________________
१८३८
व्यवहारकाण्डम्
शद्रकृतार्यस्त्रीसंग्रहणं आर्यकृतशद्रस्त्रीसंग्रहणं च
अत्रेतिहासमाचक्षते । जुहूरिति वाङ्नाम । सा ब्रह्मणो यद्धरिणो यवमत्ति न पुष्टं पशु मन्यते । जाया च । बृहस्पतेर्वाचस्पतित्वाबृहस्पतेर्जुहूर्नाम भाया शूद्रा यदर्यजारा न पोषाय धनायति ।। बभूव । कदाचिदस्य किल्बिषमस्या दौर्भाग्यरूपेणा
(१) क्षत्ता पालागलीमभिमेथयति-- यद्धरिणः । सांचक्रे । अत एव स एनां पर्यत्याक्षीत् । अनन्तरयदा हरिणो मृगः यवं सस्यं अत्ति भक्षयति । अथ मादित्यादयो देवा मिथो विचायनामकिल्बिपां कृत्वा तदा क्षेत्री । न पुष्ट पशु । पशमिति प्राप्ते विभक्ति- पुनर्बहस्पतये प्रादुरिति । तदत्र वर्ण्यते। प्रथमा मुख्यास्ते लोपः । पुष्टं पशं मन्यते अवगच्छति । मम क्षेत्रं देवा ब्रह्मकिल्बिषे। ब्रह्मणो बृहस्पतेः किल्बिषे पापे जुहदौभक्षितमिति यथा । एवं शुद्रा यत् यस्य शूद्रस्य भर्तुः। भाग्यरूपे विषयेऽवदन् । निष्कृत्युपायमवोचन् । के ते । अर्यजारा अर्यः वैश्यः जारो यस्याः सा अर्यजारा भवेत् अकुपारः । अत्र यास्क:-आदित्योऽप्यकुपार उच्यतेऽकृतदा स शद्रः क्षेत्री न पोपाय ममैतदिति मन्यते । न पारो भवति दूरपारः । इति (नि. ४।१८)। अकुत्सितच तस्यां धनायति धनमिव च तां न मन्यते परस्योप- पारो महागतिरादित्यः सलिलोऽब्दवता वरुणो मातरिश्वा भोग्यत्वात् ।
वायुर्वीळुहराः। हरतेरसुनि रूपं हर इति। हरति विनाश(२) वैश्यो यदा शद्रां गच्छति तदा शद्रः पोषाय यति तमांसीति हरस्तेजः। प्रभूततेजस्कः । तपः । तपसा न धनायते पुष्टिं न इच्छति मद्भार्या वैश्यन भुक्ता तापनेनोग्र उद्गुणोऽग्निमयोभूः सुखस्य भावयिता सोमो सती पुष्टा जातेति न मन्यते किं तु व्यभिचारिणी | देवीर्देव्य आपः । कीदृश्यः । तेन सत्यभतन ब्रह्मणा जातेति दुःखितो भवतीत्यर्थः।
शुम. प्रथमजा आदित एवोत्पादिताः । एत उपाथमुक्त्वा यद्धरिणो यवमत्ति न पष्टं बह मन्यते। प्रायश्चित्तमप्यकारयन्निति भावः ।
ऋसा. शूद्रो यदर्यायै जारो न पोपमनुमन्यते ।।
'सोमो राजा प्रथमो ब्रह्मजायां पुन: प्रायच्छ(१) पालागली प्रत्याह-- यद्धरिणो यवमत्ति न
. दहणीयमानः । पुष्टं बहु मन्यते क्षेत्रीति । यदुक्तं भवतोऽप्येतदेवमिति
__ अन्वर्तिता वरुणो मित्र आसीदग्निर्होता सोल्लुण्ठमाह । इयांस्तु विशेषः। शूद्रो यत् अर्यायै
हस्तगृह्या निनाय ॥ अर्यायाः वैश्यायाः जारः जारयिता । तदा क्षेत्री वैश्यः |
प्रथमो मुख्यः सोमो राजाहणीयमाणः । पापापगमनेआत्मनः पोषं नानमन्यते । न हि सा तस्य पोष्या नालजमानः संस्तामेनामकिल्बिषां ब्राजायां पुनर्वृहस्पतये निकृष्टश्च शद्रः उत्कृष्टा वैश्या इति ।
शुउ. प्रायच्छत् । ततो वरुणोऽन्वर्तिता। ऋतिः सौत्रो धात(२) यत् यदा शूद्रः अर्याय अर्याया वैश्याया घृणायां वर्तते । तस्य तृचि रूपम् । सोममनुमोदयितासीत् । जारो भवति तदा वैश्यः पोषं पुष्टिं नानमन्यते मम स्त्री सर्वथा त्वं परिगृहाणेति दयामकार्षीत् । तथा मित्रश्च । पुष्टा जातेति नानुमन्यते किं तु शद्रेण नीचेन भुक्तेति | अनन्तरं होता देवानामाह्वाता मनुष्याणां होमनिष्पादको क्लिश्यतीत्यर्थः।
शम. | वाग्निर्हस्तगृह्य तां हस्ते गृहीत्वा निनाय आनैषीत ब्राह्मणीसंग्रहदोषः . प्रादादित्यर्थः।
ऋसा. 'तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति मातरिश्वा । वीळुहरास्तप उग्रो मयोभूरापो देवीः चेदवोचन् । न दूताय प्रो तस्थ एषा तथा राष्ट्र प्रथमजा ऋतन ॥
गुपितं क्षत्रियस्य॥ (१) शुमा. २३.३०,३१; तैसं. ७।४।१९।२, मैसं. (ऋतस्य ); ऋसं. १०।१०९।१; कौसू. ४८।११. ३।१३।१; कासं. ४।८; शब्रा. १३।२।९।८ : १३१५।२।८ (१) असं. ५।१७।२; ऋसं. १०।१०९।२. तैबा. ३।९।७।२; शाश्री. १६।४।४,६.
(२) असं. ५।१७।३ येयमिति (येति ) -बोचन् ( बोचत् ) (२) असं. ५।१७।१ पेऽकू (षे कू) उग्रो (उग्रं ) ऋतेन | प्रो (प्रहेया); ऋसं. १०।१०९।३.. .