________________
व्यवहारकाण्डम्
श्रितो व्यवहारः - कुलजातिश्रेणिगणजानपदात्मको लोकः । नौयायिव्यवहारः, विशेषतस्तत्र तरशुल्कविचारः. स्त्रकर्मणि स्थाप्यः प्रतिषिद्धाच्च वारणीयः; प्रकीर्णकत्वेन संगृहीताः केचिद्व्यवहाराः १९३२. नारद:(१९३३-४०) प्रकीर्णकपदस्य लक्षणं, तद्भेदाश्च १९३३; राज्ञा चतुर्वर्णाश्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाश्च निवारणीयः; श्रुतिस्मृतिन्यायाविरोधिराजशासनं प्रवर्तननिवर्तनात्मकम्; कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीयानि १९३५; राजशासनं लोकैर्नाति -
18
|
(
बालानाथधननिधिनष्टापहृतव्यवस्था (पृ. १९४७-६२ ) गौतमः -- (१९४७ - ९) प्रनष्टास्वामिकधनव्यवस्था १९४७; निधिव्यवस्था; बालघनव्यवस्था १९४८; धने चोरहृते व्यवस्था १९४९. बौधायनः -- ( १९४९ ) प्रनष्टास्वामिकधनव्यवस्था; बालघनव्यवस्था. वसिष्ठः( १९४९ ) बालघनव्यवस्था; प्रनष्टस्वामिकधनं राजक्रमणीयम्; राजदण्डप्रयोजनम् ; राजशासनप्रामाण्यम्; गामि; निधिव्यवस्था. विष्णुः -- (१९४९-५० ) देवकार्यकरणात् देवतामयो राजा, तस्य कर्तव्यानि निधिव्यवस्था १९४९; बालानाथस्त्रीधनव्यवस्था; धने ब्राह्मणसेवा राजधर्मः; ब्राह्मणस्य विशेषाधिकाराः १९३६ चौरहृते व्यवस्था १९५०. शंख: शंखलिखितौ च-आपदि ब्राह्मणवृत्तिः १९३७; ब्राह्मणस्य वृत्ति: राज- ( १९५० ) बालानाथस्त्रीधनव्यवस्था. कौटिलीयमर्थप्रतिग्रहेण प्रशस्ता; राजधनप्रशंसा १९३९; अष्टौ मङ्ग- शास्त्रम् - - (१९५०) बालादिधनव्यवस्था मनुः-लानि १९४०. बृहस्पतिः - ( १९४० - ४१) प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४० ; देशादिधर्मपालनम् १९४१. कात्यायनः- ( १९४१ - २ ) प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४१; नृपाश्रितो व्यवहारः - राजो पजीविनां राजक्रीडासक्तानां राज्ञ अप्रियवक्तुश्च दण्ड: देशादिधर्मपालनम् १९४२ पितामहः -- ( १९४२ ) देशधर्मपालनम्. व्यासः - (१९४२) नृपाश्रितो व्यवहारः- उत्कोचजीविराजपुरुषाणां दण्डः देवलः -- ( १९४२ ) नृपाश्रितो व्यवहारः - प्रायश्चित्तनिर्देशो राज्ञा कार्यः; देशादिधर्मपालनम् उशना -- (१९४२) नृपाश्रितो व्यवहारः - राज्ञा करः कल्पनीयः; राजप्रशंसा यम:- ( १९४३ ) नृपाश्रितो व्यवहारः - पौराणिकधर्मप्रवर्तनम् प्रकीर्णकप्रकरणोपसंहारः; पतितधनव्यवस्था. संवर्त:- ( १९४३ ) नृपाश्रितो व्यवहारःआमात्यपैशुन्ये पुरमानप्रभेदने च दण्डः वृद्धहारीतः( १९४३ ) नृपाश्रितो व्यवहारः - राज्ञा करः कल्पनीयःअनिर्दिष्टकर्तृकवचनानि -- (१९४३ ) देशधर्मपालनम् अग्निपुराणम् -- ( १९४३ ) संकीर्णदण्डाः. देवीपुराणम् -- (१९४३ ) नृपाश्रितो व्यवहारःचतुर्वर्णाश्रमधर्मरक्षणार्थं चारनियोजनम्. नौयायिव्यवहारः। विशेषतस्तत्र तरशुल्कविचारः । (पृ. १९४४ - ४७ ) वसिष्ठः, विष्णुः, मनुः, याज्ञवल्क्यः - (१९४४-७)
१९५१ -८ ) बालानाथधनव्यवस्था १९५१; प्रनष्टास्वामिकधनव्यवस्था १९५३; निधिव्यस्था १९५५ धने चौरहृते व्यवस्था १९५७. याज्ञवल्क्यः-(१९५८-६१ ) प्रनष्टास्वामिकधनव्यवस्था १९५८; निधिव्यवस्था; धने चौरहृते व्यवस्था १९६०. नारदः( १९६१ ) निधिव्यवस्था; प्रनष्टास्वामिकधनव्यवस्था; धने चोरहृते व्यवस्था बृहस्पतिः - ( १९६१-२ ) प्रनष्टास्वामिकधनव्यवस्था १९६१. व्यासः -- (१९६२) धने चोरहृते व्यवस्था. उशना - ( १९६२ ) निधिव्यवस्था. अग्निपुराणम् - (१९६२) निधिव्यवस्था; प्रनष्टास्वामिकघनव्यवस्था; बालानाथधनव्यवस्था; धने चोरहृते व्यवस्था.
परिशिष्टम्
(पृ. १९६३ - १९८९ ) व्यवहारस्वरूपम् (पृ. १९६३ ) गौतमः - ( १९६३ ) व्यवहारविभागाः. सभा (पृ. १९६३ )
महाभारतम् - (१९६३) सभ्यै: सत्यमेव वक्तव्यम्.
साक्षी
(पृ. १९६४ ) महाभारतम् — ( १९६४ )
मृषा साक्ष्यनिन्दा;