________________
- स्त्रीसंग्रहणम्
१८४१
पिता यत्स्वां दुहितरमधिष्कन् क्ष्मया रेतः संज- स्तब्धः स्पर्शने क्षमते । तथा च मनु:-'स्त्रियं ग्मानो निषिश्चदिति तदाभिमारुतभित्युक्थं तस्मि- | स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तदा । परस्परस्यानुमते स्तद्वयाख्यायते यथा तद्देवा रेतः प्राजनयस्तेषां सर्व संग्रहणं स्मृतम् ॥' इति । सवि. ४६८ यदा देवानां क्रोधो व्यैदथ प्रजापतिमभिषज्यस्तस्य | प्रतिषेधे पुमान् दण्ड्यः तदधे स्त्री । तशल्पं निरकृन्तन्त्स वै यज्ञ एव प्रजापतिः। । ___ अस्यार्थो विवृतो निबन्धनकारेण- पतिपित्रादिस्त्रियाः व्यभिचारदोषः
भिर्येन संभाषणं निषेध्यं तत्र प्रवर्तमाना स्त्री शतपणं अथ प्रतिप्रस्थाता प्रतिपरैति। स पत्नीमुदाने- दण्ड्यां । पुरुषोऽप्येवं निषिद्धः सन् प्रवर्तमानो द्विशतं प्यन्पृच्छति केन चरसीति वरुण्यं वा एतत्स्त्री करोति दण्ड्य इति ।
सवि. ४६८-९ यदन्यस्य सत्यन्येन चरत्यथो नेन्मेऽन्तःशल्पा जुहव
आयस्यभिगाभिशद्रदण्डः दिति तस्मात्पृच्छति निरुक्वं वा एनः कनीयो आर्यस्त्र्यभिगमने लिङ्गोद्धारः सर्वस्वहरणं च । भवति सत्य हि भवति तस्माद्वेव पृच्छति सा यन्न | (१) शद्र इति प्रकृतं षठ्यन्तमपेक्षते । आर्यास्त्रैप्रतिजानीत ज्ञातिभ्यो हास्यै तदहित स्यात् । वर्णिकाः । तेषां चेस्त्रियं शूद्रोऽभिगच्छेत्तस्य लिङ्गोश्रोत्रियदारसंग्रहदोषः
द्धारो लिङ्गोत्पाटनं कार्य यच्च यावच्च स्वं तस्य च हरणं __ अथ यस्य जायायै जारः स्यात् । तं चेद्विष्या- दण्डः । आर्याभिगमनमित्येव सिद्धे स्त्रीग्रहणं आर्यदामपात्रेऽग्निमुपसमाधाय प्रतिलोम शरबर्हिस्तीत्वा
गृहीतायां शद्रायामपीति सूचनार्थम् । तत्र वैश्यस्त्रियां तस्मिन्नेतास्तिस्रः शरभृष्टीः प्रतिलोमाः सर्पिषाक्त्वा
स्वहरणं क्षत्रियायां लिङ्गोद्धारः । ब्राह्मण्यामुभयमिति । जहुयान्मम समिद्धेऽहौषीराशापराकाशौ त आददेऽ
गौमि. साविति नाम गृह्णाति मम समिद्धेऽहौषीः पुत्र- (२) आर्याणां ब्राह्मणादीनां आर्यवृत्त चेत् स्त्री। पशूस्त आददेऽसाविति नाम गृह्णाति मम समिद्धेऽ
कुत एतत् , स्यभिगमन इति वक्तव्ये आर्यस्त्र्यभिहोषीः प्राणापानौ त आददेऽसाविति नाम गृह्णाति
गमन इत्यारम्भात् एवं च वेश्यारूपेण स्थितायामस वा एष निरिन्द्रियो विसुकृदस्माल्लोकात्प्रैति यमेवं
दण्ड्यः। स्त्रियामेवाभिगमनप्रसिद्धरायागमन इत्येव सिद्धे विब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य जायाया
स्त्रीग्रहणमार्यपरिगृहीतायां शूद्रायामपीत्येवमर्थम् । उपहासं नेच्छेदुत ह्येवंवित्परो भवति ।
अभिगमने कृते. अभिशब्दो बुद्धिपूर्वार्थः । ततश्च पितापुत्रीविवाहः
स्वप्नादावबुद्धस्य तथैव कृतस्य लघुतरो दण्डो द्रष्टव्यः । प्रजापतिरुषसमध्येत् स्वां दुहितरं तस्य रेतः
लिङ्गस्योद्धारः उत्पाटनं सर्वस्वहरणं च कर्तव्यं, तलिङ्गोपरापतत् तदस्यां न्यषिच्यत तदश्रीणादिदं मे मादु
द्धारो धनस्य चेति वक्तव्ये स्वहरण चेत्यभिधानात् । पदिति तत्सदकरोत् पशूनेव।
चकारः समुच्चयार्थः, विकल्पो मा भूदित्यसमासः, क्षत्रियपूर्व प्रजापतिः स्वदुहितरमेवोषसमध्यैदध्यगच्छत् तस्य रेत: परापतत् तदस्यां पृथिव्यां निषिच्य च तद- (१) सवि. ४६८. . श्रीणात् अपचत् केनाभिप्रायेण मादुषदिति दुष्टं मा भू- (२) गौध. १२१२; मेधा. ८१३७४; अप. २।२८६; दिति तत्पक्वं रेत: सदकरोत् तदेव विवृणोति पशूनकरो
व्यक. १२६ सर्वस्व ( स्व ); मभा. व्यकवत् ; गौमि. १२।२ दिति एतत् श्रायन्तीयमभवदिति शेषः । तासा.
व्यकवत् ; उ. २।२७.९ व्यकवत् ; स्मृच. ३२२; ममु.
८१३७४ (च०); विर. ३९१ स्च्यभि (स्त्री); पमा. गौतमः
४६६, रत्न. १३१; विचि. १७९ ममुवत् ; दवि. १७२ परदाराभिमशें दण्डसामान्यविधि:
हरणं ( ग्रहणं); वीमि. २।२८६ (च०); व्यम. १०६ परदाराभिमृष्टः स्तब्धश्चेद् ग्राह्यः ।
आर्य ( आचार्य); बाल, २।२८६ सर्वस्व (सर्व); सेतु. (१) शब्रा. २।५।२।२०. (२) शब्रा. १४।९।४।११. २६८ स्यभि (स्त्री) (सर्वस्वहरणं च०) : २६९ (च०); (३) ताबा. ८।२।१०. (४) सवि. ४६८. समु. १५५.