________________
व्यवहारकाण्डम्
१६४२
अत्र प्रकाशकृतत्वलक्षणमाक्षितं सामान्यलक्षणम् । पञ्चधेति विभागः प्राणिहिंसा स्तेयं परदारपरिग्रहो वाक्पारुष्यं दण्डपारुष्यमित्युद्देशः । इह च साहसे रक्षितुर्शानवारणं नास्ति स्तेये तु तदस्तीति तस्यासाहसत्यादुक्तविभागानुपपत्तिः स्तेयलक्षणे साहसलक्षणे चाव्याप्तिः । रक्षिसमक्षकृतस्यापि परद्रव्यग्रहणस्यापह्नवे स्तेयत्वादतत्समक्षकृतस्यापि परदारपरिग्रहादेः साहसत्यात् । अतस्तदुभयमन्याप्युपेक्ष्य 'सहसा क्रियते कर्म यत्किञ्चिद् बलदर्पिते । तत्साहसमिति प्रोकं सदो वदमिहोच्यते ॥' इति नारदेनैवोक्तम् । एवं च समाख्यानुगतं चलकृतत्वमात्रमेतन्मते साहसलक्षणम्। तदेतत् स्पष्ठमाह-'आधि: साहसमाक्रम्य स्तेयमाधिश्छलेन तु । आधि: पीडनं इलेन यत्र क्रियते तत् साहसम् । यत्र तु रक्षितुरपवार्य छलेन क्रियते तत् स्तेयमित्यर्थः । एतेन स्तेयस्य द्विरूपत्वमुक्तम् । अत एव स्तेयादीनामविशेषश्रुतावपि बलावष्टम्भेन क्रियमाणानामेषां साहसत्वम् । अतस्तत्रैव दण्डाधिक्यं न तु रहसि क्रियमाणानामिति । तत्र प्रतिपादोक्त एव दण्ड इति मिताक्षराकारः । एतदेवाभिसंधाय याज्ञवल्क्येन — 'सर्व: साक्षी संग्रहणे चौर्यपारुष्यसाहसे' इति पृथगुपादानं कृतम् ।
दवि. २९३-४ तेत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
विर. ३४८ स्तेयं (चौर्यं ) र्शन (र्षण ); स्मृसा. ११४ स्तेयं (चौर्य) मर्श (मई ) ति..... ( चैव साहसं स्वाद चतुर्विधम् ); रत्न. १२५ मितावत् ; दीक. ५३ चेति ( चैव ); व्यनि. ७६ स्तेयं (चौर्य) शेषं मितावद, कात्यायनः ५१७ स्तेयं (च); दवि. १२ र्शन (पंग) उत्तरायें (हे पर प्रकीर्णे च दण्डस्थानानि विदु) २९३ शन (पंण) चेति ( चैव ); व्यत. २१३ दवि (पृ. २९३) वत्; व्यप्र. १२० ( = ) स्तेयं (चौर्य) शेषं मितावत्; व्यउ. १३० मितावत् ; विता. १६६ (= ) स्तेयं (चौर्यं) शेषं मितावत् ; सेतु. १२० चेति ( चैव ) : २५३ स्तेयं (चौर्य) र्शन (र्पण ); भाच. ८1७२ ( = ) मितावत् .
(१) नासं. १५/२; नास्मृ. १७/३; मिता. २।२३०; व्यक. ११९ ज्ञेयं (प्रोक्तं ); स्मृच. ६; विर. ३४९ व्यकवत् ; पमा. ४५०; रत्न. १२६ चेति (वेति ); दीक. ५३
(१) तस्य च दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिमेदेन वैविध्यमभिधाय तलक्षणं तेनैव विवृतम् तत्पुन मिता. २।२३० स्त्रिविधमिति ।
(२) तत् साहसं त्रिविधं प्रथमं मध्यमं, उत्तममिति । फल्गुसारादिविषयभेदेन मनुसंहितासु शास्त्रान्तरेषु च तस्य त्रिप्रकारस्यापि लक्षणमुक्तम् । नामा. १५९ (पु. १५९) फेलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपाचमदयैः प्रथमं साहसं स्मृतम् ॥
परपरिग्रहे फलमूलोदकशाकपुष्पादीनां क्षेत्रोपकरणस्य हलयुगपरषादेः भङ्गः, क्षेत्रोपकरणस्य फलकन्दशाचादीनामालेपो हरणं, उदकादेव सेतोरयमर्दः सस्यादेश्वाहरणं, सर्वेषां वा यथासंभवम् । एतत् प्रथमं साहस मरुपद्रव्यापहारविषयम् । नाभा. १५२ (४.१५९)
बोसःपश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यनि. ५१७ स्त्रेषु (स्त्रज्ञैः ); स्मृचि. २६; सवि. ४५२ (= ); ब्यप्र. ३९२; व्यउ. १३०; विता. ७४७ ( = ); राको ४९१; सेतु. २५३ व्यकवत्.
(१) नासं. १५/२ नास्मृ. १७०४ पात्र ( पोप ) मिला. २।२३० नास्मृवत्; व्यक. ११९; स्मृच. ६, ३२३; विर. ३४९ पाव (पाप); पमा. ४५०; रत्न. १२६; दीक. ५३ विरवत्; विचि. १४९-५० पाव (पाप) प्रथ...... स्मृतम् (परदारप्रधर्षणम् व्यनि ५१७ नास्युक्त् स्मृधि २६ विरवत्; सवि. ४५२ ( = ) पावमर्दा ( पोऽसमर्था ); व्यप्र. ३९२; व्यउ १३० नास्मृवत्; व्यम. १०३ नास्मृवत् बिता. ७४७ (=) नास्वत् शक. ४९१ नास्मृत सेतु. २५३ स. १५६.
(२) नासं. १५/४; नास्मृ. १७/५; मिता. २।२३०; अप. २।२३० वासः ( नाशः ) पाना ( याना ); व्यक. ११९ णस्य ( णानि ); स्मृच. ६, ३२३; विर. ३४९; मा. ४५० रत्न. १२६; दीक. ५३; व्यनि ५१७ पाना ( धान्या ); सवि. ४५२ ( =); व्यप्र. ३९२ पाना (पाला) हो (हा ); व्यउ. १३० पाना ( याना ) तेनै ( तैरे ) व्यम. १०३; विता. ७४७ ( = ); राकौ. ४९१; सेतु. २५३ पाना ( याना ) एते (अने ); समु. १५६.
|
.