________________
१७६०
व्यवहारकाण्डम्
मन्त्रौषधिबलात्किञ्चित्संभ्रान्तिं दर्शयन्ति ये । मूलकर्म च कुर्वन्ति निर्वास्यास्ते महीभुजा || यावन्ति वञ्चयन्ति तद्विगुणं, मूलकर्म वशीकरणमत्र । विर. ३१५
अप्रकाशतस्करदण्डाः
संधिच्छेदकृतो ज्ञात्वा शूलमाग्राहयेत् प्रभुः । तथा पान्थमुषो वृक्षे गले बद्ध्वाऽवलम्बयेत् ॥ ऐकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां भवति क्षेमस्तस्य पुण्यप्रदो वधः ॥ मनुष्यहारिणो राज्ञा दग्धव्यास्तु कटाग्निना । गोहर्तुर्नासिकां छित्त्वा बद्ध्याऽम्भसि निमज्जयेत् ॥ कटेन वेष्टया तत्प्रभवेणामिना दाया इत्यर्थः । विर. ३१७ प्रथमे ग्रन्थिभेदानां अङ्गुल्यङ्गुष्ठयोर्वधः । द्वितीये हस्तपच्छेदं तृतीये वधमर्हति ॥
४४०; रत्न. १२४; दवि. १०६ यदा ( तथा ); व्यप्र. ३८८; व्यउ. १२६; व्यम. १०१ वञ्चयन्त्येकं स्नेह ( वञ्चका: स्युचेदाग ); चिता ७८० वा यन्त्येकं (स्पो लोकं ); समु. १५० स्नेह ( राग ).
(१) व्यक. ११३; स्मृच. ३२६; विर. ३१५ त्संभ्रान्ति दर्श ( यावन्ति वञ्च ); दवि. ११५; सवि. ४७५ भ्रा ( श्रा) दर्श (जन ); समु. १५८.
(२) अप. २।२७३ पूर्वार्धे ( संधिच्छिदो हृतं त्याज्याः शूलमारोपयेत्ततः ); व्यक. ११३; स्मृच. ३१८ उत्त; विर ३१७ पूर्वी ( संधिच्छिदों हृतं त्याज्याः शूलमारोहयेत्तत: ); पमा ४४० गले (गलं ); रत्न. १२५ उत्त.; दवि. १२४ पूर्वार्ध (संधिच्छिदो हतं दाप्याः शूलमारोपयेत्ततः सवि ४५१ पमावत्, उत्त; व्यप्र. ३८८ वृक्षे ( वृक्षं ); व्यउ. १२७; व्यम. १०२ उत्त.; विता. ७८२ Sवल ( च ल ) उत्त; सेतु. २२५ चिच्छरोऽसकृये तान् शूलमारोपयेत्ततः) पू. २३६ उत्त; समु. १५०.
(३) स्मृच. ३१८; समु. १५०.
(४) व्यक. ११४ द्ध्वाऽम्भसि नि (दूध्वा चाम्भसि ); स्मृच. ३१८ उत्त.; विर. ३१७ पू.; पमा. ४४० स्तु (स्ते) छिरवा......नि (छिन्यात् बद्ध्वा वाऽम्मति) एन. १९५ उत्त विधि. १२४६ वि. १२५ पू. सेतु. २२६ पू. समु. १५० व्यास्तु ( व्या वै ); विव्य. ५१ पू.
. (५) स्मृच. ३१८ दानां ( दान्तं ) पू. सवि. ४६२ .पू.; समु. १५०.
उत्क्षेपकस्य संदंशश्छेत्तव्यो राजपूरुपैः । धान्यहर्ता दशगुणं दाप्यः स्याद्विगुणं दमम् ॥ तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छय तु गृहानो हस्तच्छेदनमर्हति ॥ (१) तृणमिति, तद्विजव्यतिरिक्तविषयमनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति । मिता. २०१६६
(२) तृणमिति बृहस्पतिवचनमप्यतिप्रसङ्गविषयमेव । तृणाद्यपहारविषयेण मुख्यद्विपञ्चगुणदण्डेन समं हस्तच्छेदस्य वैषम्येण विकल्पायोगादिति द्रष्टव्यम् ।
दवि. १४२ वृत्तस्वाध्यायवान् स्तेयी बन्धनात् श्यिते चिरम् । स्वामिने तद्धनं दाप्यः प्रायश्चित्तं च कार्यते ॥
इष्टकापूर्णसंयुक्तो रक्तमाल्यविभूषितः । घोषितस्तेन चौर्येण स्तेनो राज्ञा निहन्यते ॥ अन्नप्रदाता स्तेनानां स्तेन एव स उच्यते । तस्य हत्वा तु सर्वस्वं श्वपदं तु मुखेऽङ्कयेत् ॥ भित्त्वा गृहं गृहीत्वा स्वं कृत्वा संस्कारमेव च । राजा साहसिकं राष्ट्रात् - त्यजेत् ॥
चौराम्म्
"संसर्गचिह्नलोप्त्रैश्च विज्ञाता राजपूरुषैः । प्रदायापहृतं शास्या दमैः शास्त्रप्रचोदितैः ॥
(१) स्मृच. ३१८ संदेश ( संदेशः ) पू.; विर. ३२२ हर्ता] ( हारा ) यः स्या ( ध्यास्त ) उत्त; पमा ४४० स्य संदेश (तु संदर्भे); रन १२४ पू. व्य. ३८८ पू व्यउ. १२६ पू., व्यास:; विता. ७८२ पू.; समु. १५०.
(२) मिता. २।१६६ (=) पृच्छ्य तु ( पृच्छन् हि ); अप. २।१६६ पृच्छ्य ( पृष्टं ) स्मृत्यन्तरम् : २।२७५ पृच्छ्य तु (पृच्छंस्तु ) स्मृतिः ; व्यक. ११५६ विर. ३२९; विचि. १४२ दवि. ४२ ( ) तु (हि) : १४२; विता. ६६९ ( = ) तु (हि ); सेतु. २४३-४ पृच्छय ( पृष्टं ); समु. १५१ स्मृत्यन्तरम्.
(३) अप. २।२७० नातू क्लि ( ने क्ले ); विर. ३३१ च कार्यते ( तु कारयेत् ); विचि. १४३-४ च ( स ); दवि. .६७; सेतु. २४५ वृत्त ( व्रत ) च ( न ).
(४) व्यनि. ५०७.
(५.) व्यक. १.१०; स्मृच. ३१८ सर्ग . ( सगै: ) ता (तो)