________________
दण्डपारुष्यम्
१८३७
तैसा.
रुद्रोऽयौहत् अपोहति । तदेवाह । पुनस्तद्रेत आ वृहति। हे योषित् यो राक्षसो भ्राता भ्रातृरूपो भूत्वा पतिसर्वत उखिदति । उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः भर्तृरूपो वा भत्वा त्वां निपद्यते अभिगच्छति । अथवा सन् । कीदृशं रेतः । यद्रेत: कनायाः कान्ताया दुहितुः | जार उपपतिरूपो वा भूत्वाभिगच्छति । एवंभतो यो स्वपुत्र्याः। तस्यामित्यर्थः। तत्र प्रजापतिनानुभृतमाः राक्षसादिस्ते तव प्रजां जिघांसति हन्तुमिच्छति । स्पष्टआसीत् । कीदृशो रुद्र: । अनान्यस्मिन्नप्रत्युतः । मन्यत् ।
ऋसा. 'प्रजापति स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषस
शूद्रकृतार्यस्त्रीसंग्रहणम् मित्यन्ये । (ऐब्रा. ३३३ ) इति ब्राह्मणम् । ऋसा. शूद्रा यदर्यजारा न पोषाय धनायति ।
मध्या यत्कर्वमभवदभीके कामं कृण्वाने पितरि यद्यदा शूद्रा काचिद्दासी कदाचिदर्यः स्वकीयः स्वामी युवत्याम् । मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं जारो यस्याः सेयमर्यजारा भवति, तदानीं सा दासी सुकृतस्य योनौ ।।
स्वामिस्वीकारमात्रेणात्यन्तं दृष्यति, न तु स्वकीयकुटुम्बकामं यथेच्छं कृण्वाने कुर्वाणे पितरि प्रजापतौ पोषाय धनायति धनमात्मन इच्छति । न हि स्वामियुवत्यां दुहितयुषसि दिवि वा । दिवमित्यन्य इति हि स्वीकाराद्धनं अधिकं मन्यते । ब्राह्मणं प्रदर्शितम् । मध्या तयोर्मध्येऽन्तरिक्षमध्ये वाभीके . स्त्रियाः व्यभिचारदोषः समीपे यत्कवं कर्माभवत् मिथुनीभावाख्यं तदानीं ऋत वै सत्य यज्ञोऽनृत स्त्र्यनृत वा मनानगल्पं रेतो जहतुः त्यक्तवन्तौ । किं कुर्वाणाविति एषा करोति या पत्युः क्रीता सत्यथान्यैश्चरत्यनृततत्राह । वियन्तौ परस्परमभिगच्छन्तौ । 'प्रजापतिना मेव निरवदाय ऋत सत्यमुपैति यन्मिथुया प्रतिसानौ समुच्छ्रिते स्थाने सुकृतस्य यज्ञस्य योनौ निषिक्त- ब्रूयात्प्रियतमेन याजयेदथ यद्वाचयति मेध्यामेवैनां मासीदित्यर्थः । ततो रुद्र उत्पन्न इत्यर्थः । ऋसा, करोत्यामपेषा भवन्ति सर्वस्या हसोऽवेष्टयै यद्धू*पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेत: संज- ज्येयुरनवेष्टम हः स्यात्पात्रेभ्यो वै ताः प्रजा मानो नि पिञ्चत् । स्वाध्योऽजनयन् ब्रह्म देवा वरुणोऽगृह्णाद्यत्पात्राणि पात्रेभ्य एवैना वरुणावास्तोष्पतिं व्रतपां निरतक्षन् ।
न्मुञ्चति प्रतिपुरुषं भवन्ति प्रतिपुरुषमेवा होऽवपिता प्रजापतिर्यद्यदा स्वां दुहितरं दिवमुषसं वाधि- यजत्येकमधि भवति गभभ्यस्तेन निरवदयतेऽन्नाद्वै कन् अध्यस्कन्दत् तदानीमेव क्ष्नया पृथिव्या सह संज- ताः प्रजा वरुणोऽगृह्णाशूर्पणान्नं बिभ्रति तस्माशूग्मानः संगच्छमानः प्रजापतिरस्मिँल्लोके रोहितो र्पण जुहुतः स्त्रीपु सौ जुहुतो मिथुना एव प्रजा भूत्वा रेतो नि पिञ्चत् निषेकमकरोत् । 'तामृश्यो भूत्वा वरुणान्मुश्चतः पुरस्तात्प्रत्यञ्चौ तिष्ठन्तौ जुहुतः रोहितं भृतामभ्यैदिति ब्राह्मणं ( ऐब्रा. ३१३३ )। पुरस्तादेवा होऽवयजतो यत्पात्राणि य एव द्विपादः तदानीं स्वाध्यः सुध्यानाः सुकर्माणो वा देवा ब्रह्माजन- पशवो मिथुनास्तेषामेतत्पुरस्ताद होऽवयजतोऽथ यन् उदपादयन् । किं तद्ब्रह्मेति तदाह । वास्तोष्पतिं यज्ञ- | यन्मेषश्च मेषी च य एव चतुष्पादः पशवो मिथुनावास्तुस्वामिनं व्रतपां व्रतस्य कर्मणो रक्षःप्रभृतिभ्य: | स्तेषामेतदुपरिष्टाद होऽवयजत उभयत एवापालकं निरतक्षन् समुदपादयन् । यज्ञवास्तुस्वामित्वं | होऽवयजतः पुरस्ताच्चोपरिष्टाच्च । दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः । ऋसा.
मागृ. २।१८।२. भ्रातृभगिनीविवाहः
(१) तैसं. ७४।१९।२-३; मैसं. ३।१३।१; कासं. यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
४८; शुमा. २३।३०; तैब्रा. ३।९।१३.शब्रा. १३॥ प्रजां यस्ते जिघांसति तमितो नाशयामसि ।।
९/२१८; शाश्री. १६।४।४. . (१) सं. १०६१।६. (२) ऋसं. १०।६१।७. (२) मैसं. १।१०।११ कासं. ३६।६। तैब्रा. १।६।५।४; (३) ऋसं. १०।१६२१५; असं. २०१९६।१५; / माश्री. ११७४.