________________
साहसम्
संवतः
गौः ब्राह्मणो वा आततायी यदा हतः तदा प्रायनिमित्तविशेषे साहसानुज्ञा
श्चित्तं स्यात् , दोषः स्यादित्यर्थः। आत्मपरित्राणव्यतिआततायिन्यदोषोऽन्यत्र गोब्राह्मणात् । रिक्तविषयमेतत् । यदाह देवल:- आत्मत्याग इति । गोब्राह्मणं यदा हन्यात् तदा प्रायश्चित्तं कुर्यात् ।
स्मृच. ३१५ वृद्धहारीतः
पैठीनसिः निमित्तविशेषे साहसानुशा । साहसिकानां दण्डविधिः, तत्र __ घातकसहायादिसाहसिकदण्डविधिः ___ ब्राह्मणे विशेषश्च ।
हेन्ता मन्त्रोपदेष्टा च तथा संप्रतिपादकः । अग्निदं गरदं हिंस्रं चौरं दुर्वृत्तमेव च ।
प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ।। धूर्त पतितमित्यादीन हन्यादेवाविचारयन् ॥
उपेक्षकः शक्तिमांश्च दोषवक्ताऽनुमोदकः । अङ्कयित्वा श्वपादेन गर्दभे चाधिरोह्य वै ।
अकार्यकारिणामेषां प्रायश्चितं तु कल्पयेत् ॥ प्रवासयेत्स्वराष्ट्रातुं ब्राह्मणं पतितं नृपः ॥ कुलटां कामचारेण गर्भनीं भर्तृहिंसिकाम् ।
यथाशक्त्यनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥ निवृत्तकर्णनासोष्ठी कृत्वा नारों प्रमापयेत् ॥
एवमन्येऽप्यवकाशदानादिना घातकोपकारिण: स्तेय
प्रकरणीया इहोदाहरणीयाः। व्यास: -'ज्ञात्वा तु घातकं परद्रव्यादिहरणं परदाराभिमर्शनम् ।
सम्यक् ससहायं सबान्धवम् । हन्याच्चित्रैर्वधोपायैरुद्वेगयः कुर्यात्तु बलात्तस्य हस्तच्छेदः प्रकीर्तितः ।।
जनकैर्नुपः ॥' सहायोऽत्रात्यन्तसनिहितो विवक्षितः । ब्रह्मन्नं च सुरापं वा गोत्रीबालनिषूदनम् ।
बान्धवाश्च ये साहसकर्तारं ज्ञात्वाऽपि न तं परित्यजन्ति देवविप्रस्वहन्तारं शूलमारोपयेन्नरम ॥
ते एवात्रोक्ता इति रत्नाकरः। फलितं पुष्पितं वाऽपि वनं छिन्द्यात्तु यो नरः ।
अत्र साक्षात्प्रयुक्त्यनुग्रहानुमतिनिमित्तभेदात् पञ्चविधो तडागसेतुं यो भिन्द्यात्तं शूलेनानुरोहयेत् ॥
वधः स चास्माभिर्दैतविवेके भेदप्रभेदाभ्यां विस्तरेण अग्निदं गरदं गोघ्नं बालस्त्रीगुरुघातिनम् । भगिनीं मातरं पुत्री गुरुदारान स्नुषामपि ॥
प्रपञ्चितः । तत्रानुग्राहकादीनां प्रत्यासत्तिव्यवधानापेक्षया साध्वीं तपस्विनी वाऽपि गच्छन्तमतिपापिनम् ।
व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्राय
श्चित्तगुरुलाघवं तत्रैव व्यवस्थितम् । यथा अनुग्राहकस्य हिंस्रयन्त्रप्रयोक्तारं दाहयेद्वै कटाग्निना ॥
| पादोनं, प्रयोक्तरर्धम् । अनुमन्तु: सार्धपादः । निमित्तिनां अदण्डयित्वा दुर्वृत्तांस्तत्पापं पृथिवीपतिः । संप्राप्य निरयं गच्छेत्तस्मात्तान् दण्डयेत्तथा ॥
तु पाद इति । सुमन्तुः
(आततायिन्यदोषः अन्यत्र गोबाह्मणात् ); सवि. १५४ नात निमित्तविशेषे साहसानुशा
(आत ) वधे + (न) णात् (णेभ्यः) (यदा... स्यात्०); नाततायिवधे दोषोऽन्यत्र गोब्राह्मणात । यदा | व्यप्र. १६ ( यदा ... स्यात्.): १७ नात (आत ) वधे + हतः प्रायश्चित्तं स्यात् ।
| (न ) यदा ... स्यात् (स्नातः प्रायश्चितं कुर्यात् ); व्यउ. ९
मितावत् : १० यदा... स्यात् (स्नातः प्रायश्चित्तं कुर्यात् ); (१) व्यप्र. १८; व्यउ. ११ (गोब्राह्मणम् ). (२) वृहास्मृ. ७।१९०-९२० (३) वृहास्मृ. ७।२००.
व्यम. १०३ ( यदा... स्यात्० ); विता. ७५७ मितावद; (४) वृहास्मृ. ७।२०२. (५) वृहास्मृ. ७२१८-२१.
| बाल. २।२६ (पृ. ३८) मितावत् ; सेतु. १०० नात (६) मिता. २।२१ ब्राह्मणात् (ब्राह्मणवधात् ) ( यदा... (आत) वधे + (न) (यदा...स्यात्०); समु. १४७ स्यात्०); स्मृच. ३१५ नात ( आत ) वधे + (न); रत्न. नात ... णात् (आततायिन्यदोषोऽन्यत्र ब्राह्मणात् ). १२८ (अन्यत्र गोब्राह्मणात् ) एतावदेव; व्यनि. ५२०। (१) दवि. ७६.