________________
-: स्तेयम्
१७६५
अप्रकाशतस्करदण्डा:
एतच्च विशिष्टाश्वहरणे, सामान्याश्वहरणे विष्णुना 'संधिच्छेत्ताऽनेकविधं धनं प्राप्नोति वै गृहात् ।। एककरपादिकत्वप्रतिपादनात् । एतदपि (पशुहर्तुरिति) प्रदाप्यः स्वामिने सर्व तीक्ष्णशूले निवेशयेत् ॥ विरुद्धदण्डनमनवरुद्धहरणे । विर. ३२१ (१) य: प्राप्नोति तं प्रदाप्य पश्चा च्छले निवेशये
उत्क्षेपकग्रन्थिभेदौ संदंशेन वियोजयेत ॥ दित्यर्थः।
स्मृच. ३१८ मध्यहीनद्रव्यहारी पुष्पमूलफलस्य च । (२) तस्य हृतदापनमात्रे तात्पर्यमनेकधनलाभाभि
दाप्यस्तु द्विगुणं दण्डमथवा पञ्च कृष्णलान् । धानं तु पक्षप्राप्तानुवाद एव। दवि. १२४. मध्यहीनद्रव्यं लवणादि । पञ्च कृष्णलान् कृष्णलस्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्निना। शब्देन त्रियवमितद्रव्यमभिप्रेतम् । विर. ३२५ नरहर्ता हस्तपादौ छित्त्वा स्थाप्यश्चतुष्पथे ॥ . अल्पधान्यापहरणे क्षीरे तद्विकृतौ तथा । पुरुषं हरतः प्रोक्तो दण्ड उत्तमसाहसः।
स्वामिने तत्समं दाप्यो दण्डं च द्विगुणं नृपे । सर्वस्वं हरतो नारी कन्यां तु हरतों वधः ॥ अत्र पञ्चगुणदण्डावरुद्धक्षीरादितोऽल्पे क्षीरतद्विकृती (१) अत्र चैकवस्तुहरणे परस्परविरुद्धशारीरार्थ- ग्राह्ये इत्यविरोधः।
विर. ३२८ दण्डानां हारकोत्कृष्टापकृष्टजातीयत्वधनवत्त्वाधनवत्त्व
चौरान्वेषणम् कार्योत्कर्षापकर्षर्व्यवस्था कार्या।
विर. ३१८ "ते पदेनानुगन्तव्या विभाव्या लोप्त्रदर्शनैः । (२) इदं ( नरहर्तेति ) मध्यविधपुरुषापहरण । इदं द्यूतस्त्रीपानसक्त्त्या च निरायव्ययकर्मभिः ॥ (सर्वस्वमिति) अपकृष्टनार्यपहरणे । विचि. १३५
स्तेनालाभे हृतदानम् अश्वहर्ता हस्तपादौ कटिं छित्त्वा प्रमाप्यते।
प्रेत्याहर्तुमशक्तस्तु धनं चौरैर्हृतं यदि । पशुहर्तुस्त्वर्धपादं तीक्ष्णशस्त्रेण कर्तयेत् ॥
स्वकोशात्तद्धि देयं स्यादशक्तेन महीक्षिता ।।
स्तेयदोषप्रतिप्रसवः (१) स्मृच. ३१८ संधिच्छेत्ता (संधि भित्त्वा); विर.
पक्कंपकं प्रचिन्वीत मूलच्छेदं तु वर्जयेत् । ३१६ तीक्ष्ण (हृतं); विचि. १३४ दाप्यः (दाप्य)
मालाकार इवारामे न यथाऽङ्गारकारकः ॥ तीक्ष्ण (हृतं); 'दवि. १२४ शूले (नृपे) शेषं विचिवत् ; सवि. ४६१ संविच्छेत्ता (संधि छित्त्वा) दाप्यः (दाप्य ); | वत् ; रत्न. १२५ उत्त.; विचि. १३५ पू., १३६ उत्त. , सेतु. २३५ (=) तीक्ष्ण ( कृतं); समु. १५० स्मृचवत् ; स्त्व (श्चा) तीक्ष्णशस्त्रेण ( अतीक्ष्णे शस्त्रे ); दवि. १३० विम्य. ५१ विरवत्.
पू. : १३२ स्त्वर्धपादं (श्चार्धपादः) उत्त.; सवि. ४६२ (२) व्यक. ११४; स्मृच. ३१८ नर (नृ) दौ+(च); प्यते ( पयेत् ) र्ध ( अ ) शेष स्मृचवत् ; व्यप्र. ३८९ उत्त.; विर. ३१७-८; रत्न. १२५, विचि. १३४ बृहस्पतिः; व्यउ. १२७ उत्त.; व्यम. १०२ उत्त.; विता. ७८३ दवि. १२५, सवि. ४६२ दग्धव्यो वै (दह्यते वा); व्यप्र. | उत्त.; सेतु. २३७ पू. : २३८ स्त्व (श्चा) उत्त.; समु. ३८९; व्यउ. १२७; ग्यम. १०२; विता. ७८२; सेतु. १५० स्मृचवत् ; विव्य. ५२ प्यते ( पयेत् ) उत्त. २३६ विचिवत् ; समु. १५० स्मृचवत् ; विव्य. ५१ विचिवत्. (१) व्यक. ११४; विर. ३२१; दवि. १३२ वि (नि).
(३) मिता. २०२७५ (D) तः प्रोक्तो दण्ड ( तो दण्डः | (२) व्यक. ११५, विर. ३२५, दवि. १४७ स्तु प्रोक्त ) सर्व...री (स्त्र्यपराधे तु सर्वस्वं ); अप. २१२७५ ( =) ( स्तद् ); सेतु. २४१ दविवत् . प्रोक्तो ( हस्तौ ); विर. ३१८; विचि. १३५, सवि. ४५६ (३) व्यक. ११५; विर. ३२८ धान्या ( मूल्या ); तः प्रोक्तो दण्ड (तो दण्ड उक्त) शेषं मितावत् , मनुः ; विचि. १४०; सेतु. २४१, २४३. . विता. ७८४ (= ) मितावत् ; सेतु. २३६; समु. १५०
(४) व्यनि. ५०६, समु. १४९. सविवत् , स्मृत्यन्तरम् ; विव्य. ५१.
(५) व्यम. ८८ क्षिता ( भृता) कृष्णद्वैपायनः; विता. (४) अप. २।२७३ स्त्व (श्चा); व्यक. ११४ अपवत् ; ५६७ रैर्ह ( रह); समु. १५२-३. स्मृच. ३१९ श्वहर्ता हस्त ( श्वापहरणे); विर. ३२१ अप- (६) मभा. १२।२५.