________________
द्यूतसमाह्वयम्
2000वेदाः
अक्षक्रीडायामनृतकरणे दोषः । . द्यूतानुमतिः
यदि वाहमनतदेव आस मोघं वा देवा अप्यह मा वो नन्तं मा शपन्तं प्रति वोचे देवयन्तम् । अग्ने । किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते सुम्नैरिद्व आ विवासे ॥
निर्ऋथं सचन्ताम् ॥ __हे मित्रादयो देवा देवयन्तं देवान् कामयमानं 1. यदि वाहमनृतदेवोऽनृता असत्यभूता देवा यस्य यजमानं यः शत्रुर्हन्ति घ्नन्तं तादृशं शत्रु वो युष्मभ्यं तादृशो यद्यहमास अस्मि । अथवा मोघं वा निष्फलं मा प्रति वोचे दुरुक्तकथनभीत्या अहं न कथयामि । वा देवानप्यूहे उपगच्छामि । अहं यद्युक्तरूपोऽस्मि हे तथा यजमानं यः शत्रुः शपति तमपि शपन्तं मा प्रति | अग्ने तर्हि मां बाधस्व । न ह्यहं तथाविधोऽस्मि । एवं वोचे । भवद्भिरेव विचार्य शिक्षणीय इत्यर्थः । अहं तु सति हे जातवेदो जातानां वेदितरग्ने अस्मभ्यं किंकारणं सुम्नैरित् धनैरेव वो युष्माना विवासे । सर्वतः परि- हृणीषे क्रुध्यसि । तव क्रोधोऽस्मासु न जायतामित्यर्थः । चरामि ।
- ऋसा. द्रोघवाचोऽनृतवाचो राक्षसास्ते तव निर्ऋथम् । . चतुरश्चिद्ददमानाद्विभीयादा निधातोः । न निष्पूर्वोऽतिहिंसायां वर्तते । निर्ऋथं निःशेषेणाति हिंसा दुरुक्ताय स्पृहयेत् ॥
सचन्तां सेवन्ताम् ।
ऋसा. घ्नन्तं शपन्तं च मा प्रति वोचे इति यदुक्तं तत्रोप
अक्षक्रीडानिषेधः . पत्तिरुच्यते । दुरुक्ताय न स्पृहयेत् दुष्टं वाक्यं न काम- प्रावपा मा बृहतो मादयन्ति प्रवातेजा इरिणे येत् किन्तु दुरुक्ताद्विभीयात् । तत्रावशिष्टो मन्त्रभागः । वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो विभीदको सर्वोऽपि दृष्टान्तः । चिदिति उपमार्थे वर्तते । अक्षद्यतं जागृविर्मह्यमच्छान् ॥ . . कुर्वतोरुभयोर्मध्ये यः पुमान् चतुरश्चतु:संख्याकान् बृहतो महतो विभीतकस्य फलत्वेन संबन्धिनः प्रवाकपर्दकान् ददमानाद्ददतो हस्ते धारयतः पुरुषात् आ तेजाः प्रवणे देशे जाता इरिण आस्फारे वर्वृतानाः निधातोः कपर्दकनिपातपर्यन्तं बिभीयात् अस्य जयो प्रवर्तमानाः प्रावेपाः प्रवेपिणः कम्पनशीला अक्षा मा भविष्यति । न भविष्यतीत्यन्यो भीतिं प्राप्नुयात् । अत्र मां मादयन्ति हर्षयन्ति । किञ्च जागृविर्जयपराजययोहर्षयथा भयं तथा दुरुक्ताद्भेतव्यमिति धर्मरहस्यम् । शोकाभ्यां कितवानां जागरणस्य कर्ता विभीदको तस्मादहं घ्नन्तं शपन्तं मा प्रतिवोच इत्यभिप्रायः। ऋसा. विभीतकविकारोऽक्षो मह्य मामच्छान् अचच्छदत् । _ अक्षक्रीडा दोषः
अत्यर्थ मादयति । तत्र दृष्टान्तः । सोमस्येव यथा न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्यु- सोमस्य मौजवतस्य । मुजवति पर्वते जातो मौजवतः विभीदको अचित्तिः । अस्ति ज्यायान् कनीयस तस्य । तत्र ह्युत्तमः सोमो जायते । भक्षः पानं यजउपारे स्वप्नश्चनेदनृतस्य प्रयोता * ॥
| मानान् देवांश्च मादयति तद्वदित्यर्थः । तथा च * सायणभाष्यं स्थलनिर्देशश्च साहसप्रकरणे (पृ. १५९१) (१) सं. ७।१०४।१४, असं. ८।४।१४ देव आस द्रष्टव्यः ।
( देवो अस्मि); बृदे. ६।३०. (१) सं. ११४११८.
(२) ऋसं. १०॥३४।१; नि. ९४८; ऋग्वि . ३.१०१% (२) सं. ११४११९; नि. ३.१६.
बृदे. ७१३६.