________________
१७५४
व्यवहारकाण्डम्
प्रज्ञा परद्रव्यहरणानुकला, माया परव्यामोहनम् । । इति रत्नाकरः । ये सुवर्णादिद्रव्यं गृहीत्वाऽपद्रव्यप्रक्षेपण
वञ्चयन्ति इति मनुटीका । दैवं भाग्यमृत्पातोद्भुतं तद्विदो नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः ।
मिथ्योक्त्या अर्थहारिण इति रत्नाकरः। हलायुधस्तु दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥
'तथैवोत्पातविद' इति पठित्वा ये मिथ्यैवोत्पातदर्शनेन अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः।
गृह्णन्तीत्याह । भद्राः शान्तिनियुक्ताः शान्तिमकृत्वै
वार्थहरा इति रत्नाकरः । कल्याणाकारतया प्रच्छन्नपापा प्रकाशतस्करा ह्येते तथा कुहकजीविनः ।।
धनग्राहिण इति मनुटीकायां कुल्लूकभट्टः। स्वरूपतामा(१) के पुन: प्रकाशतस्करा इत्यपेक्षिते स्वयमेवाह
त्मनो निधाय स्न्यादिव्यामोहका इति सर्वज्ञः । शिल्पज्ञाः नैगमा इति । प्रतिरूपकाः प्रतिरूपकराः ।
कूटशिल्पेनार्थहराः प्रतिरूपकाः कटशिवाकादिद्वारा
स्मृच. ३१७ (२) नैगमा अत्र कपटतुलादिधारणद्वारा अर्थहारिणः।
अर्थहरा इति रत्नाकरः । मिथ्याश्रमणलिङ्गदण्डादिधारिण इति हलायुधः।
*दवि. ११७ वैद्या रोगं प्रकोप्यार्थहारिणः । कितवा कुटदेवनद्वारा अर्थहारिणः । सभ्याः पार्षदाः अर्थलोभेनान्यायवादिनः।
'संधिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः । उत्कोचकाः कार्याधिकृताः सन्त: उत्कोचग्राहकाः ।
उत्क्षेपकाः शस्यहरा ज्ञेयाः प्रच्छन्नतस्कराः ॥ वञ्चकाः संभूयोद्यतानां प्रच्छायेतरार्थग्राहिणः। दैवं उत्क्षेपकाः रक्षकस्याग्रत एवानवहितस्य दृष्टिं वञ्चभाग्यमुत्पातोद्भूतं तद्विदो मिथ्योक्त्याऽर्थहराः। भद्राः यित्वा अर्थहारिणः। शस्यहरशब्देन एतद्वाक्यपूर्वोक्तशान्तिनियुक्ताः शान्तिमकृत्वैवार्थहराः । शिल्पज्ञाः कूट- प्रच्छन्नहारकमात्रं विवक्षितम् ।
विर. २९२ शिल्पेनार्थहराः । प्रतिरूपकाः कूटशिवाङ्कादिद्वारा अर्थ
प्रकाशतस्करदण्डाः .. हराः । अक्रियाकारिणो भृतका भृतिं गृहीत्वा अक्रिया- शुल्कं दद्युस्ततो मासमेकैकं पण्यमेव च । कारिणः । मध्यस्था मूल्यव्यवस्थापकाः कूटमूल्यव्यवस्था
अर्धावरं च मूल्येन वणिजस्ते पृथक् पृथक् ।। पनेनार्थहराः । कूटसाक्षिणोऽयथावादेन परव्यवहार- प्रच्छांद्य दोषं व्यामिश्य पुनःसंस्कृत्य विक्रयी। साक्षिणः । कुहकजीविन इन्द्रजालादिनार्थहारिणो पण्यं तद्विगुणं दाप्यो वणिग्दण्डं च तत्समम् ।। विवक्षिताः ।
विर. २८९-९०
* शेषं विरवत् । x दवि. विरवत् । (३) वञ्चकाः संभूयोद्यतानां प्रच्छायैकतरार्थहारिण
(१) विर. २९२ पान्थ (प्रान्त ); पमा. ४३८; व्यनि. ( द्विविधास्तस्कराः); विर. २८९ तस्क ... ... स्मृताः ५०३ पद (पाद); दवि. १२१ व्यनिवत् ; सेतु. २२८; ( द्विविधास्तस्करा मताः) स्रधा (स्रशः); पमा. ४३७; |
| समु. १४८ नारदः. , रस्न. १२४; सवि. ४६०, व्यप्र. ३८६, व्यउ. १२८ (२) मभा. १०।३४ दधुस्त (दद्यात्त ) अर्धावरं च स्रधा (स्रशः); विता. ७७७ उत्त.; सेतु. २२७ स्रधा | ( अर्धार्धावर ); गौमि. १०॥३५. (स्रशः) शेषं स्मृचवत् ; समु. १४८.
. (३) अप. २।२४४ पूर्वार्षे ( प्रच्छन्नदोषव्यामिश्रं पुनः (१) व्यक. १०९; स्मृच. ३१७; विर. २८९; पमा. संस्कृतविक्रयी) पण्यं (पण्ये); विर. २९७ पण्यं तदद्धि ४३८, रत्न. १२४, दवि. ११६ भ्योत्को (भ्या उ) रूप (पण्यं तु द्वि) पूर्वार्ध अपवत् ; पमा. ४३९ श्य (अं) ग्दण्ड (रूपि); व्यप्र. ३८६; व्यउ. १२४; व्यम. १०१ विदो (ग्दण्ड्यः ); रत्न. १२४; विचि. १२६ च्छाद्य (च्छन्न) श्य भद्राः ( कराः क्षुद्राः) क्रमेण नारदः; विता. ७७८, सेतु. (अं) त्य (त); व्यनि. ५१३ प्रच्छा...श्य ( अभिन्नदोष२२७; समु. १४८.
व्यामिश्रं ) वणि...मम् ( मणिगण्डश्च तत्समः); दवि. १०० (२) व्यक. १०९; स्मृच. ३१७ येते ( एते ) जीवि तद्धि ( च द्वि) शेषं अपवत् ; व्यप्र. ३८७; व्यउ. १२६; (जीव); विर. २८९; पमा. ४३८, रत्न. १२४; दवि. व्यम. १०१ ग्दण्डं (ग्दत्तं); विता. ७७९ पण्यं (पण्यान्); ११७; व्यप्र. ३८६; ब्यउ. १२४; व्यम. १०१ क्रमेण सेतु. २३१ पूर्वार्धे ( प्रच्छन्नदोषव्यामिश्रपुनःसंस्कृतविक्रयी-); नारदः, विता. ७७८; सेतु. २२८; समु. १४८. | समु. १५०.