________________
स्तेियम् .
१७६३
- (१) चौरग्राहश्चौरान्वेषणे विशिष्य नियुक्तः । आर- लब्धे तु चौरे यदि च मोषस्तस्मान्न लभ्यते । क्षको ग्रामरक्षानियुक्तः। दिक्पालो दिक्षु नियुक्तो, देश- दद्यात्तमथवा चौरं दापयेत्तु यथेष्टतः ॥ पतिर्यस्य प्रसिद्धिः । अत्र च गृहेष्विति उपलक्षणं यथा- (१) चौरं वा धनं वेति विकल्पः। विर. ३४५ संभवमुषितदातृत्वम् ।
विर. ३४३ (२) मोषो मुषितद्रव्यं स यत्र चौरसकाशान्न लभ्यते (२) गृहेष्वित्युपलक्षणम् । यदि चौरोऽन्विष्यमाणो
तत्र मूल्यं वा राजा स्वयं स्वामिने दद्यात् चौरमेव वा न लभ्यते तदा तदनुसंधायकद्वारा वा देशपतिद्वारा वा तस्मिन् विसृजेत् । इच्छया तु तथा कुर्याद्यथा चौरस्तचोरितं धनं राजा दापयेदित्यर्थः । आरक्षकः कोटवार मस्मै ददातीत्यर्थः ।
दवि. ८६ इति प्रसिद्धः। देशपतिस्तद्देशरक्षाधिकृतः ।
स्तेयदोषप्रतिप्रसवः विचि. १४७
पुषे वारुके द्वे तु पञ्चानं पञ्चदाडिमम् । (३) दिक्पालो दिक्षु नियुक्तः स च स्थानपाल खर्जूरबदरादीनां मुष्टि गृहन्न दुष्यति । इति मिताक्षरा । देशपतिरिति प्रसिद्धो देशपाल इति
व्यासः रत्नाकरः। यत्र ग्रामे विशिष्टरक्षानियुक्तो नास्ति तद्विष
. स्तेनप्रकाराः यमिदम् ।
*दवि. ८६-७ प्रकाशाश्चाप्रकाशाश्च द्विविधास्तस्कराः स्मृताः। अचौराहापितं 'द्रव्यं चौरान्वेषणतत्परैः । स्वचिंहैरेव विज्ञेयाश्चारैस्तस्करवेदिभिः ॥ उपलब्धे लभेरस्ते द्विगुणं तत्र दापयेत् ॥ स्वचिह्नः चौरचिह्नर्मोषादिभिः। विर. २८९ ग्रोमान्तेपु हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।। प्रकाशापणसंस्थाश्च नानापण्योपजीविनः । विवीते स्वामिना देयं चौरोद्धर्ता त्ववीतके ॥ प्रकाशवञ्चका ज्ञेया भिपप्रभृतयोऽपरे ॥ विवीते अरण्ये । स्वामिना राज्ञा चौरोद्धा चौरा- आपणः पण्यवीथी।
विर. २९१ श्रयभूतेनाविवीते क्षेत्रादौ।
विचि. १४८
तुलामानविशेषेण लेख्येन गणनेन च । स्वदेशे यस्य यत्किञ्चित् हृतं देयं नृपेण तत् । अर्थस्य वृद्धि हासेन मुष्णन्ति वणिजो नरान् ॥ गृह्णीयात्तत्स्वयं नष्टं प्राप्तमन्विष्य पार्थिवः ।।
| विर. ३४५ तु (ऽपि ) नृपः ( नरः); विचि. १४८ पाद चौरैहृतं प्रयत्नेन स्वरूपं प्रतिपादयेत्।
। (दाप ) नृपः ( नरः ); दवि. ८६; सेतु. २५१. तदभावे तु मूल्यं स्यादन्यथा किल्बिषी नृपः ॥
। (१) अप, २१२७१ ब्धे तु (ब्धेऽपि ) च (तु ); व्यक. * शेषं विरवत् ।
११८ च ( वा ); विर. ३४५ ब्धे तु ( ब्थे च ) येत्तु यथेव्यक. ११८ षितं ( पिते ) कात्यायननारदौ; विर. ३४३
ष्टतः ( येद्वा यथेच्छतः ); दवि ८६ ब्धे तु (ब्धे च ); सेतु. विचि. १४७ हांस्तु ( हांश्च ); दवि. ८६; सेतु. २५०.
२५१ मथवा ( दर्थ वा ) येत्तु यथेष्टतः ( येद्वा यथोदितः ). (१) व्यक. ११७; विर. ३३८, दवि. ८४ स्ते
(२) कात्यायनस्मृतिसारोद्धारः ( By Prof. P. V.
Kane ) Page 99 Verse 822 A. गृहस्थरत्नाकर. (स्तत्). (२) अप. २१२७१ न्तेषु (न्तरे ) त्ववी (विवी ); व्यक.
(३) व्यक. १०९ द्विविधास्तस्कराः ( तस्करा द्विविधाः) ११ तेष ते त । त्वती । विवी. र विन ख (सु); विर. २८९; रत्न. १२५ व्यकवत् ; सेतु. २२७ १४८ द्धर्ता ( द्धा ) त्ववी ( विवी ); दवि. ८७ पू.; सेतु. उत्त., मनुः. २५० विचिवत् .
(४) व्यक. १०९; विर. २९१. । (३) अप. २।२७१ ण तत् (ण तु ); व्यक. ११८; (५) व्यक. ११०; विर. २९५, विचि. १२४ अर्थ विर. ३४५ यत्कि ( वा कि); विचि. १४८; सेतु. २५१ (अर्घ ) नरान् ( जनान् ); दवि. ९० गणनेन ( गणितेन ) मन्विष्य ( मन्यस्य ).
पू.; सेतु. २२९ नरान् ( जनान् ); विव्य. ५१ नरान् (४) अप. २।२७१; व्यक. ११८ नारदकात्यायनी (परान् ).