________________
स्त्रीसंग्रहणम्
...देवा बृहस्पतिमूचुः । हे बृहस्पते अस्या. आधिः, वदन्त । इयं पापरहितेत्यवादिषुः । तथा. ये सप्तर्पयः आधीयन्त आभरणान्यंत्रेति आधिः शरीरम् । अस्याः सप्तसंख्याका ऋषयस्तपसे तपश्चरणाय निषेदुः निषण्णा कारीहस्तेनैव ग्राह्यो,ग्रहितव्यमेव । पुनस्ते देवा इदा-बभूवुः । तेऽप्यवादिषुः । ततो भीमा शत्रे मीमियं ब्रह्माजायेत्येवानोचन् अवादिषुः । चशब्दश्चेदर्थे। पापानां :: भयङ्करी सुकृतवत्येषा जाया ब्राह्मणस्य एषा ब्रह्मजाया पुरा प्रो । हि, गतौ वृद्धौ च । प्रहिताय बृहस्पतेरुपनीता समीपे देवैः स्थापिता । तथाहि । त्वया भार्यान्वेषणार्थ प्रेषिताय दूताय तथा. न तस्थे । तप:प्रभावो दुर्धी दुर्धानामपि परमे व्योमन् व्योमन्युत्तमे स्वात्मानं न प्रकाशयति । तत्र दृष्टान्तः । यथा क्षत्रियस्य स्थाने, दधाति विदधाति खलु । तस्मादेनामपि देवताराजो गुपितं रक्षितं राष्ट्र राज्यं शत्रवे. यथा न प्रकाशयति परिग्रहरूपस्तपोमहिमा बहस्पतेरन्तिके स्थापयति । तद्वंदसौ दौभाग्ययुक्ततया तस्मै स्वात्मानं ने प्रकाशित ...... , .
ऋसा वती। इदानीं तु तद्राहित्येन प्रकाशमानेयं ब्रह्मजायैवे. 'ये गर्भा अवपद्यन्ते जगद् यच्चापलुप्यते । त्यब्रुवन्।
.... ऋसा. बीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ।। यामाहुस्तारकैपा विकेशीति दुच्छनां ग्राममव- ___उत यत्पतयो दश स्त्रियाः पूर्व अब्राह्मणाः । पद्यमानाम् । सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र ' ब्रह्मा चेद्धस्तमग्रहीत् स एव पतिरेकधा ॥ . प्रापादि शश उल्कुषीमान् ॥
ब्राह्मण एव पतिर्न राजन्यो न वैश्यः ।। - ब्रह्मचारी चरति विपद्विषः स देवानी भवत्ये- तत् सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ॥ कमङ्गम् । तेन जायामन्वविन्दबृहस्पतिः सोमेन पुनर्वै देवा अददुः पुनर्मनुष्या उत । नीता जुहू न देवाः ॥
राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ।। . एवं स्वपतिर्मामळभतेति जुहूः परोक्षतया वदति । हे लाभहेतुमाह । देवा ब्रह्मजायां जुहूं बृहस्पतये दवाः पूर्व स ब्रह्मचारी जायाभावेन ब्रह्मचारी चरति । पुनरदः । वैशब्दः प्रसिद्धिवाची । उताप्यर्थे । अत एव विष: सर्वेषु यज्ञेषु व्याप्तवान् देवान् वेविषत् मनुष्या अपि पुनरददुः। एवं देवमनुष्यैः कृतं दानं स्तुतिभिई विभिश्च व्याप्नुवन् देवानामेकमङ्गं भवति ।
सत्यं यथार्थ कृण्वानाः कुर्वाणा राजानोऽपि पुनस्तस्मै जायापती यशस्य द्वे अङ्गे खलु । तेन देवानां परिचरणेन ददुः। एतमव्यवहार्यनिमित्तं पापमपि व्यनाशयन्निति बृहस्पतिर्जायां जुहूनामिकां मामन्वविन्दत् अनुगम्या
ऋसा. लभत । नशब्द उपमार्थे । पूर्व यथा सोमेन नीतां पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् । सोमो ददद्गन्धर्वाय (ऋसं. १०८५।४१)। इत्यादि- ऊज पृथिव्या भक्त्वायोरुगायमुपासते ॥ क्रमेण नीतां जुई जुहं यथा लब्धवान् तद्वदिदानीमपि। देवैः देवा निकिल्बिषं तस्याः किल्बिषाभावं, कृत्वी
ऋसा. कृत्या, ब्रह्मजायां ब्रह्मणो बृहस्पतेर्भार्या, पुनर्दाय देवा एतस्यामवदन्त पूर्व सप्तऋषयस्तपसे ये पुनर्दत्त्वा । पृथिव्या ऊर्ज रसभूतमन्नं हवीरूपं, भक्त्वाय निषेदुः । भीमा जाया ब्राह्मणस्योपनीत भक्त्वा विभज्य, उरुगायं बहुकीर्ति बहुभि: स्तोतव्यं दधाति परमे व्योमन् ॥
वा बार्हस्पत्यं यज्ञमुपासते सेवन्ते ।
ऋसा. पूर्व चिरन्तना देवा आदित्यादय एतस्यां विषयेऽ
(१) असं. ५।१७।७-९. (१). असं. ५।१७।४; कौसू. १२६।९.
(२) असं. ५।१७।१० उत ( अददुः ) कृण्वा ( गृह्णा ); (२) असं. ५।१७।५; सं. १०।१०९।५.
ऋसं. १०।१०९।६. (३) असं. ५।१७।६ देवा+( वा ) परे (पसा ); ऋसं. (३) असं. ५।१७।११, कृत्वी ( कृत्वा ); सं. १०१०९।४.
१०.१०.९/७. म्य. कां. २३१