________________
१७६२
व्यवहारकाण्डम्
- सर्वस्वमित्यनुषङ्गः, हरणे इत्यपि पूरणीयम् ।
वैदेशेन देशान्तरादागतेन इति हलायुधः । तदेतद
विर. ३१८ साधारणनिमित्तकमपि सर्वजातिसाधारणमुक्तम् । मानवाः सद्य एवाहुः सहोढानां प्रवासनम् ।
दवि. ४२ गौतमानामनिष्टं यत्प्राण्युच्छेदाद्विगर्हितम् ॥ 'येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । सेहोढमसहोढं वा तत्त्वागमितसाहसम् । तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥ प्रगृह्य चिह्नमावेद्य सर्वस्वैर्विनियोजयेत् ॥ अविद्वच्छूद्रापेक्षया विदुषः शूद्रस्याष्टगुणो यो दण्डः अयःसंदानगुप्ताश्च मन्दभक्ता बलान्विताः । . तादृशामेव विक्षत्रियविप्राणां तेन द्विगुणो द्विगुणः कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः ॥ षोडशगुणद्वात्रिंशद्गुणचतुःषष्टिगुणो दण्ड इत्यर्थः । (१) अत्र कात्यायनवाक्ये वृत्तस्वाध्यायवतः प्रवा
विर. ३४२ सनं, तच्छ्रन्यस्य धनवतः सर्वस्वहरणं, निर्धनस्य तु
- चौरान्वेषणम् तथाविधस्य बन्धनादिकमभिप्रेतं ब्राह्मणविषयं चैतत् । अन्यहस्तात्परिभ्रष्टमकामादुद्धृतं भुवि । तत्त्वागमितसाहसं तत्त्वेन आगमितं ज्ञापितं साहसं चौरेण वा परिक्षिप्तं लोत्रं यत्नात् परीक्षयेत् ।। चौर्य यस्य स तथा । पूर्व बलान्विताः सन्तः अयः
स्तेनातिदेश: संदानगुप्ता लौहनिगडबद्धाः मन्दभक्ताः कर्ममात्रौप- चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायिनः । यिकबलजनकभोजनभाजः कर्माणि कुर्युरामृत्योरिति क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च । योजना ।
विर. ३३२
समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान ।। . (२) सहोटं लोत्रम् । सर्वस्वेनेति । इदं तु वृत्त- (१) भाण्डानां चोरितद्रव्याणां, प्रतिग्राहिणः तेषां स्वाध्यायरहितधनवब्राह्मणपरम् । निगडबन्धनफिञ्चि- मुषितधनप्रतिग्रहकर्तारः।
विर. ३४० द्भक्ष्यदानराजदास्याचरणं तु तादृशनिर्धनब्राह्मणपरम् ।। (२) चोरितद्रव्याणां तथा ज्ञातानां क्रेता ग्रहीता
विचि. १४३ संगोप्ता च चौरसमदण्ड्य इत्यर्थः। विचि. १४५ परदेशाद्धृतं द्रव्यं स्वदेशे यः समाहरेत् ।
स्तेनालाभे हृतदानम् गृहीत्वा तस्य तद्रव्यमदण्डं तं विसर्जयेत् ॥ गृहेषु मुषितं राजा चौरग्राहांस्तु दापयेत् । बाला ( लोहा ) चाद ( वाद ) उत्त.; दवि. १३० उत्त., आरक्षकांस्तु दिक्पालान् यदि चौरो न लभ्यते॥ व्यासः ; व्यप्र. ३८९ बाला ( लोहा ) उत्त., नारदः; व्यउ.
विर. ३३३, दवि. ४२ स्वदे...रेत् ( वैदेशेन यदा भवेत् ). १२७ व्यप्रवत् , नारदः ; व्यम. १०२ व्यप्रवत् , नारदः; विता. ७८३ रत्नवत् , नारदः; बाल. २।२७५, सेतु.
(१) विर. ३४२ चेत् ( विट् ) अवशिष्टस्थलादिनिर्देश: २३७; समु. १५० व्यप्रवत् , नारदः.
दण्डमातृकाप्रकरणे (पृ. ५९५) द्रष्टव्यः । (१) व्यक. ११६ पू.; विर. ३३२; दवि. ६६ पू. . (२) अप. २१२६८; विर. ३३७. (२) अप. २।२७५ ह्य चिह्न (ह्याऽऽच्छिन्न ) विनियो
(३) व्यक. ११७ दायिनः (दायकाः) ह्येते (सर्वे); विर. ( विप्रयो ); विर. ३३२ प्रगू ( संगृ ); विचि. १४३ तत्त्वा ३४० ह्येते ( सर्वे ) अन्त्यार्धद्वयम् ; पमा. ४४६ दायिनः ( मत्वा ) ह्य चि ( ह्याच्चि ) स्वैर्विनि ( स्वेन वि); दवि. ( दायकाः ); दीक. ५४ विरवत् , अन्त्यार्धद्वयम् ; विचि. ६६ (सहोढमसहोढं वा सर्वस्वैविप्रयोजयेत् ) एतावदेव; सेतु. १४५ श्चैव (श्चौर ) अन्त्याद्वियम् ; व्यनि. ५०७ विरवत् ,
अन्त्यार्धद्वयम् ; दवि. ८३ विरवत् , अन्त्यार्धद्वयम् ; व्यप्र. (३) अप. २।२७५ दान (धान) श्च (स्तु ); विर.
३९२ क्रेता ( छेत्ता ); व्यउ. १२९ व्यप्रवत् ; सेतु. २४८-९ ३३२; विचि. १४३ बला ( गुणा ); दवि. ६६ बलान्विताः अन्त्यार्धद्वयम् ; समु. १५२, विव्य. ५२ ता लेते ( ताश्चैव ) ( महाबलाः ); सेतु. २४४-५ दानगुप्ता (धानयुक्ता ). अन्त्यार्धद्वयम् .
(४) अप. २।२७५ स्वदे...हरेत् (वैदेश्येन यदा भवेत् ); (४) अप. २।२७१ पु (तु) आरक्षकांस्तु ( अरक्षकांश्च );
२४४.