SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २८९० व्यवहारकाण्डम् परोपरुद्धागमने पञ्चाशत्पणिको दमः । । (३) एतद्दर्शनात् गौतमवाक्ये पुरुषवधे प्रकाशप्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः ॥ त्वाभिधानात् स्त्रियाः श्वभिः खादनं निभृतमिति भ्रमो यमः हेयः । दवि. १७४ मातृष्वस्रादिगमने प्रतित्यम् 'वैश्यं वा क्षत्रियं वाऽपि ब्राह्मणी सेवते तु या । मातृष्वसा मातृसखी दुहिता च पितृष्वसा । शिरसो मुण्डनं तस्याः प्रयाणं गर्दभेन तु ॥ मातुलानी स्वसा श्वश्रूर्गत्वा सद्यः पवेद्विजः ।। इह ब्राह्मण्या नमायाः शिरोमुण्डन-सर्पिरभ्युक्षण__वर्णभेदेन स्त्रीसंग्रहणे दण्डविधिः खरारोहण-राजपथानुव्रजनानि वसिष्ठेन विहितानि पूता शैद्रं तु घातयेद्राजा शयने तप्त आयसे । भवतीत्युपसंहारदर्शनात् प्रायश्चित्तरूपाणि । अत एव दहेत्पापकृतं तत्र काष्ठैः पर्णैस्तृणैस्तथा ।। कल्पतरौ-- शद्रमग्नौ प्रास्येदित्यन्तमेव तद्वाक्यं पठितब्राह्मणीगन्तारमित्यनुवृत्तौ यमः - शूद्रमिति । मवस्तदिहोपेक्षितम् । अत एव 'अनिच्छन्ती च या विर. ३९५ . भुक्ते'त्यादि बृहस्पतिवचनमपि नात्रावतारितम् । वृषलं सेवते या तु ब्राह्मणी मदमोहिता। दवि. १७४ तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम् ॥ बन्धकीगमने दण्डविधिः (१) 'मदमोहिते'ति वदन् वधदण्डस्यासार्वत्रिकत्वं परदा दण्ड्याः स्युः पञ्चकृष्णलान् । दर्शयति । तेन 'नार्याः कांदिकर्तनम्' इति प्रागक्तो असवर्णास्वानुलोम्ये दण्डो द्वादशकः स्मृतः ।। दण्डो रागादत्यन्तासक्ताविषय इति मन्तव्यम् ।। (१) बन्धकीमधिकृत्याह यमः -परेति । द्वादशको अत्यन्तासक्तिरहिताविषये तु न शारीरो दण्डः ।। द्वादशपणः। आ. २१२९० संव्यवहारार्थ 'यत्पुंसः परदारेषु तच्चैनां चारयेद्वतम्' (२) द्वादशको द्वादशकार्षापणमित्यर्थः । तदेतद्वन्धइति प्रायश्चित्तविधानात् । स्मृच. ३२३ कीविषयम् । स्मृच. ३२३ (२) वध्यघातिनां संस्थाने, वध्यान् ये घातयन्ति . साहसिकादिदुष्टरहितराज्यस्तुतिः चाण्डालादयः, तैरधिष्ठिते देशे। विर. ३९८ दुष्टाः साहसिकाश्चण्डाः कितवा बाधकास्तथा ।। विचि. १८९ गच्छे ... धमः (तां गच्छेयुनराधमाः) तस्य यस्य राष्ट्र न सन्तीह स राजा शक्रलोकभाक् ॥ (तस्या); व्यनि. ४०३ पूर्वा या (पूर्वा तु) दण्डनं न तु संवतः ( दण्डं न पर); दवि. १८८; वीमि. २०२८६ गच्छे...धमः स्त्रीसंग्रहणलक्षणानि, स्त्रीसंग्रहणनिर्णयश्च ( तां गच्छेयुनराधमाः ) तस्य (तस्यां ); सेतु. २७७; समु. | 'नेच्छन्त्या यानि चिह्नानि बलात्कारकृतानि च। १५५ पूर्वा या (पूर्वा तु) दण्डनं न तु ( दण्डं तु पर). परपुंसः प्रसङ्गेषु नारीणां तानि शण्वतः॥ (१) अप. २।२९०; व्यक. १२८; स्मृच. ३२३ त्पणि (त्पण); विर. ४०६ परोप (पराव); रत्न. १३२; विचि. (१) व्यक. १२६; स्मृच. ३२३; विर. ३९८, रत्न १८७ विरवत् ; दवि. १९० (=) उत्त.; व्यप्र. ४०२, | १३२; विचि. १८६; न्यनि. ४०१, दवि. १७४ तु य सेतु. २७८ विरवत् : २७९ उत्त.; समु. १५५ स्मृचवत् . (यदा); वीमि. २०२८६ तस्याः (तस्य ) भेन तु (भेन च); (२) दवि. १८०. व्यम. १०७; विता. ८०७; सेतु. २७२; समु. १५५. (३) विर. ३९५, विचि. १८५, दवि. १७४ पणे (२) अप. २।२९०; व्यक. १२८ स्मृतः (मतः); (पत्र); सेतु. २७१. स्मृच. ३२३ दारे (दार ) स्मृतः (मतः); विर. ४०५; (४) व्यक. १२६; स्मृच. ३२३ विर. ३९८, रत्न. वि. १८८ दण्ड्याः (दाप्याः) स्मृतः (मतः); सेतु. १३२; विचि. १८६; व्यनि. ४०१ घाति ( खादि); दवि. २७७ पर (पार ) स्मृतः ( दमः); समु. १५६ स्मृचवत् , पू. १७४; वीमि. २।२८६; व्यम. १०७ विता. ८०७ तां (३) व्यक. १२८ बाधका (वञ्चका ); विर. ४०८ श्वभिः (श्वभिरतां ); सेतु. २७२; समु. १५५, विव्य. ५४ सेतु. २८०. ब्राह्मणी (कुमारी). (४) स्मृच. ३१९, रत्न. १२८, सवि. ४६५ परपुंस:
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy