SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीसंग्रहानम् द्रष्टव्यं, तथैकान्तरद्वयन्तरयोश्च, कुत: चण्डालस्य | खादयेत् काष्ठैश्चैनां दहेत् ॥ समीरे तु नाध्येतव्यं कदाचन । तथा पारशवस्यापि श्रेयस उत्कृष्टवर्णस्य शयनशायिन स्त्रीगामिनम् । चण्डालाधों हि स स्मृतः ॥ इति व्याघ्रधर्मलिङ्गात् । एनामुत्कृष्टवर्गस्त्रियम् । विर. ३९७ 1.X मभा. ... आपस्तम्बः ... पुमांसं घातयेत् । । कन्यापरदारसंनिककरणे दण्डः .(१) अनन्तरोक्त विषये गन्ता पुमान् राज्ञा घात- अबुद्धिपूर्वमलङ्कृतो 'युषा परदारमनुप्रविशन् यितव्यः । वधप्रकारश्चानन्तरमेव वसिष्ठवचनेन दर्शितः । कुमारी वा वाचा बाध्यः । बुद्धिपूर्वे तु दुष्टभावो गौमि. दण्ड्यः । (२) प्रकाशमित्यनुवर्तते । घातनप्रकारश्च वसिष्ठोक्तो (१) यत्र परदारा आसते कुमारी वा पतिवरा, तत्र द्रष्टव्यः । उदाहृतश्च विशेषात् । बुद्धिपूर्वेऽबुद्धिपूर्वे | युवा अलङ्कृतः अबुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा सकृद्मने अभ्यासे च विशेषवचनान्तराभावाच्च सर्वत्र बाध्यः - अत्रेयमास्ते, माऽत्र प्रविशेति । बुद्धिपूर्वमिति । हननमेव द्रष्टव्यम् । एवं वर्णानामनुलोमानां प्रतिलोमानां यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो च स्ववर्गव्युत्क्रमे परस्परव्युत्क्रमे च हननमेव द्रष्टव्यम्। द्रव्यानुरूपमपराधानुरूपं च । दुष्टभावग्रहणमाचार्यादितथा च स्मृत्यन्तरवाक्यानि चोदाहृतानि । एवञ्च प्रेषितस्य प्रवेशे दण्डो मा भूदिति । . स्त्रीणामपि सकृद्गमनेऽभ्यासे च पूर्वोक्त एव दण्ड इति (२) यद्यदुष्टाशय एवाज्ञानादल कृतः परस्त्रियाः द्रष्टव्यम् । .... । मभा. परकन्यायाश्च समीपमुपसर्पति, स वाचा बाध्यः भस.. यथोक्तं वा। । नीयः। विर. ३८५ (१) लिङ्गोद्धार इत्यादि यथोक्तं वा दण्डप्रणयनं परदारमैथुने दण्डः कर्तव्यम् । सप्रत्ययाप्रत्ययाभ्यासानभ्यासापेक्षोऽयं संनिपाते वृत्ते शिश्नस्य छेदनं सवषणस्य । विकल्पः । गौमि. संनिपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदनं दण्डः । (२) लिङ्गोद्धार इत्यादि यथोक्तं वा शद्रस्य सवृषणस्येत्युपसर्जनस्यापि शिश्नस्य विशेषणम् । सवृषद्रष्टव्यम् । तत्र सच्छद्रस्य यथोक्तमितरस्येदमिति णस्य शिश्नस्य छेदनमिति । उ. द्रष्टव्यम् । मभा. ( काष्ठैश्चैनां दहेत्० ); दवि. १७३ श्चैनां ( श्चैतां ); वीमि. कन्याककन्यादृषणदण्डः २।२८६ श्चैनां दहेत् (श्चैनं दाहयेत् ); सेतु. २७१ दहेत् कन्यैव कन्यां दूषयति तदङ्गच्छेदो वा मौण्ड्यं ( दाहयेत् ). चा। (१) आध. २।२६।१८-९; हिध. २।१९; अप. हारीतः २।२८४ वाचा बाध्यः (ऽवाच्यः) शंखलिखितौ; व्यक. हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिचारे दण्डः १२५; विर. ३८५ युवा परदारमनु (वा परदारेषु ) वा वाचा ( वाचा ) ( दुष्टभावो०); व्यनि. ३९९; दवि. १५६ 'श्रेयसः शयनशायिनं राजा बद्ध्वा श्वभिः ( कुमारी वा०) (दुष्टभावो०); सेतु. २६६ दारमनुप्र x गौमि. मभावत् । ( दारानुप ) वाचा बाध्यः ( चावध्यः ) ( दुष्टभावो०); समु. . (१) गौध. २३।१५; व्यक. १२६; मभा.; गौमि. १५४ दारम ( दारान) बाध्यः (ताड्यः ) तु (चेत् ) २३।१५; विर. ३९७; दवि. १७३. शंखः . (२) गौध. २३।१६; व्यक. १२६; मभा.; गौमि. (२) आध. २।२६।२० शिश्नस्य छेदनं (शिश्नच्छेदनं ); २१।१६: विर. ३९७; दवि. १७३. हिध. २।१९ आधवत् ; व्यक. १२५; विर. ३८९; दवि. . (३) सवि. ४७२. | १६० संनिपाते वृत्ते ( पूर्वसंनिपाते ); सेतु. २६७ ( वृत्ते० ). (४) व्यक. १२६, विर. ३९६; विचि. १८५ सवृष ( वृष ).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy