . तेंडागभेदक हन्यादप्सु शुद्धवधेन. वा।
आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः ।
मृतोऽमध्येन लेप्तव्यो जीवतो द्विशतं दमः ।। ___तद्वाऽपिः प्रतिसंस्कुर्याद्दद्याद्वोत्तमसाहसम् ।।
दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पणिकं दमम् ॥ यस्तु पूर्वनिषिद्धस्य तडागस्योदकं हरेत् । 1! (आगमं चाप्यपां भिन्द्यात्स दाम्यः पूर्वसाहसम् ॥
व्यक. १२३ ने (नं); स्मृच. ३१७; विर. ३७४; रत्न. उपवासकाः अन्यद्वारा घातकाः । स्मृच. ३२६
१२७ कहि ( कस्य ); विचि. १६६ णस्य (णे वै.); ब्यनि. TE : साहसिकस्तेयादिकृब्राह्मणदण्डविधिः ।
४९५ कात्यायनः; दवि. ६७; सवि. ४६३ (= ) पू.; 'न शारीरो ब्राह्मणस्य दण्डो भवति कर्हि चित् ।
बीमि. २।२८२; व्यप्र. .३९३ रस्नवत् ; व्यउ. १३१
कहिं (कस्य ) ने (नं); विता. ७५४ रत्नवत् ; समु. १४८. गुप्ते तु बन्धने बद्ध्वा राजा भक्तं प्रदापयेत् ॥
___(१) अप. २।२७७; व्यक. १२३ रज्ज्वा ( कृत्वा ); 1. (१) अप. २०२७७ दण्ड (दम); बिर. ३७१; विचि. १६३ द्वैषज्ये (श्रेषजे ); व्यनि. ५१९ व्यासः; दवि.
स्मृच. ३१७ अथ...कर्म ( अथवाप्यधनं रक्षाकर्म ); विर.
३७४; विचि. १६६; दवि. ६७; बीमि. २।२८२; '३०३, समु. १५७. व्यासः. (२) स्मृच. ३१५ ष: + (स्यात् ); ममु. ८॥३५०;
समु. १४८ यं (ये). . मच, ८।३५१, बाल. २।२८६; समु. १४७ स्मृचवत्. (२) अप. २।२७७ पू.; व्यक. १२३; स्मृच. ३१७
(३) व्यक. १२१ विषा ( उल्का ); स्मृच. ३२५, विर. पू. विर. ३७४; विचि. १६६ पू.; व्यनि. ४९५ विप्रं तु ३६६ व्यकवत् ; दवि. ७८ द्वितीयतृतीयपादौ : ३१५ विषा
...ण्याप (विप्रास्तु कर्माण्यपि च) पू., कात्यायनः; दवि. ......श्चीरा (उल्कादिदायकाश्चैव ) मनुराह (नरा आह);
६७ पू. : ३१८ दु (द्वि) उत्त.; सवि. ४६३ यथा ( तथा) समु. १५८.
पू.; वीमि. २।२८२ पू.; समु. १४८. (४) अप.२।२३३; समु. १५८ डाग (टाक) द्वाऽपि (च्चापि.)..
(३) व्यक. १२३ ध्या (ध्यो) णा (णो); विर. ३७४; (५) अप. २०२३३; समु. १५८ षिद्ध (विष्ट ) डाग सवि. ४६३; समु. १४८. (टाक) चाप्यपां भिन्या ( वाऽप्युपारुन्ध्या).
(४) यमस्मृ. २०-२१; दवि. ३१९ रज्ज्वा ( वज्रा) (६) अप. २१२७७ शारीरो ब्राह्मणस्य (ब्राह्मणस्य शारीरो) | जीवतो (जीवेच्चेत् ) शतं ( शतो) तृतीया विना.