________________
१८९२
व्यवहारकाण्डम्
मत्स्यपुराणम्
गुप्ताखेवं भवेद्दण्डः सुगुप्तास्वधिकं भवेत् ॥ प्रतिषिद्धानां परस्त्रियाः अगारप्रवेशे दण्डः : अद्रव्यां मृतपत्नी तु संगृह्णन्नापराप्नुयात् । 'भिक्षुकोऽप्यथवा नारी योऽपि स्यात्तु कुशीलवः। बलात् परिगृहाणस्तु सर्वस्वं दण्डमर्हति ॥ प्रविशेत् प्रतिषिद्धस्तु प्राप्नुयात् द्विशतं दमम् ॥
- कन्यादूषणे दण्डविधिः यस्तु संचारकस्तत्र पुरुषः स तथा भवेत् ।।
अकामां दूषयेत्कन्यां स सद्यो वधमर्हति । पारदारिकवद्दण्ड्यो यश्च स्यादवकाशदः ॥
सकामां दूषमाणस्तु प्राप्तः प्रथमसाहसम् ॥
पशुगमनदण्डः . परस्त्रीसंग्रहणे दण्डविधिः बलात्संदूषयेद्यस्तु परभार्या नरः क्वचित् ।
*तिर्यग्योनौ तु गोवर्ज मैथुनं यो निषेवते । वधदण्डो भवेत्तस्य नापराधो भवेत्त्रियाः ॥ स पणं प्राप्नुयाद्दण्ड तस्याश्च यवसोदकम् ।।
. विष्णुपुराणम् (१) अप. २०२८५; व्यक. १२५; विर. ३८५; द्विशतं
पशगमनायोनिगमननिषेधः दमम् (पूर्वसाहसम् ).
नान्ययोनावयोनौ वा । (२) अप. २।२८५; व्यक. १२५; विर. ३८५;
(१) दवि. १६९... विचि. १७४ : १८२ यस्तु ( यश्च) षः स तथा (षस्तु तदा)
(२) व्यक. १२७ ध्नुयात् (ध्नुते ); विर. ४०१ यश्च स्यादव (यश्चागाराव); दवि. १५५ स तथा (स्त्यथ दवि. १६३ बलात् (सान्नां). वा); सेतु. २६५, विव्य. ५४.
(३) ब्यक. १२७ अकामां ( योऽकामां ) माणस्तु (यानस्तु, (३) व्यक. १२७, विर. ४००; विचि. १८७ नरः प्रथम (परम); विर. ४०१; दवि. १८३ श्लोकस्तु नोपकचित् ( कथचन) वधदण्डो (वधो दण्डो); दवि. १६३ । लभ्यते, परन्तु व्याख्यानात् ब्यकवत् पाठोऽनुमीयते. भवेत्स्त्रियाः (परस्त्रियाः); वीमि. २।२८६ विचिवत् ; सेतु. । (४) व्यक. १२८; विर. ४०७; दवि. १९४ तु (च); २७४ नरः (पुनः); विव्य. ५५ (= ) भवेस्त्रियाः (ऽस्ति बाल. २।२८९ पणं ( शतं ); सेतु. २७९. -योषितः) शेषं विचिवत्
J. (५) दवि. १६१.