________________
१७६४
व्यवहारकाण्डम्
तद्द्द्रव्यसदृशैरन्यैर्हीनमूल्यैर्विमिश्रणम् । कुर्वन्त्योपधिकाचान्ये पण्यानां परिवर्तने ।। अनिच्छन्तमभूमिशं संयोज्य व्यसने नरम् । अपकर्षन्ति तद्द्रव्यं वेश्याकितवशिल्पिनः ॥ अनिच्छन्तं प्रवृत्यनुन्मुखम् । अभूमिशं कार्याकार्य ज्ञानहीनम् । एतेनैषां विश्रब्धवञ्चकत्वमुक्तम् ।
विर. ३०७ न्यायस्थाने येऽधिकृता गृहीत्वार्थं विनिर्णयम् । कुर्वन्त्युत्कोचकास्ते तु राजद्रव्यविनाशकाः ॥ विनिर्णयं विरुद्ध निर्णयम् । विर. ३०७ स्त्रीपुंसो वञ्चयन्तीह मङ्गलादेशवृत्तयः । गृहन्ति छद्मना चार्धमनार्यस्त्वार्थलिङ्गिनः ॥ उत्क्षेपकः संधिभेत्ता पान्थमुद् ग्रन्थिभेदकः । स्त्रीपुंगोऽश्वपशुस्तेयी चौरो नवविधः स्मृतः ॥
(१) व्यक. ११० अगम् (वितम् नम् ) विर. २९५ (पाधि ) विथि १२४ द्रव्यसदृशैरन्यै ( द्रव्यं सदृशैर्द्रव्यै ) पधि (पयि ) र्तने ( र्तनम् ); सेतु. २३० रन्यै ( ) पधि ( पवि ); विव्य. ५१ पधि (पयि ) .
(२) व्यक, ११२; विर. ३०७१ विचि. १३०; दवि. १०५; सेतु. २३२.
(३) व्यक. ११२; स्मृच. ३३२; विर. ३०७ येऽधि (अपि); पमा. ५८० चि....... (गृहीत्वार्थ अमे) उत्तराकरोत्तरकार्याणि राजन्यविनाशक दवि. १०५ येsधि ( वधि ); व्यप्र. ५६९ येऽधित्वार्थ (गृहीत्वार्थमधर्मेण ); समु. १६५ न्याय ( न्यास ).
(४) व्यक. ११२ र्यास्त्वा ( र्याश्चा ); स्मृच. ३१७ सौ ( सो ); विर. ३०८ र्यास्त्वा ( र्या आ ); रत्न. १२४; दवि. ११९ वृत्तयः ( कारिणः ) स्त्वा ( श्वा ); सवि. ४६० चा ( ह्य ) ङ्गिन: ( ङ्गका: ); व्यप्र. ३८७३ व्यउ. १२५० समु. १४९.
(५) व्यक. १०९ गोऽश्व ( सोश्च ); स्मृच. ३१८; विर. २९२ गोऽश्व ( सयो: ); पमा. ४३८ मुद् ग्रन्थिभेदक: (उद्मन्यिकादयः) उत्तरायें (श्रीपुंसयोः पशुस्तेदी चोरा नवविधाः स्मृताः); व्यनि ५०३ मुद् ग्रन्थि (उद्द्मन्धि ); रत्न. १२४; सवि. ४६१ गोऽश्व ( सोश्च ) नारदः; दवि. १२१ संधिभेत्ता ( च संधिज्ञो ) गोऽश्व ( मोष: ); व्यप्र. ३८७; व्यउ. १२४; व्यम. १०१ भेदकः ( मोचक: );
उत्क्षेपको धनिनामनवधानमवधार्यान्तिकस्थं धनमुद्धृत्य ब्राहकः । संधिभेत्ता गृहाणां विच्छेदाय कृतसंचरस्थाने पृष्ठसंधाववस्थाव तत्रत्यभित्तिभेत्ता । पान्थमुद् उत्कट कान्तारादौ पथिकानां धनापहारकः । ग्रन्थिभेदकः परिधानादिग्रथितधनं ग्रहीतुं तद्मन्धिमोचक: । 'स्त्रीपुंगो श्रपशुस्तेषी 'ति द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यते । अत एव नवविध इत्युक्तम् ।
स्मृच. ३१८
साधनाङ्गान्विता रात्रौ विचरन्त्यविभाविताः । अविज्ञातनिवासाच ज्ञेयाः प्रच्छन्नतस्कराः ॥ (१) रात्राविति प्राधिकाभिप्रायेणोक्तम् दियाऽप्यरण्यादावविभाषितानां विचरतां संभवात् ।
स्मृच. ३१८
( २ ) साधनाङ्गान्विताः स्तेयंकरणखनिषान्विताः । अविज्ञातनिवेशाः अनवगतप्रवेशकाः । विर. २९२
प्रकाशतस्करदण्डाः
'नैगमाथा भूरिधना दण्ड्या दोषानुरूपतः । यथा ते नातिवर्तन्ते तिष्ठन्ति समये तथा ॥
दोषानुरूपतो दण्ड्या न पुनर्धनानुरूपतः इत्यर्थः । दोषानुरूपतोऽस्मिन् दोघे ग्राह्य एतावान् दण्ड इति विध्यनुरूपत इत्यर्थ: । ते च विधयो विस्तारभयान्न प्रदर्शिताः ग्रन्थान्तरे द्रष्टव्याः ।
स्मृच. ३.१७ विता. ७८१ संधि ( कुड्य ) गोऽश्व (सोश्च ) नव (नाना ); समु. १४९.
(१) व्यक. १०९ निवासा (विशेषा) तस्कराः ( वञ्चकाः ); स्मृच. ३१७ नाङ्गा ( नाद्य ) तस्करा ( वञ्चका: ); विर. २९२ वासा ( वेशा ); पमा. ४३८; व्यनि. ५०३; दत्रि. १२१ साध ( शोध ) विच ( ये च ) वासा ( वेशा ); सवि. ४६१ नाङ्गा ( नाथ ) नारदः; व्यप्र. ३८७; व्यउ. १२४; व्यम. १०१ पूर्वार्धे ( साधनाद्यन्विता रात्रौ यदि प्रच्छन्नचारिणः ); बिता. ७८१ पूर्व साधनाद्यन्विता रात्री विरता भविता दिवा ); समु. १४९.
(२) व्यक. ११३; स्मृच. ३१७; विर. ३१५ तथा ( यथा ); रत्न. १२४; दवि. ११६ रूपतः ( सारतः ) तथा ( यथा ); व्यप्र. ३८७ नाति ( न नि ); व्यउ १२६; समु. १४९.