________________
१८४२
व्यवहाराषडम्
वैश्यस्त्रीगमने यथासंख्येनैकैक, ब्राह्मणस्य तृभयमिति । बुद्धिपूर्वे: वसिष्ठोक्तं द्रष्टव्यम्-शूद्रो ब्राह्मणीम्बुपगच्छेत्
*मभा, वीरणैर्वेष्टयित्वा शुद्रमनौ प्रास्येत् । ब्राह्मण्याः शिरसि गप्पा चेद्वधोऽधिकः।
वपमं कारयित्वा सर्पिषाऽभ्यज्य नमां कृष्णखरमारोप्य स यदि शद्रस्तासां गोता रक्षिताः भवति तदा वधः | महापथमनुसंवाजयेत् पूता भवतीति विज्ञायते । वैश्यश्चेत् कार्यः । अधिकग्रहणात्पूर्वोक्तदण्डद्वयमपि भवति । ब्राह्मणीमुपगच्छेलोहितदभैर्वेष्टयित्वा वैश्यमनौ प्रास्येत् ।
..... xगौमि. ब्राह्मण्याः शिरसि वपन कारयित्वा सर्पिषाऽभ्यज्य नमा अगुप्तामध्युत्कृष्टवर्णा शूद्रो गच्छेल्लिङ्गच्छेदन- | गौरखरमारोप्यं महापथमनुसबाजयेत् पृता भवतीति मर्हति।
विज्ञायते । राजन्यश्चेत् ब्राह्मणीमुपगच्छेच्छरपत्रैर्वेष्टयित्वा . अत्रापिशब्दो व्युत्क्रमेण संबन्धनीयः। लिङ्गच्छेदन- राजन्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा महतीति तेन सर्वस्वापहारसमुच्चयः सिद्धः । सवि. ४७० सर्पिषाऽभ्यज्य नग्मा श्वेतखरमारोप्य महापथमनुसंवाजयेत्'
वैधः सर्वस्वापहारो गुप्तां तु व्रजतोऽस्य च ।। पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश्च अस्य शूद्रस्येत्यर्थः ।
सवि. ४७० राजन्यवैश्ययोः' इति। निहीनवर्णगमन इत्युक्तत्वात् - हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिचारे दण्ड:
क्षत्रियवैश्याभ्यां बुद्धिपूर्वगमने ब्राह्मण्या: कल्प्यम् । यथाह श्वभिः खादयेद्राजा निहीनवर्णगमने स्त्रियं प्रकाशम् । मनः-'जघन्यं सेवमानां तु संयतां वासयेद्गहे। उत्तमां अत्र निहीनवर्णगमने स्त्रियाः पातित्यमुक्तम् । तस्याः
| सेवमानस्त जघन्यो वधमर्हति ॥' इति । अयमेव क्षत्रियासामान्यतः पतितप्रायश्चित्ते प्राप्त आह-श्वभिः खाद- वैश्यागमनेऽपि द्रष्टव्यः, सामान्येनोक्तत्वात् । एवञ्च येदिति । निहीनवर्णों व्याख्यातः 'भ्रूणहनि हीनवर्ण- निहीनवर्ण इत्ययमपि दण्डो द्विजातिस्त्रीणां सामान्यः, सेवायां च' इत्यत्र । तद्गमने तां श्वभिः खादयेद्राजा सामान्येनोक्तत्वादेव । अनुलोमसंपर्क त व्याघ्र आहप्रकाशं जनसमक्षम् । तथाह. मन:-- 'भर्तारं 'वर्णानामनुलोमानां परस्परसमागमे । व्युत्क्रमेण ततो लङ्घयेद्या तु जातिस्त्रीगुणदर्पिता। तां श्वभिः खादयेद्राजा राजा खादमेद्वानरैः स्त्रियम् ॥ सुगालैबुद्धिपूर्वं चेत् पुरुषो संस्थाने बहुसंस्थिते ॥' इति । अबुद्धिपूर्वे अयं राजदण्डः, वधमर्हति । अयमेवानुलोमानां स्वजातिव्युत्क्रमेष्वपि ॥'
इति । प्रतिलोमसमागमे बुद्धिपूर्वे चाबुद्धिपूर्वे च मनुनीक्तं * गौमिवद्भावः ।
x मभा. गौमिवत् ।
द्रष्टव्यं-'प्रतिलोमे वधः घुसां स्त्रीणां नासादिकर्तनम्' (१) गौध. १२।३; मेधा. ८।३७४ गुप्ता (गुप्तां)
इति। ननु च-'एतदेव विधिं कुर्याधोषित्सु पतितास्वपि' ( वधोऽधिक:०); व्यक. १२६ धोऽधिकः (धादिकः );
इति, 'यत्स; परदारेषु तच्चैनां चारयेद्वतम्' इति च मभा. गुप्ता (गोला ); गौमि. १२।३ मभावत् ; उ. २।२७।९; स्मृच. ३२२; ममु. ८१३७४ गुप्ता ( गुप्तां );
सिद्धे अयं दण्डविधिरनर्थक इति । अत्रोच्यते या स्वयविर. ३९१, ३९५; रत्न. १३१ ममुवत् ; विचि. १७९
मेव राजानं गच्छति तस्या दण्ड एव, यया तु बलादानीममुवत् ; दवि. १७२ द्वधो (दूरो); वीमि. २०२८६ यते तस्या दण्डश्च प्रायश्चित्रं च, या स्वयमपि व्यम. १०६, बाल. २।२८६ मभावत् ; सेतु. २६९ न गच्छति न बलादानीयते तस्याः प्रायश्चित्तमभावत् ; समु. १५५ ममुवत् .
मेवेति । अयमेव न्यायः सर्वत्र दण्डप्रायश्चित्त(२) सवि. ४७०. (३) सवि. ४७०. योर्द्रष्टव्यः । अत्र प्रतिलोमानां स्वजातिव्युत्क्रमे
(४) गौध. २३।१४; व्यक. १०६; मभा.; गौमि. 'प्रतिलोमास्तु धर्महीनाः' इति प्रायश्चित्ताभावा२३३१४ श्वभिः खा (श्वभिरा); विर. ३९७ निहीन दन्येषां संकरदोषपरिहारार्थ दण्डः कल्प्यः । एवं च ( हीन); विचि. १८५ भिः + ( तु) निहीन (हीन) प्रतिलोमे वधः पुंसां स्त्रीणां नासादिकर्तनम्' इति ( प्रकाशम् ); दवि. १७३ भिः + ( च ) निहीन (हीन);
तेषामपि द्रष्टव्यम् । तथा पातकोपपातकविषयेऽपि सेतु. २७२ गमने ( गमे ) शेषं विचिवत् ; विव्य. ५५
ब्राह्मण्या अनुलोमानन्तरजस्य यो दण्ड उक्त: तस्याधु विचिवत्.