________________
स्तेयम्
मत्स्यपुराणम्
| चतुःशतांशं रजतं तानं न्यूनं शतांशकम् । प्रकाशतस्करदण्डः
वङ्गं च जसदं सीसं हीनं स्यात्षोडशांशकम् ॥ वासांसि फलके सूक्ष्मे निर्णेज्यानि शनैः शनैः। अयोऽष्टांशं त्वन्यथा तु दण्ड्यः शिल्पी सदा नृपैः। अतोऽन्यथा यः कुर्वीत दण्डः स्याद्रूप्यमाषकम् ॥ सुवर्ण द्विशतांशं तु रजतं च शतांशकम् ॥ स्तेयदोषप्रतिप्रसवः
हीनं सुघटिते कार्ये सुसंयोगे तु वर्धते । पुषोर्वारुके द्वे द्वे तावन्मानं फलेषु च। षोडशांशं त्वन्यथा हि दण्ड्यः स्यात्स्वर्णकारकः ।।
णेन गढानो नैव दुष्यति ॥ . संयोगघटनं दृष्ट्वा वृद्धि हासं प्रकल्पयेत् । शुक्रनीतिः
| स्वर्णस्योत्तमकार्ये तु भृतिस्त्रिंशांशकी मता ॥ कूटपण्यविक्रेतृदण्डः, रतेयप्रसङ्गेन शिल्पिनां विविधभृति- षष्ट्यंशकी मध्यकार्ये हीनकार्ये तदर्धकी। . विचारश्च
तदर्धा कटके ज्ञेया विद्रुते तु तदर्धकी ॥ कूटपण्यस्य विक्रेता स दण्ड्यश्चौरंवत्सदा ॥ | उत्तमे राजते त्वर्धा तदर्धा मध्यमा स्मृता । दृष्टवा कार्याणि च गुणान् शिल्पिनां भृतिमावहेत् । हीने तदर्धा कटके तदर्धा संप्रकीर्तिता ॥ पञ्चमांशं चतुर्थाशं तृतीयांशं तु कर्षयेत् ॥
पादमात्रा भृतिस्ताने वङ्गे च जसदे तथा । अर्ध वा राजताद्राजा नाधिकं तु दिने दिने ।
| लोहेऽर्धा वा समा वाऽपि द्विगुणा त्रिगुणाऽथवा ॥ वित्तं न तु हीनं स्यात्स्वर्ण पलशतं शुचि ॥
धातूनां कूटकारी तु द्विगुणो दण्डमर्हति । - (१) दवि. ११२... (२) दवि. ४०.
लोकप्रचारैरुत्पन्नो मुनिभिर्विधृतः पुरा ॥ (३) शुनि. ४।८१५-२६.
व्यवहारोऽनन्तपथः स वक्तुं नैव शक्यते ॥
8800