________________
ક્ર
उशना
अप्रकाशतस्करदण्ड:
सुवर्णस्तेयकृत् षड्वर्षं ब्राह्मणो व्रतं चरेत् । वैश्यस्य क्षत्रियवच्चोरदण्डः ।
यमः
अप्रकाशतस्करदण्ड:
....... हरिते धान्ये शाकमूले ससिजे । अल्पेषु परिपूतेषु दण्डः स्यात् पञ्चकृष्णलाः ॥ स्तेयदोषप्रतिप्रसवः
व्यवहारकाण्डम्
अस्तेयमग्नये काष्टमस्तेयं च तृणं भवेत् । " कन्याहरणमस्तेयं यावरा याऽनलङ्कृता ।। अन्यस्मै दातुमलङ्कृतां नाहरेत् । व्यनि ५१५ पॅथिकः क्षीणवृत्तिस्तु द्वाविभू द्वे च मूलके । आददानः परक्षेत्रात् न दण्डं दातुमर्हति ॥ लोकाक्षिः ( लौगाक्षः ? )
अप्रकाशतस्करदण्ड:
अनुभूतचिह्नानि मुषित्वा गृहतः पूर्वसाहसं दण्डः, तद्द्द्रव्यद्विगुणं च राजा हरेत् ।
कण्वः
अप्रकाशतस्करदण्ड:
श्रोत्रियस्वहरणे द्विगुणम् ।
वृद्धमनुः
अप्रकाशतस्करदण्ड:
अन्यायोपात्तवित्तत्वाद्धनमेषां मलात्मकम् । ततस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥
(१) मभा. १२/४ १. (२) व्यक. ११५. (३) व्यनि. ५१५; समु. १५१ भवेत् ( गवे ). (४) व्यनि. ५१५. (५) मभा. १०।४२. (६) मभा. १२/४ १.
(७) मिता. २।२७० तत ( अत ); व्यक. ११६ मितावत्, बृहस्पतिः ; विर. ३३२ नमे ( नं ये ); दीक. ५४ तत ( अत ) शेषं विरवत् ; विचि. १४२-३ नमे ( नं ते ) नारदः; दवि. ५९; वीमि. २।२७३ मितावत् मनुः समु. १५० मितावत्, स्मृत्यन्तरम्.
(१) इति, तदपि महापराधविषयम् ।
मिता. २।२७०
(२) एतत् ब्राह्मणेतरचौरविषयम् । विर. ३३२
स्तनाला हतदानम्
तस्मिंश्चेद्दाप्यमानानां भवेन्मोषे तु संशयः । मुषितः शपथैः शाप्यो बन्धुभिर्वा विशोधयेत् ॥ येस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना । तच्छेषमाप्नुयात्तस्मात्प्रत्यये स्वामिना कृते ।। (१) मुषितामुषित संदेहे मानुषेण दिव्येन वा निर्णयः कार्यः । मिता. २।२७२
( २ ) इयन्मुषितं इद्वेति मुषितः शपथं कारयितव्यो निर्णयार्थ बन्धुभिर्वा विशोधयेत् । इयन्मुषितं मयेति मुषितेन प्रत्यये कृते, तदेकदेशे चौरालब्धे, तस्मादेव शेषो ग्राह्यः यद्यसौ बलवत्प्रमाणं स्वकर्तृक शेषानपहारे दर्शयतीत्यर्थः । विर. ३४६
अग्निपुराणम्
प्रकाशतस्करदण्डः
द्रव्यमादाय वणिजामनर्घेणावरुन्धताम् । राजा पृथक्पृथक् कुर्याद्दण्डमुत्तमसाहसम् ॥ द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी । मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमम् ॥
स्तेयदोषप्रतिप्रसवः
ब्राह्मणः शाकधान्यादि ह्यल्पं गृह्णन्न दोषभाक् । गोदेवार्थं हरं वाऽपि हन्यादुष्टं वधोद्यतम् ।।
(१) मिता. २।२७२ तस्मिंश्चेद्दाप्यमानानां ( यदि तस्मिन् दाप्यमाने ) थै: शा ( थं दा ) विशो ( ऽपि सा ); अप. २।२७१ न्मोषे ( दोषे ) थै: शा ( थं दा ) कात्यायनः ; व्यक. ११८ थै: शा ( थान् दा ) र्वा वि (र्वाऽपि ); विर. ३४५; पमा. ४४९ मितावत् ; दवि. ८८ : शा ( थान् दा ); विता. ७९२ विशोध ( ऽपि दाप ) शेषं मितावत्; समु.
१५२ मितावत्.
(२) अप. २।२७१ क्रमेण कात्यायनः ; व्यक. ११८१ विर. ३४६; विचि. १४८; सेतु. २५१.
(३) अपु. २२७/५७-५९.
(४) अपु. २२७/३८.