________________
चूतसमाह्वयम्
१८९५
धनदानेन धान्यतां लम्भयन्तः कुमाराणां दातारो। संतापेन संतप्ता भवति । माता जनन्यपि पुत्रस्य क्वापि भवन्ति । अपि च मध्वा मधुना संपृक्ताः प्रतिकितवेन चरतः कितवस्य संबन्धाद्धीना तप्यते । पुत्रशोकेन : बईणा परिवृद्धेन सर्वस्वहरणेन कितवस्य पुनर्हणः पुन- संतप्ता भवति । ऋणावाक्षपराजयादृणवान् कितवः सर्वतो ईन्तारो भवन्ति।
ऋसा. बिभ्यद्धनं स्तेयजनितमिच्छमानः कामयमानोऽन्येषां 'त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता | ब्राह्मणादीनामस्तं गृहं, अस्तं पस्त्यमिति गृहनामसु सत्यधर्मा। उग्रस्य चिन्मन्यवे ना नमन्ते राजा पाठात् । नक्तं रात्रावुपैति चौर्यार्थमुपगच्छति। ऋसा. चिदभ्यो नम इत्कृणोति ॥
'स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं ___ एषामक्षाणां त्रिपञ्चाशः त्र्यधिकपञ्चाशत्संख्याको च योनिम् । पूर्वाहे अश्वान् युयुजे हि बभ्रत्सो ब्रातः सङ्घः क्रीळति आस्फारे विहरति । अक्षिकाः अग्नेरन्ते वृषल: पपाद ॥ प्रायेण तावद्भिरक्षैर्दीव्यन्ति हि । तत्र दृष्टान्तः। सत्य- . कितवं कितवः। विभक्तिव्यत्ययः । अन्येषां स्वव्यतिधर्मा सविता सर्वस्य जगतः प्रेरकः सूर्यो देव इव ।। रिक्तानां पुरुषाणां जायां जायाभूतां स्त्रियं नारी सखेन यथा सविता देवो जगति विहरति तद्वदक्षाणां सङ्घ | वर्तमानां सुकृतं सुष्टु कृतं योनिं गृहं च दृष्टाय मजाया आस्फारे विहरतीत्यर्थः। किञ्चोग्रस्य चित् करस्यापि दुःखिता गृहं चासंस्कृतमिति ज्ञात्वा तताप तप्यते । मन्यवे क्रोधार्यतेऽक्षा न नमन्ते न प्रहीभवन्ति न वशे पुनः पूर्वाह्ने प्रातःकाले बभ्रून् बभ्रुवर्णान् अश्वान् व्यापवर्तन्ते । तं नमयन्तीत्यर्थः। राजा चिजगत ईश्वरोऽ- कानक्षान् युयुजे युनक्ति । पुनश्च वृषलो वृषलकर्मा स प्पेभ्यो नम इन्नमस्कारमेव देवनवेलायां कृणोति नावां कितवो रात्रावनेरन्ते समीपे पपाद शीतार्तः सन् शेते । करोतीत्यर्थः। ऋसा.
ऋसा. नीचा बर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं यो वः सेनानीमहतो गणस्य राजा व्रातस्य सहन्ते । दिव्या अङ्गारा इरिणे न्युप्ताः शीताः प्रथमो बभूव । तस्मै कृणोमि न धना रुणधिम सन्तो हृदयं निर्दहन्ति ।
दशाहं प्राचीस्तदृतं वदामि ॥ __ अपि चैतेऽक्षा नीचा नीचीनस्थले वर्तन्ते । तथा- हे अक्षाः वो युष्माकं महतो गणस्य संघस्य योऽक्ष: प्युपरि पराजयाद्भीतानां तकराणां कितवानां हृदय- सेनानीर्नेता बभूव भवति वातस्य च । गणतातयोरल्यो स्योपरि स्फुरन्ति । अहस्तासो हस्तरहिता अप्यक्षा भेदः। राजेश्वरः प्रथमो मुख्यो बभूव तस्मा अक्षाय हस्तवन्तं द्यूतकरं कितवं सहन्ते पराजयकरणेनाभि- कृणोम्यहं अञ्जलिं करोमि। अतः परं धना धनान्य. भवन्ति । दिव्या दिवि भवा अपकृता अङ्गारा अङ्गार-क्षार्थमहं न रुणमि न संपादयामीत्यर्थः । एतदेव सदृशा अक्षा इरिण इन्धनरहित आस्फारे न्युप्ताः दर्शयति । अहं दश दशसंख्याका अगुली: प्राची: शीताः शीतस्पर्शाः सन्तोऽपि हृदयं कितवानामन्तः- प्राङ्मुखीः करोमि । तदेतदहं ऋतं सत्यमेव वदामि करणं निर्दहन्ति । पराजयजनितसंतापेन भस्मीकुर्वन्ति । नानृतं ब्रवीमीत्यर्थः। .
ऋसा. ऋसा. अक्षर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बह जाया तप्यते कितवस्य हीना माता पुत्रस्य मन्यमानः । तत्र गावः. कितव तत्र जाया तन्मे चरतः क स्वित् । ऋणावा बिभ्यद्धनमिच्छमानोऽ- | वि चष्टे सवितायमर्यः ॥ न्येषामस्तमुप नक्तमेति ॥
हे कितव बहु मन्यमानो मद्वचने विश्वासं कुर्वत्त्वक्व स्वित् क्वापि चरतो निर्वेदाद्गच्छतः कितवस्य मझेर्मा दीव्यः द्यूतं मा कुरु । कृषिमित् कृषिमेव कृषख जाया भार्या हीना परित्यक्ता सती तप्यते। वियोगज- कुरु । वित्ते कृष्या संपादिते धने रमख मतिं कुरु । (१) सं. १०।३४।८. (२) ऋसं. १०।३४।९. (१) ऋसं. १०३४।११. (२) ऋसं. १०३४।१२. (३) ऋसं. ११३४।१०.
(३) ऋसं. १०१३४।१३; बृदे. १।५२. म्य. कां. २३८