________________
व्यवहारकाण्डम्
यास्कः --'प्रवेपिणो मा महतो विभीतकस्य फलानि } चैनं कितवमाहुः वदन्ति । न वयमस्मदीयमेनं जानीमः। मादयन्ति । प्रवातेजाः प्रवणेजा इरिणे वर्तमाना इरिणं रज्ज्वा बद्धमेतं कितवं हे कितवाः यूयं नयत यथेष्टदेश निर्ऋणमृणातेरपाण भवत्यपरता अस्मादोषधय इति वा प्रापयतेति ।
ऋसा. सोमस्येव मौजवतस्य भक्षो मौजवतो मुजवति जातो यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये मुजवान् पर्वतो मुञ्जवान् मुञ्जो विमुच्यत इषीकयेषी- सखिभ्यः । न्युप्ताश्च बभ्रवो वाचमक्रत एमीदेषां केषतेगतिकर्मण इयमपीतरेषीकैतस्मादेव विभीतको निष्कृतं जारिणीव ॥ विभेदनात् जागृविर्जागरणान्मह्यमचच्छदत् ।' इति । यद्यदाऽहमादीध्ये ध्यायामि तदानीमेभिरक्षन दवि(नि. ९८)।
ऋसा. पाणि न दूषये न परितपामि । यद्वा न दविपाणि न ने मा मिमेथ न जिहीळ एषा शिवा सखिभ्य देविष्यामीत्यर्थः। परायद्भय: स्वयमेव परागच्छद्भ्यः उत मह्यमासीत् । अक्षस्याहमेकपरस्य हेतोरनुव्र- सखिभ्यः सखिभूतेभ्यः कितवेभ्योऽव हीये अवहितो तामप जायामरोधम् ॥
भवामि । नाहं प्रथममक्षान् विसृजामीति । किञ्च एग अस्मदीया जाया मा मां कितवं न मिमथ न बभ्रवो बभ्रुवर्णा अक्षा न्युप्ताः कितवैरवक्षिप्ताः सन्तो च चुक्रोध न जिहीळे न च लजितवती । सखिभ्योऽ. वाचमकत शब्दं कुर्वन्ति । तदा संकल्यं परित्यज्याक्षस्मदीयेभ्यः कितवेभ्यः शिवा सुखकर्यासीत् अभूत् । व्यसनेनाभिभूयमानोऽहमेषामक्षाणां निष्कृतं स्थानं उतापि च मह्यं शिवा आसीत् । इत्थमनुव्रतामनुकूलां जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी जायामेकारस्यैकः परः प्रधानं यस्य तस्याक्षस्य हेतोः संकेतस्थानं याति तद्वदेमीत् गच्छाम्येव । ऋसा. कारणादहमपारोधं परित्यक्तवानस्मीत्यर्थः । ऋसा. सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा
"द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते शशुजानः । अक्षासो अस्य वि तिरन्ति कामं मर्डितारम् । अश्वस्येव जरतो वस्न्यस्य नाहं वि- | प्रतिदीने दधत आ कृतानि ॥ न्दामि कितवस्य भोगम् ॥
तन्वा शरीरेण शुशुजानः शोशुचानो दीप्यमान: श्वश्रूर्जायाया माता गृहगतं कितवं द्वेष्टि निन्दती- कितवः कोऽत्रास्ति धनिकस्तं जेष्यामीति पृच्छमान: त्यर्थः। किञ्च जाया भार्याप रुणद्धि निरुणद्धि । अपि | पृच्छन् सभां कितवसंबन्धिनीमेति गच्छति । तत्र च नाथितो याचमानः कितवो धनं मर्डितारं धन- प्रतिदीने प्रतिदेवित्रे कितवाय कृतानि देवनोपयुक्तानि दानेन सुखयितारं न विन्दते न लभते । इत्थं बुद्धया कमाण्या दधतो जयार्थमाभिमुख्येन मर्यादया वा विमृशन्नहं जरतो वृद्धस्य वस्न्यस्य । वस्नं मल्यम्।। दधतोऽस्य कितवस्य काममिच्छामक्षासोऽक्षा वि तिरन्ति तदर्हस्याश्वस्येव कितवस्य भोगं न विन्दामि न लभे।| वर्धयन्ति । '
ऋसा. ऋसा. अक्षास इदंकुशिनो नितोदिनो निकृत्वानस्तपअन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने नास्तापयिष्णवः । कुमारदेष्णा जयतः पुनर्हणो वाज्यक्षः । पिता माता भ्रातर एनमार्न जानीमो मध्वा संपृक्ताः कितवस्य बर्हणा ॥ नयता बद्धमेतम् ॥
अक्षास इदक्षा एवाङ्कुशिनोऽङ्कुशवन्तो नितोयस्य कितवस्य वेदने धने वाजी बलवानक्षो देवोऽ- दिनो नितोदितवन्तश्च निकृत्वान: पराजये निकर्तनगृधत् अभिकाङ्क्षां करोति तस्यास्य कितवस्य जायां शीलाः छेत्तारो वा तपनाः पराजये कितवस्य संतापभार्यामन्ये प्रतिकितवाः परि मृशन्ति वस्त्रकेशाद्याकर्षणेन कास्तापयिष्णवः सर्वस्वहारकत्वेन कुटुम्बस्य संतापनसंस्पृशन्ति । किञ्च पिता जननी च भ्रातरः सहोदरा- शीलाश्च भवन्ति । किञ्च जयतः कितवस्य कुमारदेण्णा
(१) सं. १०।३४।२. (२) ऋसं. १०॥३४॥३. (१) ऋसं. १०॥३४॥५. (२) ऋसं. १०।३४॥६. (३) ऋसं. १०॥३४४.
(३) ऋसं. १०।३४।७.