________________
स्त्रीसंग्रहणम्
१८९१
नखदन्तक्षतक्षामा सकचग्रहविक्षता ।
वृद्धहारीतः सद्यो विध्वंसिता नारी बलात्कारेण दूषिता ।
परस्त्रीगमने दण्डविधिः उच्चैर्विक्रोशयन्ती च रुदन्ती लोकसंनिधौ। प्रत्येकं दण्डनं कुर्याद्दुर्वृत्तस्य परस्रियाम् ।। तस्य नाम्रा वदन्ती च यथाहं तेन दूषिता । चुम्बने तालुविच्छेदो द्वौ हस्तौ परिरम्भो । *शोचेदेवंविधैर्लिङ्गैः व्रणीकृतपयोधरा ।
हस्तस्याङ्गुलिविच्छेदः केशादिग्रहणे स्त्रियाः ।। छिन्नालङ्कारकेशैश्च व्याकुलीकृतलोचना ॥ दाहयेत्तप्ततैलेन हस्तमुष्टया च ताडनम् । राज्ञा सभ्यैः सभां नीत्वा स्वयमन्विष्य तत्क्षणात् । सुरतं याचमानस्य जिह्वाच्छेदं च कामतः ।। यद् ब्रूयात् सहजं वाक्यं तत्कर्तव्यं प्रयत्नतः ॥ परद्रव्यादिहरणं परदाराभिमर्शनम् । 'विवादे साक्षिणामत्र न कुर्वीत परिग्रहम। यः कुर्यात्तु बलात्तस्य हस्तच्छेदः प्रकीर्तितः ।। प्रार्थनादभिशस्तस्य न दिव्यं दातुमर्हति ॥ यो गच्छेत्परदारांस्तु बलात्कामाच्च वा नरः ।
बलात्कारेण सद्यो विध्वंसिता . दृषिता नारी या सर्वस्वहरणं कृत्वा लिङ्गच्छेदं च दापयेत् ।। नखदन्तक्षताद्यन्विता विध्वंसकस्य नाम्ना तत्कृतविध्वं- दहेत् कटाग्निना देहं गुरुस्त्रीगामिनं तथा । 'सनप्रकारं वदन्ती शोचेत् , तां तत्क्षणाद्राजा स्वयम- कामेङ्गितेषु सर्वत्र ताल्वोश्च दहनं स्मृतम् । विष्य सभ्यैः सह सभां प्राप्य का तव पीडेति पृच्छेत् । दृष्ट्वा मुहुः प्रेरणे तु नेत्रयोः स्फोटनं चरेत् ॥ ततस्तदा तयाऽऽवेदितं तदाकर्ण्य चिढेरेवात्र राज्ञा
स्मृत्यन्तरम् निर्णेतव्यमित्यर्थः ।
स्मृच. ३२०
वर्णभेदेन परस्त्रीगमने दण्डविधिः
आनुलोम्येन .... स्त्रिया नासादिकर्तनम् । (पुनः पुनः ); ब्यप्र. ३९६; व्यउ. १३४; विता. १३ शृण्वतः ( शण्वते ) उत्त., बृहस्पतिः; समु. १५३ च (तु).
असवर्णानुगमने वधदण्डः प्रकीर्तितः ॥
अयं च दण्डस्याप्युपदेशो राज्ञ एव । तस्यैव पालने (१) स्मृच. ३१९ सक...क्षता (कचग्रहविवक्षिता ); रत्न. १२८; सवि. ४६५ क्षतक्षामा (क्षता क्षामा) विक्षता
| अधिकारात् । न द्विजातिमात्रस्य । ब्राह्मणः परीक्षार्य( पीडिता); व्यप्र. ३९६ विक्षता (वीक्षिता) विध्वंसिता
मपि शस्त्रं नाददीतेति शस्त्रग्रहणनिषेधात् । 'धिग्दण्डो (विश्वासिता ); व्यउ. १३४ विध्वंसिता (विश्वासिता); | वाग्दमश्चैव विप्रायत्तावुभाविमौ' इति निषेधाच्च । विता. ८१३ बृहस्पतिः; समु. १५३ सकचग्रहविक्षता
सवि. ४७०-७१ (कचग्रहविकर्षिता).
अग्निपुराणम् (२) स्मृच. ३१९; रत्न. १२९; सवि. ४६५ रुदन्ती
संग्रहणोपक्रमनिषेधः । स्वयंवरानुज्ञा। वर्णभेदेन स्त्रियाः (रुदती ); व्यप्र. ३९६; व्यउ. १३४; विता. ८१३ बृह
व्यभिचारदण्डः । वर्णानुलोम्येन व्यभिचारे दण्डः । स्पतिः; समु. १५३.
परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ॥ (३) स्मृच. ३१९ व्रणीकृत (वामीकृत); रत्न. १२९
अदण्ड्या स्त्री भवेद्राज्ञा वरयन्ती पतिं स्वयम् ।। छिन्ना ( चिह्ना ); सवि. ४६५ बृहस्पतिः; व्यप्र. ३९६ रत्नवत् ; व्यउ. १३४ रत्नवत् ; समु. १५३ स्मृचवत् .
भर्तारं लङ्घयेद्या तां श्वभिः संघातयेत्स्त्रियम् ।
ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् । (४) स्मृच. ३१९, रत्न. १२९; सवि. ४६६; व्यप्र. ३९६ वाक्यं ( तत्र ); व्यउ. १३४ व्यप्रवत् ; विता. ८१३
वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे ।। बृहस्पतिः; समु. १५३.
क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमो भवेत् ॥ (५) स्मृच. ३२०, रत्न. १२९ न कुर्वीत (प्रकुर्वीत ); (१) वृहास्मृ. ७२०४-६. सवि. ४६६ प्रार्थना ( वर्तना ); व्यप्र. ३९६ रत्नवत् ; व्यउ. (२) वृहास्मृ. ७२००-२०२. (३) वृहास्मृ. २०७.. १३४ रत्नवत् ; विता. ८१३ नादभि (नेऽप्यभि) शेष (४) सवि. ४७०. (५) अपु. २२७१४०. रत्नवत् , बृहस्पतिः; समु. १५३.
(६) अपु. २२७४१. (७) अपु. २२७।४२-४.