________________
साहसम्
वस्त्राणां पशूनामजादीनां पक्वान्नस्य क्षीरादेगृहोपकरणस्य घटपीठकोलूखलमुसलशूर्पादेः पूर्ववद् भङ्गादिकरणं मध्यमद्रव्यविषयत्वान्मध्यमं साहसम् ।
नाभा. १५४ (पृ. १५९ ) व्यापादो विपशस्त्राद्यैः परदाराभिमर्शनम् । प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥ व्यापादो -मारणं विषशस्त्राग्निहस्तमुष्टयादिभिः । परदाराणां चातिक्रमः । अन्यदपि येन म्रियते तस्यानुठानं पुत्रमरणकथनाद्यनृतं तद् हि उत्कृष्टविषयत्वादुत्तमसाहसम् । नाभा. १५।५ ( पृ. १६० ) तेस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशताचरः ।। तस्य त्रिप्रकारस्य साहसस्य दण्डः क्रियत इति क्रिया द्रव्यं तदपेक्षो द्रव्यतत्सारापेक्षी भिद्यते । तत्र प्रथमस्य तावत् फलादिविशेषवशात् पञ्चशतादारभ्य - यावच्छतं, न शतादर्वाक् । अल्बेऽप्यपराधे बहुदण्डवचनं प्रसङ्गनिवृत्त्यर्थम् । मध्यमसाहसस्य सहसादारभ्य यावत् पञ्चशतानि । नाभा. १५/६ (पृ. १६० )
(१) नासं. १५/५ राभिमर्शनम् ( रप्रधर्षणम् ); नास्मृ. १७।६; मिता. २।२३०; अप. २।२३० शेन (र्ष [र्श ] ण ); व्यक्र. ११९ दो (रो) राभिमर्शनम् (रप्रधर्षणम् ) दुक्त... सम् (दुत्तमं साहसं स्मृतम् ) स्मृच ६ उत्तरार्ध व्यकवत् : ३२३: विर. ३४९ णो (णा ) शेषं नासंवत्; पमा. ४५०; एन. १९६० दीक. ५३ विचि. १५० न्यदुक्तमु (मध्यम) उत्त; व्यनि. ५१७ राभिमर्शनम् (रप्रकर्षणम् ) उत्तरार्ध व्यकवत् ; स्मृचि. २६; सवि. ४५२ (= ) उत्तरार्ध व्यकवत्; व्यप्र. ३९२; व्यउ. १३० उत्तरार्ध व्यकवत् व्यम. १०३ विता. ७४७ (=); राकी. ४९१ शेन (पेण); सेतु. २५३ नासंवत् ; समु. १५६ उत्तरार्धं व्यकवत् .
(२) नासं. १५६ नास्म. १७७६ मिता. २२३०
क्षेप अप. २०२३०६ व्यक. ११९; स्मृच. ३२३, विर. ३५१; पमा. ४५०; रत्न. १२९६ दीक. ५३ मितावत् विचि. १५०३ व्यनि. ५०३, ५१८६ स्मृचि. २६, दवि. २९४; नृप्र. २६७ ( = ); सवि. ४५२ ( = ) पूर्वार्धे ( तस्य दण्डक्रियापेक्षा प्रथमस्य दशापरः ) वर: ( पर: ); व्यप्र. ३९३ तस्य ( तत्र ); व्यउ १३० पेक्षः (क्षेपे ); व्यम. १०५ तु (च ); विता. ७४७ (=) (ड) की. ४९१ सेतु. २५९३ समु. १५४.
१६४३
उत्तमे साहसे दण्डः सहस्रावर इष्यते ॥ वैधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे || (१) यधादयश्चापराधतारतम्यादुत्तमसाहसे समस्ता व्यस्ता वा योज्याः । मिता. २।२३०
(२) तदङ्गच्छेदः साहसकरणीभूताङ्गच्छेदः । विर. ३५१
(३) वधस्ताडनादिः सर्वस्वहरणं ततो महति पुरानिर्वासनं वधादि कृत्वा ततोऽपि महति पूर्वत्रयमङ्कनं च, येनाङ्गेन हस्तेन पादेन वा साहसं कृतं तस्य छेदनम् । एवम्प्रकारो दण्ड उत्तमसाहसे । नाभा. १५/७ (पृ. १६० ) अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः । वधाते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति ॥
(१) नास्मृ. १७/८; मिता. २।२३०; पमा. ४५०; रत्न. १२९६ दीक. ५३३ व्यनि. ५१८; स्मृचि. २६; इष्यते ( पर उच्यते ); व्यप्र. ३९२; ब्यउ. १३०; व्यम. दवि. २९४ नृप्र. २६७ ( ); सवि. ४५३ () वर १०५; विता. ७४७ (= ); राकौ. ४९१; समु. १५६.
(२) नासं. १५/७; नास्मृ. १७/८; मिता. २।२६ से ( स ) : २।१५५ ( = ) २२३० : अप. २।२६ ण्ड उ ( ण्डस्तू) से ( स ) : पू. : २।२३०; व्यक. ११९ से ( सम् ); २२३३ वर. ३५१ पमा. ४०४ इत्युक्तो ( सः ) स्मरणम् : ४४२, ४५० रत्न. १२९ से ( सः ); दीक. ५३ से ( स ) विधि. १५०६ व्यनि ५०३,५१८६ स्मृचि. २६ दवि. १३३ से ( स ) : २९४ नृप्र. ३२ से ( सम् ) : से (सम) २६० (); सवि. ४५३ () नाइने (नं तु वा ) स्वप्र. ३६६ से (सम) स्मरणम् ३९३६ व्य. १०७ योगीश्वरः ११० से ( सम् ) १३०६ : व्यम. १०५ से ( स ); विता. २९ ( =) : ८५ वधः (धन) से (सः) ७४७ () से (सः); राकौ. ४९१; सेतु. २५९; प्रका. ७८; समु. १५६.
(३) नासं. १५/८; नास्मृ. १७/९: मिता २/२६; अप. २।२६ सर्वेषा (वर्णाना ) पू. २।२७७; व्यक. १२३ मेष ( मेवं ); स्मृच. १२५ वधं ( बन्धं ); विर. ३७४; रत्न. १२० ( ); विधि, १६६: बीमि. २२८२ धा
२।२७४ उत्त.;
२/१५५ ( = ) स्मृच. १२५,
( इत्येको) से
( वध्याXX ); व्यप्र. ३९३: व्यउ १३० उत्त; व्यम. १०३; विता. ८५ पू. : ८८ उत्त. : ७५४; प्रका. ७८-९३
समु.१५६.