________________
१८४४
व्यवहारकाण्डम्
कन्यादूषणे दण्डः
(२) आर्यो ब्राह्मणादिः, नाश्यो निर्वास्यः । कुमायां तु स्वान्यादाय नाश्यः।
बृहस्पतेहींनायामाकिस्तत इति वाक्ये अत्यपूर्वा शुद्रा (१) कुमार्यो तु संनिपाते वृत्ते सर्वस्वहरणं कृत्वा | विवक्षिता, इह त्वनन्यपूर्वा, तेन न निर्वासदण्डविधिदेशान्निास्यः, न शिश्नच्छेदः।।
विरोध इति, शूद्रायामनन्यपूर्वायामिति विशेषयतः कल्प(२) स्वानि धनानि आदाय नाश्यो निर्वास्यः । तरकारस्याभिप्रायः । शूद्राव्यतिरिक्तहीनविषयमेव बृहएतच्च हीनायामकामायाम् । विर.४०२ | स्पतिवाक्यमित्यन्ये।
विर. ३९३ ___कन्यादूषणे परदारदूषणे च राशः कर्तव्यम्
आर्यस्त्र्यभिगामिशद्रदण्डः अथ भृत्ये राज्ञा ।
वध्यः शूद्र आर्यायाम् । अथ संनिपातात्प्रभृति ते परदारकुमार्यों राज्ञा भृत्ये शूद्रस्तु त्रैवर्णिकस्त्रियां प्रसक्तो वध्यः । एतच्च प्रासाच्छादनप्रदानेन भर्तव्ये ।
उ. | योऽन्तःपुरादिष्वधिकृतो रक्षक: सन् स्वयं गच्छति, तस्य रेक्ष्ये चात ऊर्ध्व मैथुनात् ।
भवति । अन्यस्य तु पूर्वोक्तं शिश्नच्छेदनमेव । तथा चं ___ अथ प्रथमात् संनिपातात ऊर्ध्व मैथनाच्च रक्ष्ये । शूद्राधिकारे गौतमः- 'आर्यस्यभिगमने लिङ्गोद्धारः यथा पुनः मैथुनं नाचरत: तथा कार्ये । उ. | स्वहरणं च । गोप्ता चेद्वधोऽधिकः' इति । याज्ञवल्क्येन ... निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत्। प्रातिलोम्येन गमनमात्रे वध उक्त:- 'सजातावुत्तमो
यदि ते एवं निरुद्धे निर्वेषणमभ्युपेतः अभ्युपगच्छतः दण्डः आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः पुंसां तदा निर्वेषाभ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । स्त्रीणां नासादिकृन्तनम् ॥' इति । सोऽनुबन्धापरदारं भत्रे श्वशुराय वा, कुमारी पित्रे भ्रात्रे वा ।। भ्यासाद्यपक्षो द्रष्टव्यः । तथा 'नाश्य आर्यश्शूद्रायामि'अनभ्युपगमे तु प्रायश्चित्तस्य यावज्जीवं निरोधः। उ. | त्याचार्यवचनमप्यभ्यासापेक्षं, ब्राह्मणादेः क्रमविवाहे या प्रायश्चित्तोत्तरं कन्या परदाराश्च धर्माहसंबन्धाः
शुद्रा तद्विषयं वा द्रष्टव्यम् । चरिते यथापुरं धर्माद्धि संबन्धः ।
. परभुक्तस्त्रियाः प्रायश्चित्तम् चरिते तु निषे यथापुरं यथापूर्व धर्मात्, तृती- दारं चास्य कर्शयेत् । यार्थे पञ्चमी । धर्मेण संबन्धो भवति । हिशब्दो हेतौ। अस्य शद्रस्य या दारभूता तेन भुक्ता त्रवाणकस्त्री यस्मादेवं तस्मात् अवश्यं प्रायश्चित्तं कारयितव्ये । ततो
तां च कर्शयेत् व्रतनियमोपवासै: । या प्रजाता न यज्ञविवाहादौ न कश्चिद्दोष इति ।
भवति तद्विषयमेतत् । 'ब्राह्मणक्षत्रियविशां स्त्रियः आर्यस्य शद्रागमने दण्डः
शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्रायश्चित्तेन नाश्य आर्यः शूद्रायाम् ।
नेतराः ॥' इति स्मरणात् । (१) आर्यः त्रैवर्णिकः, शद्रायां परभार्यायां प्रसक्तो राज्ञा राष्ट्रान्नाश्यः निर्वास्यः ।
. बौधायनः उ.
शूद्रादीनां उच्चवर्णस्त्रीगमने दण्डः . (१) आध. २।२६।२१; हिध. २।१९ नाश्यः
___ शूद्रं कटाग्निना दहेत् । ( वास्यः); व्यक. १२७; विर. ४०२, दवि. १८४.
(२) आध. २।२६।२२; हिध. २।१९ भृत्ये राशा (१) आध. २।२७।९; हिध. २०१९; विर. ३९५; (राशा भृत्ये).
विचि. १८५; दवि. १७३. (३) आध. २।२६।२३; हिध. २।१९.
(२) आध. २।२७।१०, हिध. २११९; विर. ३९५ (४) आध. २।२६।२४; हिध. २।१९.
दारं... येत् ( दारांश्चास्य चाकर्षयेत् ); विचि. १८५ दारं ... (५) आध, २।२७।१; हिध. २।१९.
येत् ( दारांश्चास्यापकर्षयेत् ); दवि. १७३ विचिवत्. (६) आध. २।२७।९; हिध. २।१९; विर. ३९३; (३) बौध. २।२।५९; विर. ३९५, विचि. १८५; विचि. १८४ आर्यः ( आर्यस्तु ); दवि. १७१. | वीमि. २।२८६; सेतु. २७१.
याः प्रायश्चित्तम्
उ.