________________
व्यवहारकाण्डम्
एवं व्यवस्थिते प्रायश्चित्ते यत्र विशेषवचनं नास्ति
गालव: तत्र दण्डोऽप्येवमेव द्रष्टव्यः । द्वयोस्तुल्ययोगक्षेमत्वात् ।
निमित्तविशेषे साहसानुशा उभयंत्र व्यवधानाऽव्यवधानयोरनुरोध्यत्वात् । पैठीनसि
उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । वाक्ये द्वयोस्तुल्यवत्कल्पनीयत्वोपदेशाच्च । निमित्तिनस्तु
निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ।। आक्रोशनादिदण्ड एव न तु हिंसादण्डोऽपि, तत्र तस्या
अग्निपुराणम् भिसंधानाभावात् । अत एवाततायिनि प्रमादमृते दण्डाभावमाह मिताक्षराकारः । यत्र तु विधिप्राप्तमाक्रोशनादि
__ मर्यादाभेदकादिषु दण्डविधिः तत्र तद्दण्डोऽपि नास्ति । उक्तं च भवदेवभट्टेन । यदा
मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसम् ।। विहितवाग्दडधनदण्डशारीरादिदण्डेष्वपराधानुरूपेषु गल- द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये ।। पाशादिना म्रियते तदापि न दोषः। मन्यूत्पादनेऽपि
निमित्तविशेषे साहसानुशा दण्डानां विहितत्वेन निषेधानवकाशात् । यतो न गृहक्षेत्रापहार तथा पत्न्यभिगामिनम् । हिंस्यादित्यनेन साक्षात्परप्राणवियोगफलव्यापारकर्तुत्वं अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधम् ॥ निषिध्यते । न च निमित्तिनो वाग्दण्डनिमित्तातिरिक्त- राजा गवाभिचारेभ्यो हन्याच्चैवाऽऽततायिनः ।। व्यापारे कर्तत्वमस्ति, तदेव हि मन्यत्पादनद्वारेण परम्परया
राजपुरुषाणां धनलोभादिदोषेषु दण्डविधि: वधकारणमतः कथं तस्य निषेधविषयत्वमपीति । रक्षार्थाधिकृतैयस्तु प्रजाभ्योऽर्थो विलुप्यते । र एवं च प्रयोज्यस्यापि विध्यतिक्रमनिबन्धनं पापमात्रं
तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ न तु दण्डोऽपि । स्थपतेः स्वर्ग इव हिंसायां तस्य स्वरसा- ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि । भावात् । परप्रयुक्त्या प्रवर्तमानस्य तत्पुत्रादिस्थानी
... कर्मिणाम् । यत्वात् । स्वामिप्रयुक्त--हय-हस्ति-कुक्कुर-वानरादिवत् निघृणाः क्रूरमनसस्तानिःस्वान् कारयेन्नृपः । प्रवृत्ते: पराधीनत्वात् । एवं च यथा तत्र स्वामिन एव प्रतिमादिभेदने अभक्ष्यभक्षणे च दण्डः दण्डः । पुत्रापराधेन पितेत्यादिदण्डपारुप्यदण्डमातृका- प्रतिमासंक्रमभिदो दद्यः पञ्चशतानि ते ।। लिखितनारदवचनस्वरसात् । एवमिहापि प्रयोजक एव अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः ।। दण्ड्यो न तु प्रयोज्योऽपि न्यायसाम्यात् । दर्शितं चैव तदर्थ
ब्रह्मपुराणम् बृहस्पतिवचनं स्तेयदण्डमातृकायाम् । इत्थमपराधान
आततायिविशेषः सारेण दण्डव्यवस्थितौ 'ज्ञात्वा तु घातकम्' इत्यादिव्यासवाक्ये रत्नाकरीयं बान्धवव्याख्यानं चिन्त्यम् ।
परदारान रमन्तस्तु द्वेषात्तत्पतिभिर्हताः ।।
इति ब्रह्मपुराणदर्शनात् ब्राह्मणादेः प्रवृत्तक्रियस्य .. न हि साहसिकापरित्यागमात्र प्ररूढो दोषो येन
वधो गम्यत इति । तच्चिन्त्यं, वचनस्यास्य पातित्यं विधातुं तत्र वधः स्यात् । साहसानभिसंधायिनोऽपि स्नेहादिनापि
वधानुवादरूपत्वात् 'पतितास्ते प्रकीर्तिताः' इत्युपसंहारतत्संभवात् । तस्माद् ये बान्धवाः साहसिनं न निवार
दर्शनात् वधस्यानुवाद एव।। यन्ति प्रत्युत साहसफलार्थितया स्वयमपराधयन्तः परं प्रेरयन्ति तेषां तत्तुल्ययोगक्षेमत्वादयं दण्डविधिः ।
(१) रत्न. १२७; व्यम. १०४.
(२) अपु. २२७।२२. (३) अपु. २२७१३३. अन्यथा 'घातकाश्चोपघातकाः स्वशरीरेण दण्ड्या:
.. (४) अपु. २२७।३९,४०.. .. स्युरिति यमवचने स्वशरीरेण दण्डोऽप्यत्रापराधानुरूपो
... (५) अपु. २२७१४७,४८. (६) अपु. २२७१५६. विवक्षित इति रत्नाकरीयमेव व्याख्यानं विरुध्यते ।
(७) अपु. २२७१६०. . . ..
. - दवि. ७६-८ (८) दवि. २३८. ..
.।