________________
१८४०
व्यवहारकाण्डम्
नास्य जाया शतवाही कल्याणी तल्पमा शये। । नेन अटतश्च । सहता इति संबन्धः। असा. यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥
पितापुत्रीविवाहनिषेधः . . . न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते। प्रजापति स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य यस्मिन्
आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः । भूतामभ्यत्तं देवा अपश्यन्नकृतं वै प्रजापतिः यस्मिन्
करोतीति ते तमैच्छन्य एनमारिष्यति । नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते । पुरा कदाचित्प्रजापतिः स्वकीयां दुहितरमभिलक्ष्य यस्मिन्
भार्यात्वेन ध्यानमकरोत् । तस्यां दुहितरि महर्षीणां नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् । मतभेद आसीत् । अन्ये केचन महर्षयो दिवं द्युलोकयस्मिन्
देवतां ध्यातवानित्याहुः । अपरे तु महर्षय उपसमुषःनास्मै पृश्नि वि दुहन्ति येऽस्या दोहमुपासते । कालदेवतां ध्यातवानित्याहुः । ऋश्यो मृगविशेषः । यस्मिन्
तथा चाभिधानकार आह– गोकर्णपृषतैणर्यरोहिताश्चनास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् ।। मरो मृगा इति । स प्रजापतिस्तथाविध ऋश्योऽभूत् । विजानिर्यत्र ब्राह्मणो रात्रि वसति पापया॥ सा च दुहिता रोहितं लोहितं भूता प्राप्ता । ऋतुमती परदारसंग्रहो दोषः ।
जातेत्यर्थः। तादृशीं तां दुहितरमभ्यैदभिगतवान्मिथुनधर्म येस्मा ऋणं यस्य जायामुपैमि यं याचमानो प्राप्तवानित्यर्थः । तं दुहितृगामिनं प्रजापति देवाः अभ्यैमि देवाः । ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी परस्परमिदमब्रुवन् । अयं प्रजापतिरकृतं वै, अकर्तव्यमेव अप्सरसावधीतम् ॥
निषिद्धाचरणं करोतीति विचार्य यः पुरुष एनं प्रजापतिपितापुत्री-भ्रातृभगिनीसङ्गः
मारिष्यति, आर्ति प्रापयितुं क्षमस्तादृशं पुरुषमैच्छन्नयस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च। न्वेषणं कृतवन्तः।
ऐब्रासा. बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः॥ _ स्त्रियाः व्यभिचारदोषः
हे गर्भिणि यो राक्षसादिः त्वा त्वां स्वप्ने निद्रावस्थायां पत्नी वाचयति । मेध्यामेवैनां करोति । अथो भ्राता सहोत्पन्न इव भूत्वा विश्वासं जनयन् निपद्यते तप एवैनामुप नयति । यज्जार सन्तं न प्रब्रूयात्। निपतति अभिगच्छति । तथा यश्च पितेव जनक इव | प्रियं ज्ञाति रुन्ध्यात् । असौ मे जार इति तद्रूपधारी भूत्वा स्वप्ने त्वां निपद्यते । यद्वा तान् इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति । बहुवचनेन निर्देशात् यः कश्चित् स्वग्ने स्वकीयसहजरूपेण
पितापुत्रीविवाहनिषेधः निपद्यते यश्च भ्राता भूत्वा यस्तु पितेव भूत्वेति योज्यम्। - प्रजापतिर्हि वै स्वां दुहितरमभिदध्यौ। दिवं भ्रात्रादिरूपेणागत्य गर्भध्वंसनं अन्यत्राप्याम्नायते - वोषसं वा मिथुन्येनया स्याभिति ता संबभूव । तद्वै 'यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते । प्रजां देवानामाग आस । य इत्थ स्वां दुहितरमस्माक यस्ते जिघांसति तं इतो नाशयामसि ॥ इति (ऋसं. स्वसारं करोतीति । ते ह देवा ऊचुः । योऽयं देवः १०.१६२१५ )। तान् सर्वान् बजः श्वेतसर्षपः सहतां पशूनामीष्टेऽतिसन्धं वा अयं चरति य इत्थ स्वां अभिभवतु इतः अस्माद् गर्भिणीसकाशात् । तथा दुहितरमस्माक स्वसारं करोति विध्येममिति त* क्लीबरूपान् षण्डरूपं धृत्वा आगतान् तिरीटिनः अन्तर्धा- रुद्रोऽभ्यायत्य विव्याध तस्य सामि रेतः प्रचस्कन्द * सायणभाष्यं ऋणादानप्रकरणे (पृ. ६०३ ) द्रष्टव्यम् ।
तथेन्जूनं तदास । तस्मादेतहषिणाभ्यनूक्तम् । (१) असं. ५।१७।१२-८..
(१) ऐबा. ३।३३. (२) तैब्रा. १।६।५।२.. (२) असं. ६।११८१३. (३) असं. ८।६।७.। (३) शब्रा. १।७।४।१-४. ........!