________________
. स्तेयम्
१७५९
(१) प्रच्छन्नदोषो गोपितदोषः । व्यामिश्रमनभि- अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः । . मतद्रव्येण । पुन: संस्कृतं पुरातनमेव संभावनादिना विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥ नवीकृतम् ।
विर. २९७ सभ्याः पार्षदाः। अर्थालाभेनान्यायवादिनः। विस्रब्ध(२) संगुप्तदोषमपद्रव्यमिश्रितं वा शाणादिना | वञ्चकाः सम्यनिर्णयानुकूलवञ्चनव्यतिरिक्तवञ्चनकर्तारः। पुनर्नवीकृतं वा यो विक्रीणीते स कृतभाजनाद्विगुणं उत्कोचादायिनो द्विविधाः-- उत्कोचग्राहिणस्तदाभाजनादिकं क्रेतरि क्रीतद्रव्यसमं च दण्डं राजनि दाप्य | जीविनश्च ।
दवि. १०५ इत्यर्थः ।
विचि. १२६ कूटाक्षदेविनः क्षुद्रा राजभागहराश्च ये। अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् । गणका वश्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ॥ स्त्रीबालकान् वञ्चयन्ति दण्ड्यास्तेऽर्थानुसारतः॥ ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् । 'हेममुक्ताप्रवालाद्यान् कृत्रिमान कुर्वते तु ये । श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ॥ क्रेतुर्मूल्यं प्रदाप्यास्ते राज्ञा तद्विगुणं दमम् ॥ अर्थलोभेनेति वचनादर्थानुसारी दण्डः। द्विगुणं विक्रीततादृगद्रव्यमूल्यापेक्षया ।
. दवि. ११२ विर. ३११
देण्डाजिनादिभिर्युक्तमात्मानं दर्शयन्ति ये। अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।
हिंसन्ति छद्मना नृणां वध्यास्ते राजपूरुपैः ।। रोगिभ्योऽर्थ समादत्ते स दण्ड्यश्चौरवद्भिषक् ॥
मध्यस्था वञ्चयन्त्येकं स्नेहलोभादिना यदा । (१) अप. २०२४६ सारतः (रूपतः); व्यक. ११२
साक्षिणश्चान्यथा ब्युर्दाप्यास्ते द्विगुणं दमम् ।। अपंवत् ; विर. ३१० ण्ड्यास्तेऽ ( ण्ड्या अ); पमा. ४३९; रत्न. १२४; विचि. १३२ अल्प ( खल्ल ) ण्ड्यास्तेऽर्था
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च द्यूतसमाह्वये द्रष्टव्यः । नुसारतः (ण्ड्या अर्थानुरूपतः); व्यनि. ५१३; दवि. १०१:शातौ (ज्ञानी); व्यम. १०१; विता. ७७९, सम. १५०. व्यप्र. ३८८; व्यउ. १२६; व्यम. १०१ अल्प ( स्वल्प )
(१) व्यक. ११२; विर. ३०७ श्वस्त (श्रब्ध ); पमा. स्त्रीबालकान् ( ये चाज्ञकान् ); विता. ७७९-८० अल्प (स्वल्प) ४३९, रत्न. १२४ विचि. १३०-३१ विरवत् ; दवि. १०५ स्त्री (ये); सेनु. २३४ ण्ड्यास्तेऽर्थानुसारतः (ण्ड्या अर्थानु
विरवत् : ३३८ (अन्यायवादिनः सभ्या निर्वास्याः सर्व एव ते) रूपतः); समु. १५०. . .
एतावदेव; व्यप्र. ३८७; व्यउ. १२६, व्यम. १०१; (२) अप. २।२४६ थान् कृत्रिमान् (चं कृत्रिमं ) ऋतुर्मू । विता. ७७९; सेतु. २३२ विरवत् . (क्रेत्रे मू); व्यक. ११२ अपवत् ; विर. ३१०-११ द्यान्... (२) व्यक. ११२; विर.३०८ प्रयत्नतः (ऽपि यत्नतः); ... वैते ( द्यं कुर्वते कृत्रिमं ) ऋतुर्मू (क्रेत्रे मू) शा तद्वि (शे च |
पमा. ४३९; रत्न. १२४; दवि. ११२ विरवत् ; व्यप्र. द्वि ); पमा. ४४० मुक्ता ( रत्न ); रत्न. १२४ पमावत् ;
३८७; व्यउ. १२६; व्यम. १०१ तु ये ( तथा ) श्रावविचि. १३३ विरवत् ; व्यनि. ५१३ द्यान् कृत्रिमान् (नां |
यन्त्यर्थलोभेन ( शकुनादि च ये युः ); विता. ७७९; सेतु. कृत्रिमं ) केतु...स्ते (ते तन्मूल्यं प्रदाप्यास्तु); दवि. १०१
२३२ विरवत् . विरवत् ; व्यप्र. ३८८ पमावत् ; व्यउ. १२६ पमावत् ;
(३) व्यक. ११२ दिभियु ( दिना यु); स्मृच. ३२५ व्यम. १०१ मुक्ता ( रत्न ) तद्वि ( च द्वि); विता. ७८० दिभिर्यु (दिना यु) नृणां ( शून्ये); विर. ३०८-९ व्यकवत् ; पमावत् ; सेतु. २३४ विरवत् ; समु. १५० मुक्ता ( रत्न )
पमा. ४३९ न्ति छ (न्तश्छ ); रत्न. १२४; विचि. १३१ शा (शे).
पूर्वार्षे ( दण्डादियुक्तमात्मानं दर्शयन्ति मृषा तु ये) नृणां (३) अप. २१२४२ पूर्वार्धे ( अजानन्नौषधं तन्त्रं यश्च (नन् ये ); दवि. ११५, ११७ दिभिर्यु ( दिना यु) नृणां व्याधेरतन्त्रवित् ) समा ( उपा); व्यक. ११२ शातौषधि (चार्थ ); व्यप्र. ३८८; व्यउ. १२६; विता. ७७९ नृणां (जातौषध ); विर. ३०६ षधि (षध ); पमा. ४३९; रत्न. (मुंश्च ); समु. १५० दिभियु (दिना यु) हिंस (गृह) १२४; व्यनि. ५१० षधि (षध) यश्च ( यस्तु) ऽर्थ समा नृणां (चार्थ). (बर्थमा); दवि. १०४ मनुः; व्यप्र. ३८७; व्यउ. १२६ । (४) व्यक. ११३ यदा ( यतः); विर. ३१४, पमा. व्य. कां. २२१