________________
.... स्तेयम्
१७६१
१.nca
(१) संसर्गः कुत्सितसंसर्गः। चिह्न चौर्यसाधन- (१) प्रतिमानं परिमाणमिति प्रसिद्धम् । तुलामानसंग्रहवत्त्वादिकम् । लोत्रं स्तेयावाप्तं धनम् । प्रदाप्य: | प्रतिमानैः प्रतिरूपकैराभासलक्षितैर्वा चरन् व्यवहरन् स्वामिन इति शेषः।
स्मृच. ३१८ | पूर्वसाहसं प्राप्नुयात् । एतच्चाष्टमांशाधिकहरणपक्षे. तेन (२) संसर्गो निर्णीतचौरैः सह मिलनम् । चिह्नम-न पूर्वयाज्ञवल्क्येन विरोधः।
विर. २९५-६ साधारणं चौर्यादिचिह्नलिङ्गम् । लोप्नं मुषितद्रव्यम् । | (२) तच्च सुवर्णादिमाननिश्चयार्थ राजचिह्नाङ्कितं
विर. २९३ | शिलाशकलादि, प्रतिमानेति प्रसिद्धम्। दवि. ८९ (३) संसर्गः प्रमितैश्चौरैः सह मिलनम् । चिह्न चौर- अविद्वान् याजको वा स्यात् प्रवक्ता चानवस्थितः। त्वलिङ्गं संधिखनित्रादि । लोत्रं चोरितद्रव्यम् । एषाम- तावुभौ चोरदण्डेन विनीय स्थापयेत्पथि ।। न्यतमेनापि चौरमवधार्य चोरितद्रव्यं तद्द्वारा द्रव्य- उत्कोचजीविनो मत्तान् शोधयित्वा स्वमण्डलात्। स्वामिने प्रदाप्य राजा शास्त्रदृऐन दण्डेन तं शमये- सर्वस्वहरणं कृत्वा राजा विप्रान् विवासयेत् । दित्यर्थः।
विचि. १२४
इतरानपि तत्कृत्वा वधाचैरेव योजयेत् ॥ (४) इह संसर्गादिकं राजपुरुषाणां ग्रहणनिमित्तं न
अप्रकाशतस्करदण्डाः तु निश्चायकमविनाभावाभावात् ।
दवि. ८१ स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः । स्तेयदोषप्रतिप्रसवः
तेषां सर्वस्वमादाय राजा शूले निवेशयेत् * ।. पुषे वारुके द्वे तु पञ्चानं पञ्चदाडिमम् ।. "येन येन परद्रोहं करोत्यङ्गेन तस्करः । खजूरवदरादीनां मुष्टि गृह्णन्न दुष्यति ॥
छिन्द्यात्तत्तु नृपस्तस्य न करोति यथा पनः । कात्यायनः ।
इति कात्यायनवचनं तद्व्यक्तमेवातिप्रसङ्गविषयं 'न स्तेयसाहसयोर्लक्षणम्
करोति यथा पुनरित्यभिधानात् । एवञ्च यत्र दण्डे प्रेच्छन्नं वा प्रकाशं वा निशायामथवा दिवा।
विशेषो न श्रूयते तत्रैव तद्व्यक्तव्यवस्थानुसारेणैव यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् ।।
तत्कल्पनमिति प्रतिभाति ।
दवि. १४२ सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् । साहसं च भवेदेवं स्तेयमुक्तं विनिह्नवः ॥
सर्वस्वं हरतः स्त्री तु कन्यापहरणे वधः । प्रकाशतस्करदण्डाः
वाजिवारणबालानां चाददीत बृहस्पतिः ।। तुलामानप्रतीमानप्रतिपरूकलक्षितैः ।
* व्याख्यासंग्रहः नारदे अस्मिन्नेव प्रकरणे (पृ. १७४८ ) चरन्नलक्षितैर्वाऽपि प्राप्नुयात्पूर्वसाहसम् ॥ द्रष्टव्यः । * व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ.
१२५; दवि. ८९ प्रतीमान ( प्रतिमानैः); विव्य. ५१ पूर्व१६४८) द्रष्टव्यः ।
| साहसम् (त्स शतद्वयम् ).
(१) विश्व. ३१२५२; कात्यायनस्मृतिसारोद्धारः (By प्या (प्योऽ) स्या ( स्यो ); विर. २९३; पमा. ४३९ लोप्चै
Prof. P. V. Kane ) Page 100 Verse 828. ( रूपै ) शास्या ( दण्ड्या ); रत्न. १२५ ता (तो) स्या ( स्यो); विचि. १२३-४; व्यनि. ५०४ शाता ( शेयो) (२) समु. १६५. प्या (प्योs) शास्या ( राज्ञा ); दवि. ८० चिह्नलोप्चै (लोत्र- । (३) अप. २।२७३, विर. ३१७ नारदकात्यायनी; व्यनि. चिहै) चोदि ( देशि ); विता. ७९० स्या ( स्यो ) उत्त.; | ५०८ धकाः ( धिनः ) नारदकायायनौ; दवि. १२५ नारदसेतु. २२९ वितावत् ; समु. १५० चिह्नलोप्न (लोप्नचिहै ). | कात्यायनी; सेतु. २३६ नारदकात्यायनौ.
(१) कात्यायनस्मृतिसारोद्धारः (By Prof. P. V. (४) अप. २।२७४ त्यझेन (त्यंशेन ) तत्त (दङ्ग); Kane ) Page 99 Verse 822 A. गृहस्थरत्नाकर. व्यक. ११५ त्तत्तु (त्तं तं ); विर. ३२९; विचि. १४१-२ (२) दा. २२४; दात. १८२ उत्त.; विच. ९६ उत्त. तु नृ (त्तन्नू ); दवि. १४२ त्त नृपरतस्य (त्तत्य नपति। (३) व्यक. ११०; विर. २९५ प्रती ( प्रति ); विचि. (५) व्यक. ११४; विर. ३१८ उत्त.; रत्न. १२५