________________
20
भारद्वाजः-(१९७५) परिवः परिवर्तनावधि:. अग्नि- | १९७९; पुत्रप्रविग्रहः (.दत्तकलिङ्गम् ); कानीन: पुराणम्- (१९७५) क्रयविक्रयः-कन्याविषयानुशये | १९८०; स्वयंदत्तः, ज्येष्ठत्वं पुत्रत्वं दायादत्वं च पितुः दण्डविधिः. मत्स्यपुराणम्-(१९७५) कन्या- संकेताधीनम् ; पितुः दायादिसर्वस्वहरः पुत्रः; पुत्रस्य विषयानुशये दण्डविधिः.
गृहे पितुर्वास:; विद्यापणलब्धं द्रव्यम् १९८१; द्विमा
तृकः-मातृद्वारा न्यामुष्यायणः; पुत्रप्रकाराः; ज्येष्ठपुत्रांशे स्वामिपालविवादः
पितुः अस्वाम्यम्; मिशूद्रौ अदेयौ १९८२. गौतमः(पृ. १९७६)
(१९८२) स्त्रीधनमविभाज्यम् . हारीतः- (१९८२) महाभारतम्-( १९७६ ) पशुपालनभृतिः. एकेनोद्धतापि भूर्विभाज्या: अविभाज्यम्, वसिष्ठःनारदः-(१९७६) पशुनाशे व्यवस्था. व्यासः- (१९८२) पुत्रप्रशंसा. विष्णुः-( १९८२-३) (१९७६) द्विजबान्धवगोकृतसस्यभक्षणं क्षम्यम्. | धनागमविचारः तत्प्रकाराश्च १९८२; पित्रा कृतः पुत्रो स्मृत्यन्तरम् (१९७६) सस्यनाशे दण्डः. अनिर्दिष्ट- भागहरः, अकृतः स्वस्थानानुसारेण; विभाज्याविभाज्यकर्तृकवचनम्-(१९७६) सस्यनाशे दण्डः, अग्नि- विवेकः १९८३. महाभारतम्-(१९८३-६) विभागपुराणम्- (१९७६ ) पालधर्माः सस्यरक्षा च. निन्दा; पितृपुत्रोरविभागप्रशंसा; ज्येष्ठ कनिष्ठवृत्तिः,
भ्रातृणां सहवासविधिः; भागानह:; भ्रातृणां भागः; सीमाविवादः
विभाज्याविभाज्ये; मातरि तत्समासु च वृत्तिः १९८३; (पृ. १९७६)
ज्येष्ठमहिमा; व्यङ्गो ज्येष्ठः राज्यानर्हः; गुणश्रेष्ठ एव नारदः-( १९७६ ) बलाद्भमिन हर्तव्या.
राज्याहः तत्पुत्रादयश्च; पुत्रमहिमा १९८४; पुत्रमहिमा; अग्निपुराणम्-( १९७६ ) गृहाद्याहरणे दण्डः.. पुत्रप्रकाराः; पुत्रिका १९८५, दौहित्रमहिमा; नियोगेन स्त्रीपुंधर्माः
त्रिभ्योऽधिका नोत्पाद्याः; पुत्रपुत्रीपरिग्रहः; पुत्रेषु मातृ
पितृस्वाम्यं समम् ; दत्तककन्या; राज्याधिकारः १९८६. (पृ. १९७७-७९)
कौटिलीयमर्थशास्त्रम्-( १९८६ ) वानप्रस्थाद्यावेदाः-(१९७७) एका द्वयोः पत्नी; वेश्या.
श्रमिरिक्थविभागः. मनु:-(१९८६-७) धनागमाः वसिष्ठः- (१९७७) स्त्रीरक्षा, रजस्वलाधर्माश्च.
१९८६; ज्येष्ठमहिमा; अविभाज्यद्रव्यविशेषाः, स्त्रियोऽमहाभारतम्- (१९७८) स्त्रीणां भर्तृशुश्रषा
विभाज्याः १९८७. · बृहस्पतिः- (१९८७) धर्मः; भार्यामहिमा; स्त्री अवध्या; बहुपत्नीकता नाधर्मः;
पुत्रमहिमा; गुणाधिक्ये भागाधिक्यम् . कात्यायन:स्त्री त्याज्या. याज्ञवल्क्यः - (१९७८) व्यवहार
( १९८७ ) विषमविभागहेतुः कर्मानुष्ठानतारतम्यम् . प्रकरणे स्त्रीपुंधर्मपदव्यवस्था. नारद:-(१९७८)
वृद्धहारीत:-( १९८८) स्त्रीधनविभागः; अनेककन्यादानकालः; चतुःस्वैरिणीदोषतारतम्यम् : प्रोषितभर्तृ
पितृकाणां द्वैमातृकाणां च भागविधिः. लघुकशूद्रावृत्तम्. उशना-(१९७८) ज्येष्ठपूर्व यवीयसः
हारीत:-( १९८८ ) अविभाज्यम्; पितृप्रसादविवाहः. स्मृत्यन्तरम्-- ( १९७९ ) पतिप्रीणनं
लब्धमपि स्थावरं न भोक्तव्यम् ; सर्वानुमत्या एव स्थावरधर्मः: कन्याविक्रयनिन्दा. अग्निपुराणम्-(१९७९)
द्विपदानां व्यवहारः. अग्निपुराणम्-(१९८८) गुणविविधाः स्त्रीपुंधर्माः.
ज्येष्ठ एव ज्येष्ठांशभाक्; पतितस्त्रीणां वृत्ति:..शुक्रनीति:दायभाग:
(१९८८) गुणज्येष्ठ एव ज्येष्ठांशभाक् ; पतितस्त्रीणां (पृ. १९७९-८८)
| वृत्तिः. शुक्रनीतिः-(१९८८) स्थावरे न पितुः पितावेदाः- (१९७९-८२) पितु: कन्यायां संततिः । महस्य वा प्रभुत्वम् ; स्वत्वार्थागमयोर्विचारः; पितृकृतो यावजीवं भर्तृरहिताः कन्याः, तासां तत्पुत्राणां च भागः | विभागः, अपुत्रमृतरिक्थहराः क्रमेण; अविभाज्यम्