________________
वाक्पारुष्यम्
वेदाः
ज्ञापयति । वाक्पारुष्ये वाक्छेदनम् । हस्तादिना ब्राह्मणं प्रति अकुशलोक्तिनिषेधः
दण्डपारुष्ये तदङ्गछेदनमिति द्रष्टव्यम् । चशब्दादुभयाने त्वेवान्यत्कुशलाब्राह्मणं ब्रूयादतिद्युम्न एव
पराधे उभयं मोच्यः।
*मभा. ब्राह्मणं ब्रूयान्नातिधुनेन च ब्राह्मणं ब्रूयान्नमोऽस्तु
वेदाध्याथिशूद्रदण्डः ब्राह्मणेभ्य इति शौरवीरो माण्डुकेयः ।
अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रपूरणगौतमः
मुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः। . शूदकृतवाग्दण्डपारुष्यदण्डसामान्यविधिः
पञ्चवर्षादूर्ध्वमयं, अथशब्दोपादानात् । तथा च शूद्रो द्विजातीनभिसंधायाभिहत्य च वाग्दण्ड- स्मृत्यन्तरम् - 'वेदं श्रुत्वा तु पञ्चाब्द: · शूद्रश्चेद्दण्डपारुष्याभ्यामङ्गं मोच्यो येनोपहन्यात् ।
भाग्भवेत् । अप्राप्तपञ्चवर्षो न दण्डमर्हति कुत्रचित् ।' 'दण्डो दमनादित्याहुस्तेनादान्तान् दमयेत्' इति
इति । हशब्दो बुद्धिपूर्वसूचनार्थः । न गोप्तुरेवेत्येवमर्थसामान्येनाभिहितम् । तत्र कापराधे कियान् दण्ड इति
मस्यशब्दस्योपादानम् । वेदं साङ्गम् । कुतः ? 'साङ्गो तद्वक्तव्यमित्याह -- शूद्र इति । शूद्र उक्तः । स द्विजा
वेदः स्त्रीशूद्रसकाशे नाध्येतव्यः' इति गृह्यस्मृतिदर्शनात् । तीनुपनीतान् ब्राह्मणादीनतिसंधाय बुद्धिपूर्वमतिक्रम्य न
उपशब्देन समीपवाचिना अक्षरश्रवण एव दोष इति तु परिहासादिना । अभिहत्य च अभिशब्दो बुद्धिपूर्व
दर्शयति । ततश्च ध्वनिमात्रश्रवणे न दोषः । हशब्देन ज्ञापनार्थः। अभिहत्य ताडयित्वा । क्रमेण वाग्दण्ड
बुद्धिपूर्व एव दण्डविधानात् प्रमादात् कदाचिदक्षरपारुष्माभ्याम् ।तत्र वाक्पारुष्येणातिसंधाय दण्ड
श्रवणेऽपि दोषाभावो द्रष्टव्यः । त्रपुजतुभ्यां त्रपुणा पारुष्येणाभिहत्येति क्रमो द्रष्टव्यः । वाक्पारुष्येणाति
जतुना चेति द्रष्टव्यम् । तप्ताभ्यामिति च द्रष्टव्यं, क्रमणमतिक्रम्य परुषादिवचनम् । परुषशब्द उग्रपर्यायः।।
| पूरणोपदेशसामर्थ्यात् । श्रोत्रद्वयपरिग्रहार्थः प्रतिशब्दः उग्रया वाचा अतिक्रम्य उग्रेण च दण्डेनाभिहत्य
उदाहरणे द्विजातिभिः सह जिह्वाच्छेदः कर्तव्यः। धारणे चेत्यर्थः । ततश्च उपलादिना न दोषः। अङ्गं
स्वयमेवोदाहरण इत्यर्थः । परशुना शरीरभेद: कर्तव्यः । शरीरावयवः मोच्यः छेद्यः येन हस्तादिना उपहन्यात्
xमभा. पीडयेत् । एवञ्च विनाऽपि दण्डेन दण्डपारुष्यं भवतीति . * गौमि., विर., व्यप्र. मभावत् ।
X गौमि. मभावत् । (१) शाआ. ७९,१०,११.
| (१) गौध. १२।४; अप. २१२०७ थ हा (था) णे जि (२) गौध. १२११; अप. २१२०७ तीनभि (तिमभि) (णाज्जि); व्यक. १०३ थ हा (था ); मभा. श्रोत्र+ च्यो येनोप (च्यं यो नाभि ); व्यक. १०३ यामि (य नि); (प्रति); गौमि. १२।४ मभावत् ; विर. २५४ य हा (था) मभा. नभि (नति); गौमि. १२।१ मङ्गं (मङ्ग); श्रोत्र ( कर्ण); विचि. १११ थ हा ( था) भ्यां (ना); उ. २।२७।१४ मभावत् ; विर. २५२ नभि (न्वाचाऽभि) व्यनि. ४८८ थ हा (था) शेषं मभावत् ; दवि. ३२१ च वाग्दण्डपारुष्याभ्यामङ्ग (दण्डेनाङ्ग); विचि. १११ थ हा (था ) ण्वत (णुत) श्रोत्र ( कर्ण) धारणे+(च) भेदः व्यकवत् ; व्यप्र. ३८२, व्यउ. १२१; सेतु. २१२ याभि (च्छेदः); सेतु. २९७ भेदः (च्छेदः ). शेषं व्यकवत् ; (य नि) नोप (नाप ).
समु. १६१ व्यनिवत्.