________________
विषयानुक्रमणिका
019
माक्षिणां सत्यवचनापवादविषयः; साक्षिलक्षणम् ; कुलीन- | .:..... उपनिधिः . स्त्रियः सभायां न नेयाः. अग्निपुराणम्-(१९६४)। ...... (पृ. १९७१). .. .. कौटसाक्ष्यदण्ड:.:
:
महाभारतम्-( १९७१ ) न्यासलिङ्गम्. अग्नि... दिव्यम् .... ... पुराणम्-( १९७१ ) निक्षेपभोगनाशादौ दण्डः. - (पृ. १९६४-६७)
अस्वामिविक्रयः महाभारतम-( १९६४ ) अनिविधिः. स्कन्द
(पृ. १९७२) पुराणम्-(१९६५-७) शपथकोशधटविषामितप्तमाष
अग्निपुराणम्--( १९७२ ) अस्वामिविक्रेतुर्दण्डः. फालतन्दुलजलानि दिव्यानि १९६५.
संभूयसमुत्थानम् ___ • मानसंज्ञाः
(पृ. १९७२) (पृ. १९६७-६८)
गौतमः-( १९७२ ) ऋत्विगाचार्यत्यागनियमः. अनिर्दिष्टकर्तृकवचनानि-(१९६७-८) मान- | अग्निपुराणम्-( १९७२ ) मूल्यं गृहीत्वा शिल्पादाने संज्ञाः १९६७; पाञ्चरात्रवैखानसानुसारी निष्कप्रमाणम् | दण्ड्यः. १९६८. विष्णुगुप्तः--( १९६८ ) मानसंज्ञाः.
दत्ताप्रदानिकम् निर्णयकृत्यम्
(पृ. १९७२-७३) (पृ. १९६८)
गौतमः-(१९७२) दानाङ्गनियमः. आपस्तम्बःनारदः, अग्निपुराणम्- ( १९६८ ) पराजित- (१९७३ ) दानाङ्गनियमः. भारद्वाजः- (१९७३) दण्डविचारः.
भयदानलक्षणम्. स्मृत्यन्तरम्-(१९७३) दानाङ्ग. पुनायः
नियमः. अग्निपुराणम्-(१९७३) प्रतिश्रुत्याप्रदाने (पृ. १९६९)
दण्डः . अग्निपुराणम्- (१९६९) निवर्तनीयं कार्यम् | ___ अभ्युपेत्याशुश्रूषा पुनायवादिनो दण्ड:.
(पृ. १९७३-७४) दण्डमातृका
आपस्तम्बः-(१९७३-४ ) अन्तेवासिगुरुवृत्तिः (पृ. १९६९-७०)
१९७३. बौधायनः-(१९७४ ) अध्याप्य: शिष्यः. __ महाभारतम्--(१९६९) ब्राह्मणाः स्त्रियश्चा
वसिष्ठः-(१९७४) अध्याप्यः शिष्यः. मनु:-(१९७४) वध्याः. मनु:-(१९६९) शूद्रदण्डधनविनियोगः, अनि- अध्याप्याः शिष्याः. अग्निपुराणम्-(१९७४ ) भार्यार्दिष्टकर्तृकवचनानि-(१९६९) दण्डप्रयोजनम् ; दण्डा- पुत्रदासशिष्यादिताडनविशेषे दोषः. नचिन्ता. अग्निपुराणम्-(१९६९-७०)दण्डेन प्रजा
. वेतनानपाकर्म रक्षणं राजधर्मः १९६९; महापातकेषु अङ्कनानि. मान
(पृ. १९७५) सोल्लास:-( १९७० ) अपराधकृत्सवों दण्ड्यः ; क्लेश- कात्यायनः-(१९७५ ) भाण्डवाहकधर्मः. लघुदण्डप्रकाराः; अर्थदण्डप्रकारा; दण्डप्रयोजनम्; सप्त- हारीतः-(१९७५)भाटकम्. अग्निपुराणम्-(१९७५) विंशतिः राज्यस्थैर्यनिमित्तानि.
स्वामिभृत्ययोः दोषे दण्डः; वेश्याधर्मः. ऋणादानम्
क्रयविक्रयानुशयः (पृ. १९७१)
(पृ. १९७५) .. वेदाः-(.१९७१) ऋणलिङ्गानि. निरुक्तम्- निरुक्तम्-(१९७५) स्त्रीपुरुषविक्रयविचारः. (१९७१) कुसीदिनः............ .. विष्णुः-(१९७५) कन्याविषयानुशयादौ दण्डविधिः
विषयानु. २